Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 225
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः उक्तदिशा शरीरव्यतिरिक्ततया सिद्धोऽप्यात्मा क्लिष्टमनोरूप एवेति बौद्धमता वलम्बिवार्तानन्तरं प्रसङ्गादाह १८२ अत्रापि वर्णयन्त्येके, सौगताः कृतबुद्धयः । ww www क्लिष्टं मनोऽस्ति यन्नित्यं तद् यथोक्तात्मलक्षणम् ॥ ८८ ॥ अत्रापीति — आत्मविचारेऽपीति, आत्मसिद्धावपीति वाऽर्थः । कृतबुद्धयः चार्वाकापेक्षया परिष्कृतमतयः । एके सौगताः, सौगतानां मध्ये केचित् सौगताः, बौद्धविशेषा इति यावत् । वर्णयन्ति प्रतिपादयन्ति । किमित्यपेक्षायामाह - क्लिष्टमिति - क्लिष्टं राग-द्वेषादिक्केशकलुषितम्, न तु बाह्याकारम्, बाह्याकारस्व प्रवृत्तिविज्ञानस्य तत्सन्ततेर्वाss ssत्मरूपत्वाभावात् । यन्नित्यं मनोऽस्ति तद् मनः, यथोक्तात्मलक्षणम्, अहंप्रत्ययालम्बनात्मव्यपदेशभाक्, तथा चाहमित्यालय विज्ञानस्वरूप आत्मेत्यर्थः ॥ ८८ ॥ mmm एतन्मतं नित्यत्वं किं तद्भावेनाव्ययत्वं क्षणविशरारुपरिणामप्रवाहपतितत्वं वेति विकल्प्य दूषयन्नपर आह यदि नित्यं तदात्मैव, संज्ञाभेदोऽत्र केवलम् । अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम् ॥ ८९ ॥ ――― यदीति -- यदि त्वदभ्युपगतं क्लिष्टं मनः, नित्यं तद्भावेनाव्ययम् । तदा आत्मैव तत्त्वतः । अत्र क्लिष्टं मन आत्मेति वादे । केवलं संज्ञाभेदः मन इति आत्मेति नाममात्रभेदः, न त्वर्थभेदः, द्रव्यस्वरूपतया नित्यस्यैवात्मत्वं तवापि सम्मतमिति पर्यवसितं विवादेनेति भावः । अथानित्यं द्रव्यरूपतया - ऽप्यनित्यं नश्वरं तदिष्यते, तदेत्यस्यानुषङ्गः, द्रव्यरूपतयाऽपि मनसोऽनित्यस्यैवाभ्युपगमे त्विति तदर्थः । ततश्च अनित्यत्वाच्च, इदं मनः । न यथोक्तात्मलक्षणं युक्तत्यागमाभ्यामात्मनो यलक्षणं निष्टङ्कितं तद्वदनित्यं मनो न भवतीत्यर्थः ॥ ८९ ॥ किं लक्षणमात्मनो निष्टङ्कितम् ? यन्मनसि नास्तीत्यपेक्षायामाह - यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च संसत परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ ९० ॥ य इति । कर्मभेदानां ज्ञानावरणाद्यष्टविधकर्मणाम्, कर्ता स्वस्वरूपा

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300