Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयः ।
[प्रथमः न-यत्काले चैत्रस्य 'अहं ददामि' इति धीजनकज्ञानादिवासनाप्रबोधस्तत्काल एव मैत्रादीनां 'नीलोऽयं, पीतोऽयम्' इत्यादिधीजनकनीलाढ़िवासनाप्रबोधात् तत्कालस्य नीलादिवासनानुद्बोधकत्वमित्यस्य वक्तुमशक्यत्वात् , यस्काले चैत्रस्य 'अहं ददामि' इत्यादिबोधजनकदानादिवासनाप्रबोधश्चैत्रीयनीलादिवासनाप्रबोधे तत्कालो न हेतुरिति चेत् ? गतं तर्हि वासनया, तत्कालेनैव तदाकारप्रतिनियमात् , तस्मात् तत्तदर्थसंनिधानेनैव क्षयोपशमरूपा तत्तज्ज्ञानजननी वासना प्रबोध्यते, इत्यहङ्कारस्यार्थविषयकत्वमकामेनापि प्रतिपत्तव्यम् । एतेन यथा बाह्यस्यावयविरूपस्य परमाणुरूपस्य वा विकल्पकवलितस्य सत्त्वायोगाज्ज्ञानाद् भेदे विषयविषयिभावनिबन्धनतादात्म्याभावात् प्रमाणाविषयत्वेनालीकत्वं तथा ज्ञानेऽहन्त्वाद्याकारस्याप्यलीकत्वमेव, तन्नियामकस्य तत्तद्वासनावैलक्षण्यस्यापि विषयमन्तरेणाघटमानत्वात् तदुवोधकस्य ज्ञानव्यतिरिक्तस्य कस्यचिदभावात् , नील-पीते इति समूहालम्बनज्ञाने नीलाकार-पीताकारयोरेकज्ञानाभिन्नत्वेन 'तदभिन्नाभिन्नस्य तदभिन्नत्वम्' इति नियमतो नीलाकाराभिन्नज्ञानाभिन्नस्य पीताकारस्य नीलाकाराभिन्नत्वप्रसक्तावेकाकारतैवैकस्य ज्ञानस्य नोभयाकारतेति एकस्य विज्ञानस्य नानाकारभेदायोगात् , तदुक्तम् -
"किं स्यात् सा चित्रतैकस्यां, न स्यात् तस्यां मतावपि । ___ यदीदं यं] स्वयमर्थानां, रोचते तत्र के वयम् ॥ १॥"
इति शून्यवादिनो माध्यमिकस्य बौद्ध विशेषस्य मतमप्यपास्तम् , यतः, अर्थक्रियाकारित्वमेव सत्त्वं बौद्धमते, तच्च यथा ज्ञानस्य स्वरूपानुभवलक्षणार्थक्रियाकारित्वाद् घटते, तथा तदाकारस्याप्यहन्त्वाद्याकारलक्षणस्य ज्ञानाभिन्नस्य स्वानुभवलक्षणार्थक्रियाकारित्वाद् युज्यत एव, 'वह्नयाकारज्ञानाद् वह्नौ प्रवृत्तिः, वह्निना शीतापनोदादिकं क्रियते, जलाकारज्ञानाजले प्रवृत्तिः, जलेन तापापनोदादिकं क्रियते' इत्येवं बाह्येष्वपि विलक्षणार्थक्रियाकारित्वमस्त्येवेति कथं बाह्यार्थानां न सत्त्वम् ? तथा च विभिन्नार्थलक्षणाया अर्थचित्रताया व्यवस्थितौ तदधीनाया ज्ञानचित्रताया अपि सिद्धिरिति ॥ ८५ ॥
ननु यद्येवं स्वतः प्रकाश एवात्मा, तदा सदा किं न कर्तृ-क्रियाभावेन प्रकाशते? इत्यत आह-आत्मनेति-एवमवतारयन्त्युपाध्यायाः, श्रीहरिभद्रसूरयस्तुअनिष्टान्तराप्तिं परिहरन्नाह-आत्मनेति-एवमवतारितवन्तः, अनिष्टान्तरापत्तिश्वोपाध्यायोपदर्शितैवेति नावतरणयोर्भेदः ।

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300