Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चै.वं.भाष्यं दिकं कारणमपेक्ष्य पूर्वैर्नोक्तानीत्यत्रापि न गणितानि । एवं धमाश्रमणप्रणिधानपदापरिज्ञानेऽपि यथापरिज्ञातं कारणान्तरं सावचूरि०
वाच्यम् । ४३ चैत्यवन्दनादण्डके 'अप्पाणं कोसिरामि' इतिपदान्तानि । नामस्तवे २८ 'सिद्धा सिद्धिं मम दिसन्तु' इति ॥१५॥
पदान्तानि, परतः कायोत्सर्गदण्डकत्वादित्यादि चर्चः प्राग्वत्, अक्षरवच्चाग्रिमदण्डकपदप्रमाणाप्रतिज्ञानाच्च । 'सक्कत्थयाइसुं' इत्यत्र दण्डकशब्दव्युदासेन सामान्यतः स्तवमात्रग्रहणात् । एवमग्रतोऽपि यथोक्तपदसंख्याने कारणमवसेयम् ।। ११६ श्रुतस्तवे चतुष्पदात्मकगाथाद्वयवृत्तद्वयमिते, शेषपदागणनकारणं तु प्रागुक्तम् । २० सिद्धस्तवे गाथाषश्चकं यावत् प्रतिगाथं पदचतुष्टयभावात्, परतः कायोत्सर्गदण्डकसूत्रत्वात्तत्पदानां च तत्संपदामिवाप्रतिज्ञानात् पूर्वाचार्यैस्तथागणनात् 'दंडेसु' इति अभणनाच्च 'अदुरुत्त' इति वचनाच्च । यद्यपि 'सबलोए १ सुअस्स भगवओ २ वेयावच्चगराणं इत्यादि यावत् 'समाहिगराणं' इतिपदानां पूर्व वर्णग्रहणानणं प्रामोति । अन्यैः 'सकत्थयपमुहदंडेसु' इति दण्डकप्रतिज्ञानादपि च, तथाप्यद्विरुक्ता इतिवचनेन तत्संपदामगणि (णयि) ष्यमाणत्वात्तदन्तर्गतानां पदानामप्यत्रागणनम् ।। एतानि च सप्तस्थानपदान्येकत्रीकृतानि १८१ भवन्ति । “अडवीसा चउयाला, चउयालतितीसपयगुवन्नसयं । इरियाथुइ
तिगुसग्गे, पणअडछच्च संपयसगीसा ॥१॥” इति कायोत्सर्गचतुष्टयपदैः १४९ सहितानि ३३० पदानि स्युः ॥२८॥ 18अँडर्टनवे?य अवीससोलसयवीसेंवीसामा । कमसो मंगलइरियासकथयाईसु सगनउई ॥ २९ ॥ 18
Ta॥१५॥ 811 क-ध-'परिज्ञानम्' । 2 अ-ख-ग-ध-'अप्पाणं वोसिरामि इति पदान्तानि' इति नास्ति । क-घ-पुस्तकयोः एवास्ति पर सोपयोगित्वेन दामूले आइतः। ख-ग-चर्चा'| 4 ख-'मंगलइरियासक्वस्थयाइदंडेसु' ॥
HALASASARASHALA

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72