Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ सावचूरि चै.वं.भाष्य जाणू करदुगुत्तमंगं च।सुमहत्थनमुक्कारा, इग दुग तिग जाव अट्ठसयं ॥२५॥ यावदष्टशतं नमस्कारान् भणित्वा प्रणिपातं कुर्यात् । वैकालिकवदष्टशतनमस्कारभणनं प्रायः पुरुषानितं संभाव्यते ॥२५॥ ॥ १३॥ अर्डंसहि अट्टवीसा, नवनउँसयं च दुसयसैगनउया। दोगुंणेतीस दुसैंट्टा, दुसोले अडनैयसय दुवैनेसयं ॥ २६ ॥ इय नवकारखमासमणइरियसकत्थयाइदंडेसु । पणिहाणेसु अ अदुरुत्तवन्नसोलसयसीयोलाँ ॥२७॥ | ६८ वर्णा 'नवकार' इति पञ्चमङ्गलमहाश्रुतस्कन्धसूत्रे 'हवइ मंगलं' इति पाठेन । २८ 'खमासमण' इति छोभवन्दनकसूत्रे । १९९ 'इरिय' इति ईर्यापथिक्यां प्रतिक्रमणश्रुतस्कन्धसूत्रे इत्यर्थः । 'इच्छामि पडिक्कमि' इत्यादि यावत् 'ठामि काउस्सग्गं' एतदन्तत्वादष्टम्याः संपदः । एतदन्ताया एव चास्याः पदादेरपि परिज्ञास्यमानत्वात् परतः कायोत्सवर्गदण्डकत्वाच्च । २९७ 'सक्कत्थय' इति प्रणिपातदण्डकसूत्रे 'सबे तिविहेण वंदामि' इति यावत् । एतदन्तस्यैव हि वृद्धसंप्रदायेन प्रणिपातदण्डकतया रूढत्वात् । चैत्यस्तवदण्डके २२९ 'अप्पाणं वोसिरामि' इति यावत् । अन्ये तु 'उडुइ| एणं' इति पठन्तः २३० मन्यन्ते । नामस्तवदण्डके २६० 'सबलोए' इति यावत् । दण्डकवर्णानां संख्यातुमिष्टत्वेऽपि| अद्विरुक्ता इत्यनेनाग्रेतनकायोत्सर्गाक्षराणामपरिज्ञानात् । श्रुतस्तवदण्डके २१६ ‘सुअस्स भगवओ' इति यावत् । 1घ-च-इतोऽर्वाग् 'गाथायाम्' इत्यधिकम् । 2 क-घ-च 'वैतालिक-'। ESSASARAN 47ECE%%%%% पातदण्डकसूत्र र चास्याः पदादेरपि पाशम पडिकमि। ॥१३॥ % वि०२ %A5

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72