Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 69
________________ प्र.भाष्य ARAGUSA RARA नस्यापि गुर्वादीनामशनादिदानेऽपि न दोष इति । अथ प्रत्याख्यानकरणे चतुर्भङ्गीमाह-'जाणग' प्रत्याख्यानसंबन्ध्या- सावचूरि० कारादिसकलस्वरूपज्ञस्तत्स्वरूपज्ञपाचे प्रत्याख्यानं कुरुते १ । कश्चिच्छ्राद्धादिर्को गुरुभक्त्याऽज्ञक्षुल्लादिपाधैं कुरुते २॥ | अज्ञो ज्ञगुरुपाधैं कुरुते ३ । अज्ञोऽज्ञपार्श्वे कुरुते ४ । अत्र चतुर्भङ्गयां प्रथमभङ्गत्रयं शुद्धं, अन्तिमस्त्वशुद्धः॥४३॥ षट्शुद्धिद्वारमष्टममाहफासिय पालिय सोहिय,तीरिय किट्टिय अराहिय छ सुद्धीपञ्चक्खाणं,फासिय विहिणोचियकालिज पत्तं ४४ है। पोलिय पुणपुण सरियं,सोहिय गुरुदत्तसेसभोअणओ। तीरिये समहियकाला,किट्टिय भोयणसमयसरणा से इय पडियरियं आराहियं तु अहवाछ सुद्धि सबैहणा।जाणण विणयऽणुर्भासण,अणुपालण भावंसुद्धित्ति४६ | स्पष्टम् । प्रत्याख्यानग्रहणकाले ( उचिते दिनोदयात्पूर्वमित्यर्थः) विधिना प्राप्तम् ॥ ४४ ॥ पालितं पुनः पुनः उपयो-13 गप्रतिजागरणेन रक्षितम् २ । शोधितं गुर्वादिप्रदानशेषभोजनासेवनेन ३ । तीरितं पूर्णेऽपि कालावधौ किञ्चित्कालावस्था8 नेन ४ । कीर्तितं भोजनवेलायाममुकं मे प्रत्याख्यानं तत्पूर्णमधुना भोक्ष्ये इत्युच्चारणेन ५॥४५॥ आराधितमेभिरेव 2 है प्रकारैः संपूर्णैर्निष्ठां नीतम् ६ । एवं षट्शुद्धियुक्तं प्रत्याख्यानं कार्यम् । 'फासि' इत्यादि 'आराहियं तु' इत्यन्तं व्याख्या-3॥६९॥ तार्थम् । अथ प्रकारान्तरेण षट्शुद्धीराह–'अहवा' इति यत्साधुश्रावकविषयं मूलोत्तरगुणप्रत्याख्यानं यत्र जिनकल्पादौ यत्र सुभिक्षदुर्भिक्षादौ काले च यथा श्रीसर्वज्ञैरुक्तं तत्तत्र तथा श्रद्धत्ते इति श्रद्धानशुद्धिः १ । यन्मूलोत्तरगुणविषयं प्रत्या-1 1 अ-क-घ-'आराहिय' । 2 अ-ख-ग-शोभितम् ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72