Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 209
________________ १६६ शास्त्रवासिमुच्चयः। [प्रथमः विशेषस्य तत्राभावादेव तदापादनं न संभवतीति, शेषस्यैवेन्द्रियग्राह्यस्वनियामकत्वे लौकिकविषयत्वेनान्यथासिद्धेश्च । एतेन 'ज्ञानमानसानभ्युपगमे धर्मादीनामिव तस्यायोग्यत्वाय मानससाक्षात्कारप्रतिबन्धकत्वकल्पने गौरवम्' इति नव्यमतं निरस्तम् , 'अयोग्यत्वस्य प्रतिबन्धकत्वेऽविश्रामात् स्वरूपायोग्यतयैव तत्त्वात् ,' इति यौक्तिकाः। स्वप्रकाशनये सर्वेषां ज्ञानानां स्वांशे प्रत्यक्षत्वेनानुमित्यादौ साङ्कर्यात् प्रत्यक्षत्वं जातिर्न स्यादिति त्विष्टापादनरूपत्वान्न दोषाय, ज्ञानजन्यतानवच्छेदकतद्विषयताकत्वात्मकोपाधिरूपस्यैव प्रत्यक्षत्वस्याभ्युपगमात् , तद्विषयताया ज्ञानजन्यतानवच्छेदकत्वं च स्वावच्छिन्नजन्यतानिरूपितजनकताश्रयज्ञानोपहितवृत्तित्वविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वम् , तेन यज्ज्ञानं सर्वाशे लौकिक तत्रेन्द्रियसन्निकर्षजन्यज्ञानत्वस्य प्रत्यक्षत्वरूपत्वेऽपि यच्च किञ्चिदशेऽलौकिक किञ्चिदंश च लौकिकं तस्य यदंशेऽलौकिकं तदंशे प्रत्यक्षत्ववारणाय ज्ञानजन्यतावच्छेदकतद्विषयताकत्वस्य यथाश्रुतस्यैव प्रत्यक्षत्वरूपत्वे किञ्चिदंशेऽलौकिकस्य वह्निलाकिकप्रत्यक्षस्य वह्वयंशेऽपि प्रत्यक्षत्वं न स्यात् , वह्निविषयताया 'वह्निव्याप्यधूमवान् पर्वतः' इति परामर्शजन्यतावच्छेदकतया ज्ञानजन्यतावच्छेदकतद्विषयताकत्वाभावात् , निरुक्तविवक्षायां च वह्निविषयताकत्वावच्छिन्नजन्यतानिरूपितजनकताश्रयपरामर्शोपहितवृत्तित्वविशिष्टा वह्नयनुमितीयवह्निविषयतैव भवति, न तु प्रत्यक्षीयवह्निविषयतेति तादृशोपहितवृत्तित्वविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वं तत्रास्तीति भवति वह्नयंशे तस्य प्रत्यक्षत्वम् , ज्ञानजन्यतावच्छेदकत्वोपलक्षितोद्देश्यताविधेयताद्यात्मकविषयताभिन्नत्वं वा तत्त्वम् , वह्निलौकिकप्रत्यक्षीयवह्निविषयता तु वह्निविषयतात्वेन परामर्शात्मकज्ञानजन्यतावच्छेदिकाऽपि नोद्देश्यता-विधेयताद्यात्मिकेति तद्भिन्नत्वं तत्रास्तीति भवति वह्निलौकिकप्रत्यक्षस्य वह्नयंशे प्रत्यक्षत्वम् , तेनापूर्वचैत्रत्वादिविशिष्टविषयकप्रत्यक्षेऽपूर्वचैत्रत्वादिविषयकानुमित्यादेः कदाप्यनुत्पादेनापूर्वचैत्रत्वादिविशिष्टविषयकत्वावच्छिन्नजन्यतानिरूपितजनकताश्रयज्ञानाप्रसिद्धया तदुपहितवृत्तित्वविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वस्याप्रसिद्धत्वेन तस्यापूर्वचैत्रत्वादिविशिष्टांशे प्रत्यक्षत्वं न स्यात् , एवमनुमितौ पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपकानुमितित्वं परामर्शजन्यताव

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300