Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/600333/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ चे.वं.भाष्य IFSIRAM ॥ अहम् ॥ ॥ श्रीमद्विजयकमलसूरिपादपझेभ्यो नमः॥ श्रीमद्देवेन्द्रसूरीन्द्रसंदृब्धं चैत्यवन्दनभाष्यम् । (श्रीसोमसुन्दरसूरिविरचितावचूरिभूषितम् ) | वंदितु वंदणिज्जे, सबै चिइवंदणाइसुवियारं । बहुवित्तिभासचुन्नीसुआणुसारेण वुच्छामि ॥१॥ वन्दनीयान् सार्वान् सर्वज्ञान सर्वान्वा ॥१॥ दहतिग अहिगमपणगं, दैदिसि तिहुग्गैह तिहा उ वंदणेया। पणिर्वाय नमुक्कारा, वन्ना सोलर्सयसीयाला + दश त्रिकाणि नैषेधिकीत्रयादिरूपाणि यत्र द्वारे तद्दशत्रिकम् । अभिगमानां चैत्यादिप्रवेशे विधिविशेषाणां पञ्चकमभिगमपञ्चकम् । द्वे मूलबिम्बाद्वामदक्षिणलक्षणे दिशौ क्रमतः स्त्रीपुंसयोर्योग्यतया वन्दनामधिकृत्य वयेते यत्र तद् 1 इतः परम् क--'आदिशब्दाद् गुरुवन्दनापत्याख्यानादिपरिग्रहः' इत्वधिकम् ।। Page #2 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचूरि० ACARALASS द्विदिक् । प्रणिपातः प्रणामः । वर्णा अत्र चैत्यवन्दनाधिकारे नमस्कारक्षमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता ध्रुव- भणनीयाश्च १६४७ ॥२॥ . इगसीइसयंतु पर्या, सगनउई संपैया उ पण दंडा।बार अहिगीर चउ वंदणिजे सरणिर्जे चउह जिणीं॥३॥ | एकाशीत्यधिकशतं पदानि नमस्कारादिस्थानसप्तके । यद्यपि 'क्षमाश्रमण जे य अईया' इत्यादिगतान्यतिरिक्तान्यपि पदान्यप्यत्र सन्ति, तथापि पूर्वबहुश्रुतैः संपदादिकं किमपि कारणान्तरमधिकृत्यैतावन्त्येव पदानि स्वस्वभाष्यादिषूक्तानीत्यस्माभिरप्येतावन्त्येव तान्युक्तानि । एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यम् । संपदोऽर्थविश्रामस्थानानि । नामस्तवादिषु प्रायो विशेषार्थपरिच्छेदाभावेऽपि संगतपदत्वेन "पायसमा ऊसासा" इतिवचनाच्च सामान्येन संपदो विश्रामस्थानानि । यथोक्तमुद्राभिरस्खलितं भण्यमानत्वाद् दण्डा इव दण्डाः सरला इत्यर्थः। ते चात्र पश्च शक्रस्तवादयः । यदत्र वन्दनाया एव दण्डकाः परिज्ञापिता नान्येषां तदस्या एवात्र मुख्यतया प्रस्तुतत्वात् । एवमधिकारादिष्वपि वाच्यम् । अधिकारा भावाईदाद्यालम्बनविशेषस्थानानि, ते च १२ दण्डकपञ्चके स्युः। चत्वारो जिनादयोऽत्र 'वन्दनीया' प्रणामार्चाद्यर्हाः। स्मरणीयाः' क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणानुचिन्तनादिनोपबृंहणीयाः स्तवनीया इत्यर्थः। तेच सम्यग्दृष्टयो देवा ज्ञेयाः,तेषामेव स्मरणाघहत्वात् । अर्हदादीनां तु वन्दनीयत्वेन प्रागुक्तत्वात्। जिनाश्चतुर्धा नामजिनादिभेदेन ॥३॥ चउरो थुई निमित्त? बार हेऊँ असोल आगारा। गुणवीस दोसै उस्सग्गाणं धुत्तं च सगवेली ॥४॥ 1 अ-क-च-'कं शतं'। 