Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
म. भाष्य
॥६७॥
विकृतिगतम् । अन्ये तु नामान्तरमुत्कृष्टद्रव्यमित्याहुः॥ ३७॥
सावचूरि० तिलसकुलि वरसोलाइ रायणंबाइ दक्खवाणाई । डोली तिल्लाई इय, सरसुत्तमदव लेवकडा ॥३८॥ तिलनिष्पन्ना शष्कुली, तथा वरसोलादि आदिशब्दाच्छर्कराखटिकादिग्रहः, राजादनासादिफलान्यचित्तीकृतानि खण्डादिमि-| श्राणि,डोलादीनां मधूकादीनां आदिशब्दान्नालिकेरैरण्डशिंशपादीनां,तैलानि च क्रमात्सरसोत्तमद्रव्याण्युच्यन्ते लेपकृतानिचा विगइगया संसट्टा, उत्तमदवा य निविगइयंमि । कारणजायं मुत्तुं, कप्पंति न भुत्तुं जं वुत्तं ॥ ३९ ॥ । पूर्वोक्तानि विकृतिगतानि निर्विकृतिकानीत्यर्थः १, संसृष्टानि २, उत्तमद्रव्याणि च ३ । निर्विकृतिप्रत्याख्याने कारण-1 जातं विशेषवातादिपुष्टालम्बनं मुक्त्वा भोक्तुं न कल्पन्ते ॥ ३९॥ यदुक्तं निशीथभाष्ये, तद्गतामेव गाथामाह- 18 विगई विगईभीओ, विगइगयं जो उ भुंजए साह। विगई विगइसहावा, विगई विगई बलानेइ ॥४०॥
विकृता बीभत्सा विरुद्धा गतिर्विगतिः, सा च तिर्यग्नरककुमानुषत्वकुंदेवत्वरूपा । अथवा संयमो गतिः, असंयमो विगतिः, तस्याः भीतो यः साधुः, उपलक्षणात् श्रावकादिरपि । विकृति दुग्धादिकां विकृतिगतानि च विकृतिमिश्राणि च क्षरेय्यादीनि शर्करामिश्रपानकादीनि च भुते तस्य दोषमाह-इयं विकृतिर्विकृतिस्वभावाऽवश्यं विकारकारिणी, अतो विकृतिबलादपि नरकादिकां विगतिं नयत्येव प्रापयत्येव ॥४०॥ अथाभक्ष्यविकृतीराहकुत्तिय मैच्छिय भामर,महुं तिहा कह पि? मज्ज दुहा। जलथलेखंग मंस तिहा,घयत्व मक्खण चउ अभक्खा 1 अ-क-घ-शंशपादीनाम्' 1 2 ख-घ-'कु' नास्ति । च-'श्रावको वा' ॥
SACREASARAN

Page Navigation
1 ... 65 66 67 68 69 70 71 72