________________
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
किञ्च, निरुक्ताssलोकाभावघटकानां यावतां पदार्थानामप्रतिसन्धानेऽपि तमस्त्वप्रतिसन्धानान्नोक्ताभावत्वरूपं तमस्त्वम्, किन्तु घटत्वादिवज्जातिरूपमेव तत् ; अत एव 'यावतामालोकानां मध्यादेकस्याप्यालोकस्य सत्त्वे तमोव्यवहारो न भवति तावदालोकनिष्ठ बहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्तमः' इत्यपि निरस्तम्, तादृशबहुत्वविशेषस्याज्ञानेऽपि तमोव्यवहारस्य भावेन तदवच्छिन्नप्रतियोगिताका भावस्य तमोरूपत्वासम्भवात्, निरुक्त बहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्य तमस्त्वम्, तादृशयावदालोकविषयकबुद्धि विशेष विषयत्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वा तमस्त्वमित्यत्र विनिगमकस्य कस्यचिदुपदर्शयितुमशक्यत्वेन विनिगमनाविरहादनन्तानां निरुक्ताभावानां तमोरूपत्वकल्पना - पेक्षयाऽतिरिक्ततमोद्रव्यकल्पनाया एव लाघवादौचित्याच्च; यदि चाखण्डाभाव एव तमः, तमस्त्वं वाऽखण्डमेवेति नोक्तदोष इति विभाव्यते, तर्हि द्रव्यरूप एव तमसि तमस्त्वमखण्डं सामान्यं वेति किमिति न कल्प्यते ।
१४०
किञ्च, अभावे उत्कर्षा-ऽपकर्षो न भवतः, तमसि तूत्कर्षा -ऽपकर्षौ प्रतीयेते, यद्बलादन्धतमसा-ऽवतमसादिव्यवहारविशेषस्तत्र भवतीति भावत्वमेव तस्य युक्तम् ; न च महदुद्भूतानभिभूतरूपवत्तेजोऽभावकूटवत्त्वमन्धतमसम् कतिपयतदभाववत्त्वं चावतमसमित्येतावतैवोपपत्तिरिति वाच्यम्, दिने महदुद्भूतानभिभूतरूपवतां यावतां तेजसां नास्ति सम्भवस्तावत्तेजोऽभावकूटवत्त्वस्य दिवा प्रकृष्टालोकेऽपि सत्त्वेन तदानीमप्यन्धतमसव्यवहारप्रसङ्गात् ; यदि च महदुद्भूतानभिभूतरूपवत्तेजोभावत्वावच्छिन्नानुयोगिता कपर्याप्तिप्रतियोगि कूटत्वावच्छिन्नवत्त्वमेवान्धतमसमिति नैकस्यापि प्रकृष्टालोकस्य सत्त्वे निरुक्तकूटान्तर्गतस्य तदभावस्यासवत्त्वादन्धतमसापत्तिरिति विभाव्यते, तदाऽपि कतिपयतदभावरूपावतमससत्त्वेन दिवा प्रकृष्टालोकेऽवत मसव्यवहारापत्तिः स्यादेव; न च निरुक्तकूटत्वाविवक्षायां छायायामपि महदुद्भूतानभिभूतरूपवद् यावत्तेजोऽभावसत्त्वेनान्धतमसव्यवहारस्य कतिपय तदभावसत्त्वेनावतमसव्यवहारस्य च वारणायोपदर्शितान्धतमसा-ऽवत मसलक्षणयोः स्वन्यूनसङ्ख्यबाह्य लोकसंवलने सतीति विशेषणदानस्यावश्यकत्वाद् यथा छायायां निरुक्ताभावे स्वाधिकसङ्ख्य बाह्याssलोकसमवहिते स्वन्यून सङ्ख्यबाह्यालोकसंवलनाभावादतिव्याप्तिवारणं तथा दिनेsपि प्रकृष्टालोके निरुक्ताभावे स्वाधिकसय बाह्या लोकसंवलिते स्वन्यून सङ्ख्यबाह्यलोकसंवलनाभावान्नान्धतमसा ऽवतमसव्यवहारापत्तिरिति वाच्यम्,