2 अ-क-'माणु' ॥ ॥२॥ Page #3 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचूरि० चतस्रः स्तुतयोऽत्र संपूर्णायां चूलिकारूपा अधिकृततीर्थकृत् १ समस्ताहत् २ प्रवचन ३ प्रवचनभक्तदेवताविषया| ४ दातव्याः। निमित्तानि प्रयोजनानि फलानीत्यर्थः । अयमर्थः-संपूर्णायामस्यां क्रियमाणायां पापक्षपणादीन्यष्टौ |फलानि स्युः । यदत्रेर्यापथिक्या अपि फलमुपदर्शितं, तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्रतिपादनार्थम् । एवं तद्धेतुप्रमाणवर्णादीनामपि निरूपणे कारणं वाच्यम् । 'हेतवश्च' फलसाधनयोग्यानि कारणानि । 'आकारा' अपवादाः कायोत्सर्गकरणे ज्ञातव्याः। 'स्तोत्रं' चतुःश्लोकादिरूपं भणनीयम् । यदेकश्लोकादिकं चैत्यवन्दनायाः पूर्व भण्यते, तन्मङ्गलवृत्तापरपर्याया नमस्कारा इत्युच्यन्ते । यत्तु कायोत्सर्गानन्तरं भण्यते, तत् स्तुतय इति रूढाः । चैत्यवन्दनापर्यन्ते च स्तोत्रम् । अयमेव चैतेषां परस्परं विशेषः; अन्यथा भगवद्गुणोत्कीर्तनरूपतया सर्वेषामेकस्वरूपत्वापत्तेः। सप्तवेला वन्दना कार्या ॥४॥ दस आसार्येणचाओ, सवे चिइवंदणाइ ठाणाई । चउवीसदुवारेहि, दुसहस्सा हुँति चउसयरा ॥५॥ __ आद्य द्वारे ३०, द्वितीये ५, तृतीये २, चतुर्थे ३, पञ्चमे ३, षष्ठे १, सप्तमे १, अष्टमे १६४७, नवमे १८१, दशमे ९७, एकादशे ५, द्वादशे १२, त्रयोदशे ४, चतुर्दशे १, पञ्चदशे ४, षोडशे ४, सप्तदशे ८, अष्टादशे १२, एकोनविंशतितमे १६, विंशतितमे १९,एकविंशतितमे १, द्वाविंशतितमे १,त्रयोविंशतितमे ७,चतुर्विंशतितमे १०,सर्वाणि मीलितानि २०७४॥५॥ _1 क- 'जिनगुणकी-12 क-घ- एकरूपत्वापत्तेः' । 3 ख-'एवं' ॥ Page #4 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य ॥४॥ - तिनि निसीही तिन्नि उ, पयोहिणा तिन्नि चेव य पणामा।तिविहा पूर्यो य तहा,अवत्थतिय भावणं चेव । सावचूरि० तिदिसि निरिक्खणविरई, पयभूमिमजणं च तिक्खुत्तो। वाइतियं मुद्दो, तियं च तिविहं च पणिहाणं _ 'त्रयश्च' प्रणामा जिनस्याग्रे त्रीन् वारान् शिरोनमनादि विधेयम् ॥ ६ ॥ 'वर्णादित्रिक' चैत्यवन्दनागताक्षरालम्बनरूपम् । 'मुद्रात्रिक' योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राख्यक सूत्रपाठसमकभावितया सर्वप्रत्यूहव्यपोहाथै सकलसमीहितसंपादनार्थ च ज्ञातव्यम् । त्रिविधं च चैत्यवन्दनामुनिवन्दनाप्रार्थनाभेदात् । प्रणिधानं चैत्यवन्दनापर्यवसाने कुर्यात् ॥७॥ घरै जिणहर जिणपूआं, वावारच्चायओ निसीहितिगं । अग्गेदारे मज्झे, तइया चिइवंदणासमए ॥८॥ ___ 'अग्रद्वारे' जिनभवनबलानकप्रवेशे, मनोवचःकायैहव्यापारो निषेध्य इति ज्ञापनार्थ नैषेधिकीत्रयं कुर्यात्, परमेकैवैषा #गण्यते; जिनगृहादिबहिर्भावितया एकरूपस्यैव गृहादिव्यापारस्य निषिद्धत्वात् । अग्रद्वारविहितनैषेधिकीत्रयानन्तरं जिनदर्शने 'नमो जिनेभ्यः' इति भणित्वा प्रणामं च कृत्वा आत्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयारा-1 धनार्थ प्रदक्षिणात्रयं कृत्वा जिनगृहव्यापारप्रतिषेधरूपां द्वितीयां नैषेधिकी मध्ये मुखमण्डपादौ करोति । ततः प्रणाम 1 घ-'तिन्नि अ' | 2 ख-घ-'निरक्खण-'। 8 ख-घ-'मुद्दाइतियं ति-14 क-घ-'मुद्राख्यम्'। 5 घ-'समकालभावितया'|8॥४॥ |च-'समकालतया' । क-घ-च-'प्रत्यूहव्यूहव्य-17 क-'नावसाने'। 8 इतः परम् घ-सर्व हि प्रायेण उत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग। एव विधेयमिति' इत्यधिकमुपलभ्यते । 9 क-घ-निषेधरूपाम् ॥ सलमानस ॐॐॐE Page #5 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य truturante त्रिकपूर्व पूजां कृत्वा वन्दनां चिकीर्षुर्यथोचितदिगवग्रहस्थस्तृतीयां जिनपूजाकरणव्यापारपरित्यागरूपांनषेधिकीं करोति ॥८॥ अंजेलिबंधो अद्धोणेओ अ पंचंगओ अतिपणामा । सव्वत्थ वा तिवारं, सिराइनमणे पणामतियं ॥९॥ एकः प्रणामोऽञ्जलिवन्धरूपः । अन्य ऊर्ध्वावनतरूपः, ऊर्ध्वादिस्थानस्थितैः किश्चिच्छिरोनमनं शिरःकरादिना भूपदादिस्पर्शनं चैत्यादिस्वरूपः, एकाङ्गादिचतुराङ्गान्तप्रणामानामुपलक्षणमिदम् । अर्धानि न सर्वाणि प्रकृताङ्गमध्यादङ्गान्यवनतानि पत्र प्रणामेऽसावर्धावनत इति व्युत्पत्तेः । अपरस्तु 'पञ्चाङ्गः' पञ्चाङ्गानि जानुद्वयकरद्वयशिरोलक्षणानि भूस्पृष्टानि यत्रत स पश्चाङ्गः। सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्तप्रणामेषु वा प्रणामकरणकाले त्रीन् वारान् शिरःकराञ्जल्यादेनं-12 मनावर्त्तनादिना प्रणामत्रिक, भवति कर्त्तव्यम् ॥९॥ ___ अंगग्गेभावभेया, पुप्फाहारत्थुईहिँ पूयतिगं । पंचुवारा अट्ठोवैयार सबोवैयारा वा ॥१०॥ पुष्पेत्युपलक्षणं तेन निर्माल्यापनयनप्रमार्जनाङ्गप्रक्षालनाद्यनन्तरं नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व गन्धोदकादिभिः स्नपन, पुनः शुद्धोदकादिभिः सधारं प्रक्षालनं, सुकुमालवस्त्रेणाङ्गलुञ्छनं, विलेपनाजबादिविधान, यावजिनहस्ते नालिकेरादिमोचनं, धूपोत्क्षेपसुगन्धवासप्रक्षेपाद्यपि च सर्वमङ्गपूजायां स्यात् । आहारग्रहणात्पुष्पकरप्रदीपजललवणारात्रिकनृत्याद्यपि गृहीतम् । भावपूजा स्तुतिभिः सद्भूततीर्थकृद्गुणपरावर्तनपराभिर्याग्भिः। अथवा पञ्चोपचारा प्रायोऽङ्गापूजाविषया। पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः । अधिवासो गन्धमाल्यादिभिः संस्कारविशेषः । अन्ये तु एव 1 घ-'अञ्जलिबन्धः करद्वयं संयोज्य शीर्षादौ स्थापनम् । इति विशेषेण स्फुटीकरणम् । 2 च-'प्रकर' इति नास्ति । Page #6 -------------------------------------------------------------------------- ________________ मक्खयगंधधुवदीवेटिंइति विकम्ममहणी, अलवयार हादिषु च प्राय एवं पूजा चैवं.