Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 30
________________ चै.वं.भाष्य सावचूरि० तस्योत्तरीकरणप्रमुखाः "तस्स उत्तरीकरणेणं १ पायच्छित्तकरणेणं २ विसोहीकरणेणं ३ विसल्लीकरणेणं ४" इतिरूपाः कायोत्सर्गसिद्धये स्युः 'सद्धाइया य' इति चशब्दादुत्तरीकरणाद्याः पापक्षपणादिफलेापथिक्यादिकायोत्सर्गस्य । सामान्येन श्रद्धाद्यास्तु वन्दनादिप्रत्ययस्य । वैयावृत्त्यकृत्वादयस्तु सुदृष्टिसुरस्मरणादिफलोत्सर्गस्येति ज्ञेयम् ॥ ५४॥ अन्नत्थआइ बारस, आगारा एवमाइया चउरो। अंगणी पेणिदिछिंदण, बोहीखोभाइ डैकोअ॥५५॥ घोडेग लये खंभाई, मालुद्धी निल सबरि खलिण वेहू।लंबुत्तर थण संजई, भर्मुहंगुलि वायंस कैविटे।५६ । सिरकंपमूवाणि, पेत्ति चइज दोस उस्सग्गे। लंबुत्तर थण संजइ, न दोस समणीण सबहुसड्डीणं ॥ ___ अग्नितेजस्कायस्फुरणे मध्ये प्रविशति १ । मूषिकादावग्रे गच्छति पुरतः संचरति सरति वा २ । धाटीचौरबन्द्यादि-18 ____1क-घ-पुस्तकयोस्तु तस्योत्तरीकरणप्रमुखाः ४ ईपिथिकीकायोत्सर्गफलपापक्षयसिद्धये भवन्तीति शेषः । श्रद्धादिकाः पञ्च हेतवो वन्दनादिफलषट्कसाधनयोग्यानि कारणानि । वैयावृत्त्यकरत्वादयस्त्रयो हेतवश्चतुर्थकायोत्सर्गे विशेषणद्वारेणोक्ताः' इत्थरूपेणास्या गाथाया अवचूरिदृश्यते । 2 इयं ५५-५६-५७-गाथा संवन्ध्यवरिः ख-ग-च-पुस्तकेषु सर्वथा नास्ति । परम् अ-क-घ-पुस्तकेषु दृश्यमान| त्वान्मूले आदृता । तत्रापि क-घ-पुस्तकयोः ५५ तमगाथाया अवचूरिस्तु-'एवमाइया' इति पदेन चत्वारः सूचिताः । अगणी इत्यादि ।। अमिविद्युद्दीपादिस्पर्शने प्रदीपके मध्ये प्रविशति १। पञ्चेन्द्रियो मूषिकादिनरादिभिःछिन्दनं, गुर्वादेरन्तराले भुवोऽतिक्रमणं संचरणं वा २ ।। | बोधिका मानुषचौराः, क्षोभः स्वपरदेशकृतः, आदिशब्दाहन्दिकराजभयभित्तिपातादिग्रहणम् ३ । दृष्टः सपोंदिना खः परो वा साध्वादिः ।। आदिशब्दात्सपीदिरेव संमुखमासन्नं वा गच्छति । अत्र यत्ना "फुसणमि वत्थगहनाइ छिंदणे अग्गहत्थकरणाई । मारणि पलायणाई,* ॥ ३०॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72