Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१९६ शास्त्रवार्तासमुच्चयः।
[प्रथमः पक्षः शक्तिरदृष्टं वासनाऽदृष्टमिति परप्रवादः, उपपत्तितः युक्तितः, न घटते न सङ्गच्छते, प्रागुपदर्शितां युक्तिमेवानुगमय्य दर्शयति-बन्धादिति-बन्धापेक्षयेत्यर्थः । न्यूनातिरिक्तत्वे न्यूनत्वे अतिरिक्तत्वे वा, बन्धापेक्षया न्यूनत्वं किञ्चिद्धन्धाधिकरणावृत्तित्वम् , बन्धसमानाधिकरणत्वे सति बन्धसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमिति यावत् , तेन बन्धाधिकरणमात्रावर्तिनोऽपि किञ्चिद्वन्धाधिकरणावृत्तित्वेन न बन्धन्यूनत्वव्यवहारापत्तिः, बन्धापेक्षयाऽतिरिक्तत्वं बन्धापेक्षयाऽधिकदेशवृत्तित्वम् , तच्च बन्धाभाववद्वृत्तित्वं, बन्धसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्वे सति बन्धाभाववद्वृत्तित्व मिति यावत् , तेन बन्धविरुद्धस्यापि बन्धाभाववद्वृत्तित्वेन न बन्धाधिकदेशत्वव्यवहारापत्तिः । तद्भावानुपपत्तितः बध्य-बन्धनीयभावाऽव्यवस्थाप्रसङ्गात् , यत्र बन्धो भवति तत्र बन्धन्यूनवर्तिनः शक्त्यादेरसत्त्वे बन्धो न स्यादिति बन्धन्यूनत्वे दोषः, यत्र बन्धो न भवति तत्रापि शक्त्यादेः सत्त्वे बन्धः स्यादित्यधिकत्वे दोषः, एवमप्रसङ्गातिप्रसङ्गाभ्यां दोषाभ्यां भङ्गयन्तरेण युक्त्या प्राक् प्रदर्शिताभ्यां शक्त्यादिपक्षो न घटत इत्यर्थः ॥ १०५॥
एतावता पराभिमतादृष्टनिराकरणेन स्वाभिमतादृष्टं यथाभूतं निरवा सिद्धिपथमेति तद्दर्शयति
तस्मात्तदात्मनो भिन्नं, सचित्रं चात्मयोगि च ।
अदृष्टमवगन्तव्यं, तस्य शक्त्यादिसाधकम् ॥ १०६ ॥ तस्मादिति-यस्मादेवं तस्मादुक्तहेतोरित्यर्थः । तत् नरादिवैचित्र्यनिर्वाहकं कर्म, आत्मनः आत्मनः सकाशात् , भिन्नं पृथग् द्रव्यरूपं पौगलिकमेव, न त्वात्मनो गुणस्वरूपं नैयायिकाद्यभिमतम् , सत् पारमार्थिकं, न तु काल्पनिकम् , चित्रं वैचित्र्यशालि, न त्वेकजातीयम्, आत्मयोगि आत्मसम्बन्धि, आत्मप्रदेशेषु क्षीरनीरन्यायेनानुप्रविष्टम् , न तु कूटस्थ नित्यादात्मनः सकाशात् पृथगेव विवर्तमानम् , नवा सर्पस्योपर्येव यथा कञ्चुकं तथा आत्मन उपर्येव वर्तमानम् । समुच्चयार्थकेन चकारेण प्रवाहतोऽनादित्वादि समुच्चीयते । तस्य आत्मनः। शक्त्यादिसाधक पराभिमतशत्त्यादिपक्षनिर्वाहकम् , कर्मात्मकादृष्टाभावे उक्तयुक्त्या शक्त्यादिकल्पनाऽसम्भवात् , अदृष्टं कर्म, अवगन्तव्यं स्याद्वादेकतानसूक्ष्मदृष्ट्या विभावनीयम् ।

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300