भाष्य माहुः-"तहियं पंचुवयारा, कुसुमक्खयगंधधूवदीवेटिं" इति । अष्टोपचाराऽङ्गाग्रपूजागोचरा-"कुसुम १ क्खय २ गंध ३ पईव ४ धूव ५ नेवज ६ फल ७ जलेहिँ ८ पुणो । अट्ठविहकम्ममहणी, अदुवयारा हवइ पूया" ॥ १॥ नपनादिभेदानन्तरेण यत्पश्चादिपूजाभेदानामेवमुपन्यासस्तत्पूर्वपूजितादिषु मृन्मयादिबिम्बेषु सन्ध्यादिषु च प्राय एवं पूजा-181 सद्भावितया सर्वदा सर्वोपयोगित्वादिति ज्ञापनार्थम् । सर्वोपचाराऽङ्गाग्रभावपूजात्मिका । आसां पुष्पादिपूजाभ्यो भेदेनोपन्यास एकद्वित्रिपूजारूपत्वात् । यच्चान्यत्र-"सयमाणयणे पढमा, बीआ आणावणेण अन्नेहिं । तइया मणसा संपाड-| णेण वरपुप्फमाईणं" ॥१॥ इति पूजात्रिकमुक्तम् , तत् कायवाग्मनोयोगितया करणकारणानुमतिभेदतया च सर्वपूजान्तर्गतमिति न पृथग्भावितम् । एवम्-“विग्धोवसामिगेगा, अब्भुदयपसाहणी भवे बीआ। निवुइकरणी तइया, फलया उ जहत्थनामेहिं" ॥१॥ इत्यपि त्रिकमङ्गादिपूजाफलाभिधायितया पूजाकार्यत्वेन तदभिन्नत्वात् ॥१०॥ भाविज अवत्थतियं, पिण्डत्थे पयत्थ रूवरहिअत्तं । छउमत्थ केवेलितं, सिद्धत्तं चेव तस्सत्थो ॥११॥ हूँ न्हवणच्चगेहिँ छउमत्थ वत्थपडिहारगेहिँ केवैलियं। पलियंकुस्सग्गेहि अ, जिणस्स भाविज सिद्धत्तं ॥१२॥ | स्नपनमर्ची च कुर्वन्तीति स्नपनार्चकाः। ततश्च स्नापकैः परिकरोपरिघटितगजारूढकरकलितकलशैरमरैः, अर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था च त्रिधा-जन्मावस्था १, राज्यावस्था २, __1 क-हणणी'। 2 घ-रूपस्थं ध्यानं हि जिनबिम्बादिदर्शनमात्रादपि सिध्यति । उक्तं च-"वर्णादिप्रतिमानामहद्रूपं यथास्थितं पश्येत् ।। सप्रातिहार्यशोमं, यत्तद्ध्यानमिह रूपस्थम् " ॥१॥ इत्यस्या गाथाया उपरि इत्येवंरूपमधिकमस्ति न शेषप्रत्यन्तरेषु ॥ . Page #7 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचूरि. श्रामण्यावस्था ३ च । तत्र स्वपनकारैर्जन्मावस्था, मालाधारै राज्यावस्था, श्रामण्यावस्था तु भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञानैव । प्रातिहार्यैः केवलिकामवस्थां भावयेत् । तत्र परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लि: १, मालाधारैः पुष्पवृष्टिः २, वीणावंशकरैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः ३, प्रतिमामूर्धपश्चाद्भागेऽहत्कायतः तेजःपुञ्ज सुरैः संपिण्ड्य तद्रूपसुखावलोकनाय-रात्रावपि तमोऽपनयनार्थं च जिनशिरसः पश्चात्कृतं भावलयायमानं भामण्डलं ४, दुन्दुभिकै छत्रत्रयोपरि निर्मापितैर्वाद्यमाना भेरयो महाढक्काः स्मर्यन्ते ५, चामर ६ सिंहासन७च्छत्र ८त्रयाणि प्रकटान्येव, पर्यङ्कासनेन-"अन्तर्दक्षिणजंघोोर्वा माहिं यत्र निक्षिपेत् । दक्षिणं वामजनोवोस्तत्पर्यङ्कासनं मतम् ॥