Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 65
________________ प्र.भाष्य सावचूरि० 964 RARA LOSS HASARAS प्रक्षिप्तघृतादिके तापके एकेनैव पूपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र प्रक्षिप्तो निर्विकृतिकमेव १। तथा त्रयाणां घाणानामुपरि अक्षिप्तापरघृतं यत्तेनैव घृतेन पक्कं तच्च २। तथा गुडधानिका ३ । तथा समुत्सारिते सुकुमारिकादौ पश्चादुद्धरितघृतादिखरण्टितायां तापिकायां जलेन सिद्धा लपनश्रीः 'लहिंगट' इत्यर्थः४। स्नेहदिग्धतापिकायां परिपक्वः पोतकृतः पूपः पञ्चमं विकृतिगतम् ५॥ ३५॥ अथ निर्विकृतिकान्याश्रित्य सांप्रतिकगच्छसामाचारीगतः प्रसङ्गागतो योगेषु कल्प्याकल्प्यविभागो लिख्यतेलहुचुई-पूपिका-पोतकृतपूपक-वेष्टिका-तदिनकृतकरम्भ-घोलादिफूलवघारित-पूरणवगारिका-पटीरडी-तक्रादि च कस्मिन्नपि योगे न कल्पन्ते । लहिंगटउं-प्रलेप ठुआरिआ-गुलवाणी-वारकवडी-घारडी-साज्यपक्कक्षारीसेवई-वघारितचणकादीनि श्रीउत्तराध्ययनयोगेषु, श्रीआचाराङ्गमध्यगतसप्तसप्तकाध्ययनेषु, चमरोद्देशकानुज्ञा यावत् श्रीभगवतीयोगेऽपिन कल्पन्ते। एतैःस्पृष्टमन्यदपि चायुक्तपानके पुढोगरी-फूकरडउ-ऊकलधां-वासिकरम्भ-तिलवट्टि-कुल्लरि-निर्विकृतिकमोदक-खण्डा-सितावरसोला-वासीगुडपाक-काकरियां-अनुत्कालितेक्षुरस-दिनत्रयावधिप्रसूतगोदुग्धादिबलही अङ्गारादुत्तार्याज्यादिना मिश्रिता पाश्चात्यदिनपक्का तिलवट्टिः गुडाद्यमिश्रिततदिनकृततिलपटलं चेत्यादीनि श्रीआवश्यकदशवैकालिकोत्तराध्ययनादिसर्वयोगेषु प्रायः कल्पन्ते । इति प्रसङ्गागतमुक्तम् ॥ 1क-ग-घ-च-'कल्पाकल्प'12 ग-'प्रलेब' ।घ-च-'पलेव' । क-च-'ठुआरिका' । घ-'ठुवीरिका'। 4 च-'बगारिकवडी' । 15 ग-पुढोकरी' । क-च-"पढोगरी' । 6 अ-'फूकरंडउं'। क-च-फूंकरडउं' 17 अ-च-'वासीगुलपाक' ॥ ॥६५॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72