Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 63
________________ प्र. भाष्यं ॥ ६३ ॥ अथ दशविकृतिस्वरूपरूपं पञ्चमं द्वारमाह पण १ च २ च ३ च ४ दु ५ दुविह ६, छ भक्ख दुद्धाइविगइ इगवीसं । ति १ दु २ त ३ चउहि ४ अभक्खा, चउ महुमाई विगड़ बार ॥ २९ ॥ दुग्धादिविकृतयो भक्ष्याः, ताश्च क्रमात् पञ्चचतुश्चतुश्चतुर्द्विद्विभेदा एवमेकविंशतिर्भक्ष्यविकृतिभेदा भवन्ति । मध्यादयस्तु चतस्रोऽभक्ष्यविकृतयः क्रमात्रिद्वित्रिचतुर्भेदाः । एवमभक्ष्यविकृतयो द्वादश ॥ २९ ॥ ता एव व्यक्तयाहस्वीर- घये- देहिय-तिलं, गुल- पर्कन्नं छ भक्खविगईओ । गोमेहिसि उहिॲय एलेगाण पण दुद्ध अह चउरो३० ॥ घयदहिया उट्टि विणा, तिले सरिसेव असि लैट्ट तिल्ल चऊादवगुड पिंडगुंडा दो, पक्कन्नं तिल्ल घयतेलियं॥३१॥ क्षीरं दुग्धं, दधि, घृतं तैलं, गुडः, पक्वान्नं, एताः षड् भक्ष्यविकृतयः । तत्र गोमहिषी उष्ट्रीअजा एडकानां दुग्धं स्यादिति पञ्चविधं तत् ॥ ३० ॥ अथ घृतदधिनी प्रत्येकं चतुर्भेदे उष्ट्रीं विना, उष्ट्रचा एते न स्यातामित्यर्थः । तिलसर्षपातसी लट्टासत्कं तैलचतुष्कम् । द्रवगुडः पिण्डगुडश्चेति द्वौ गुडभेदौ । तैलतलितं घृततलितं चेति पक्वानं द्विधा । उक्ता विकृतिभेदाः ३१ अथ ३० निर्विकृतिरूपं षष्ठं द्वारमाह पये साडिखीरे पेया वलेहिदुद्धेहि दुद्धविगइगया । दक्ख बैहु अप्पेतंदुल चुन्नबिल सहियदुद्धे ॥ ३२ ॥ पूर्वोक्तानां विकृतीनां प्रत्येकं पञ्च पञ्च निर्विकृतिकानि भवन्ति । तत्र दुग्धविषयाण्याचष्टे - द्राक्षासहिते दुग्धे राद्धे 1 अ - घ - 'प्रत्येकचतुर्भेदे ' ॥ सावचूरि० ॥ ६३ ॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72