१॥ पर्यो नाभिगोत्तानदक्षिणोत्तरपाणिकः” इति लक्षणेन कायोत्सर्गेणं प्रतीतेन भावयेत्सिद्धावस्थाम् ॥११॥१२॥ उड्डाऽहोतिरिआणे,तिदिसाण निरिक्खणं चइजहवापिच्छिमदोहिणवामाण जिणमुहन्नथदिट्ठिजुओ १३॥ 'ईर्यापथिकी प्रतिकामता त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीयेति सप्तमत्रिकभावार्थः॥ १३ ॥ __ वन्नतियं वैन्नत्थालंबणमालंबणं तु पडिमाई । जोगजिणेमुक्तसुत्तीमुद्दाभेएण मुद्दतिअं ॥१४॥ वर्णाः स्तुतिदण्डादिगतान्यक्षराणि, ते च स्फुटसंपदच्छेदसुविशुद्धा अन्यूनातिरिक्ता उच्चार्याः । अर्थश्च तेषामेव यथापरिज्ञानं चिन्त्यः । 'आलम्बनं तु' देवान् वन्दमानस्य प्रतिमादि । आदिशब्दादावादादिपरिग्रहः ॥ १४ ॥ 1ग-घ-'सुज्ञातैव'। 2 क-घ-'मूर्खः प-13 इतः परम् क-च-'च' इत्यधिकम्। 4 इतोऽर्वाक् क-ध-'सुगमा' न शेषेषु । 5 इतः परम् क-घ-'अत्रानुक्तोऽपि ज्ञेयः' इत्यधिकम् । 6 क-'यथावगमम् ।। ॥७॥ Page #8 -------------------------------------------------------------------------- ________________ चै.वं. भाष्यं ॥ ८ ॥ अनंतरिअंगुलिकोसागारेहिं दोहिँ हत्थेहिं । पिट्टोवरि कुप्परसंठिए हिँ तह जोगमुद्दति ॥ १५ ॥ उभयकरजोडनेन परस्परमध्यप्रविष्टाङ्गुलिभिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यां तथोदरस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो हस्तयोर्योजन विशेषस्तत्प्रधाना मुद्रा योगमुद्रा भवतीति गम्यम् ॥ १५ ॥ चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ १६ ॥ अङ्गुलानि स्वकीयान्येव पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थः । जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विभजेत्री मुद्रा जिनमुद्रा ॥ १६ ॥ मुत्तासुत्तीमुद्दा, जत्थ समा दोवि गब्भिआ हत्था । ते पुण निडालदेशे, लग्गा अन्ने अलग्गति ॥१७॥ मुक्ताशुक्तिरिव मुद्रां हस्तविन्यासविशेषात्मिका मुक्ताशुक्तिमुद्रा, यस्यां 'समौ' नान्योन्यान्तरिताद्यङ्गुलितया विषमौ 'द्वापि' न तु मुकुटाञ्जलिमुद्रयोरिव कदाचिदेकोऽपि गर्भिताविव गर्भितौ उन्नतमध्यौ न तु नीरन्ध्रौ चिपिटावित्यर्थः । हस्तौ करौ स्याताम् । तौ पुनरुभयतोऽपि सोल्लासौ करौ भालस्थलमध्यभागे लग्नौ कृत्वा पश्चाद्विधिना प्रणिधत्ते इत्येके । अन्ये पुनस्तत्रालग्नानित्येवं वदन्ति । नेत्रमध्यभागवकाशगतावेव भ्रमयित्वा अन्यथा वा यथान्नायं पुरुषस्त्रिया वाश्रित्य समाधेयम् ॥ १७ ॥ 1 क-ध- 'साङ्गुलितया' । 2 'पुरुषेण' इति भवेत् परं तथा कापि न लभ्यते ॥ सावचूरि० ॥ ८ ॥ Page #9 -------------------------------------------------------------------------- ________________ चै.वं.भाष्यात ____आसां विषयविभागमाह सावचूरि० पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥ १८॥श पश्चाङ्गानि विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः, प्रणिपातः प्रणामः, प्रणिपातदण्डकपाठस्यादाववसाने च कर्त्तव्य-13 तया लब्धैतन्नामा, स चोत्कर्षतः पञ्चाङ्गः कार्यः। यत्पुनः “वामं जाणुं अंचेइ" इत्याद्युक्तं, तत्प्रभुत्वादिकारणाश्रितत्वाद् न यथोक्तविधिबाधकतया प्रभवितुमर्हति । यद्यपीह पश्चाङ्गः प्रणिपात इत्युक्तम् , तथापि पञ्चाङ्गया मुद्रया प्रणिपातः | कार्य इति द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात् । नन्वेवं 'मुद्दातियं' इति उक्तसंख्याविघातः, न योगमुद्रादयो ह्येव परिसं-18 ख्याताः, सूत्रोच्चारसमकालभावितया मूलमुद्रात्रयरूपत्वात् । मुकुटाञ्जलिपञ्चाङ्गीमुद्रादयस्तु प्रणामकरणकालभावित्वेनोत्तरमुद्रारूपत्वान परिज्ञाताः। यदपि-"करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्ट एवं वयासि" इत्युक्तं | दृश्यते, तदपि सूत्रोच्चारस्यादिविनयविशेषदर्शनपरं, न पुनस्तथास्थितस्यैव सूत्रोच्चारख्यापनपरं, अन्यदापि नृपादिविज्ञ-18 पनादावप्यादौ तथाप्रतिपत्तेर्भणनात् , तथास्थितस्य विज्ञपनादेरदर्शनात् । यद्येवंस्थितस्यैव सूत्रपाठस्ततोऽपिहितमुखत्वेन धर्मरुचिसाध्वादीनामपि सावद्यभाषापत्तिः। स्तवपाठः शक्रस्तवादिभणनं भवति कर्त्तव्यो योगमुद्रया। इह साधुः श्रावको वा चैत्यगृहादौ विधिना त्रिः प्रमृज्य क्षितितलनिहितजानुयुगः करसत्यापितयोगमुद्रः प्रणिपातदण्डक पठति । यत्पुनज्ञाताधर्मकथादिषु धर्मरुचिसाध्वादिचरितानुबादे भणितम् "पुरत्थाभिमुहे संपलियंकनिसन्ने करयल-” इत्यादि तत्साक्षा1 क-'व्याघातः' । 2 क-ग-'यद्यपि' । 3 इतः परम् क-घ- 'शक्रस्तवापरपर्यायनाम' इत्यधिकम् ॥ SECREENAS यदपि दर्शनपर, न पुननादरदर्शनात् । कर्तव्यो योगदण्डकं पठति तत्साक्षा 4515GEECASSASSASSACRECASS ALA Page #10 -------------------------------------------------------------------------- ________________ चै.वं.भाष्यं सावचूरि० ॥१०॥ ROOMSONAGACROSAX जिनबिम्बाद्यभावशरीराशक्त्यादिकारणाश्रितं न पुनः "भूमिनिहिउभयजाणुणा" इत्यादिविधेर्बाधाविधायि, चरितानु-5 वादविहितत्वात् । अन्यथा वा यथाम्नायं सुधीभिः समाधेयम् “वंदणमरिहंतचेझ्याण" इत्यादिदण्डकैर्जिनबिम्बादीनां | |जिनमुद्रया कर्त्तव्यम् , इयं च पादाश्रिता दण्डकानामपि स्तवरूपत्वात् । योगमुद्राऽप्यत्र संगतैव, सा च हस्ताश्रिता, |अत उभयोरप्यनयोर्वन्दने प्रयोगः। प्रणिधानम् "जय वीराय" इत्यादि मुक्ताशुक्त्या कार्यम् ॥ १८॥ पणिहाणतियं चेइ, मुणिवंदेण पत्थणासरूवं वा। मणवयकाएगत्तं, सेसतियत्थो य पयडुत्ति ॥१९॥ ___ आद्यं प्रणिधानं चैत्यवन्दनारूपम् "जावंति चेइयाई" इत्यादि । द्वितीयं मुनिवन्दनारूपम् “जावंत केइ साहू" इत्यादि। तृतीयं प्रार्थनास्वरूपम् “जय वीयराय" इत्यादि। नन्वेतत्प्रणिधानत्रिक चैत्यवन्दनावसाने क्रियते,ततः शेषा वन्दना प्रणिधान-टू रहिता इत्याशङ्कयाह-'वा' इत्यथवा द्वितीयमपि प्रणिधानत्रिकमस्ति यत्समस्तचैत्यवन्दनायां विधीयते । मनोवचःकायानामैकाग्र्यमकुशलरूपाणां निवर्तनं शुभानां प्रवर्तनम् । शेषत्रिकयोः प्रदक्षिणात्रिकत्रिपदभूमिप्रमार्जननिकलक्षणयोर्द्वयोरर्थः प्रकट एव । एषां चैवं कारणफले-“कम्माण मोहणीयं, जं वलियं तीसठाणगनिबद्धं । तक्खवणट्ठा एयं, तिगदसगं होइ नायवं ॥१॥ इय दहतिगसंजुत्तं, वंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं" ॥२॥१९॥ सच्चित्तदवमुज्झणमच्चित्तमणज्झणं मणेगत्तं । इगसाडिउत्तरासंगु अंजली सिरसि जिणदिट्टे॥२०॥ सच्चित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमादीनामुज्झनम् १ । अचित्तानां हारादीनां द्रव्याणामनुज्झनम् २। मनऐका1क-घ-'निहियउ-॥ ACCCCCESCRACROCAXC ॥१०॥ Page #11 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचूरि० ॥११॥ ACANCERCASSESALSACH ग्यम् ३ । एकशाटक उत्तरासङ्गः, एकः शाटको देशान्तरप्रसिद्धः पृथुलपटादिरूपो यत्र स उत्तरासङ्गः, प्रावरणवस्त्रं तेन कृत्वोत्तरासङ्गः उत्तरीयकरणम् ४ । अनेन च निवसनवस्त्रेणोत्तरासङ्गकरणनिषेधमाह-एकग्रहणं पुनरुत्तरासङ्गेडनेकवस्त्रनिषेधार्थम्, न तु सर्वथोपरितनप्रावरणवस्त्रस्य । एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेणोत्तरासङ्गं कुर्यादित्यर्थः । 'अंजली' इति अञ्जलिबन्धः कार्यः ५। एतौ च पुरुषमाश्रित्य । स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलता। वृद्धसंप्रदायात्तु सांप्रतं स्त्रीणां वस्त्रत्रयं विना देवार्चादि कर्तुं न कल्पते ॥ २०॥ इय पंचविहाभिगमो, अहवा मुञ्चति रायचिन्हाइं ।खंग्गं छत्तोवाणह, मउँडं चमरे अपंचमए ॥२१॥ ___ अथवा न केवलं सच्चित्तान्येव द्रव्याणि मुच्यन्ते । किं तर्हि ? अचित्तान्यपि राजचिह्नानि राजलक्षणानि मुच्यन्ते॥२१॥ वंदंति जिणे दाहिणदिसिट्टिया पुरुस वामदिसिनारी नवकरजहन्न सकिरजिट्ट मझग्गहो सेसो॥२२॥ जिनान् जिनप्रतिमादक्षिणदिशि मूलबिम्बदक्षिणदिग्भागस्थिताः पुरुषाः । अन्यदिशधावग्रह उक्तः-“उकोससहि १ पन्ना २, चत्ता ३ तीसा ४ दसह ५ पणदसगं ६ । दस ७ नव ८ ति ९ दु १० एग ११ x १२, जिणुग्गहं बारसविभेयं” १॥ इति । एतावताच अर्धहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाग् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्योच्छासादिजनिताशातना न स्यात्तथावग्रहबहिःस्थितैर्देववन्दना कार्या ॥ २२॥ नमुकारेण जहन्ना, चिइवंदणमझदंडथुइजुअला। पणदंडथुइचउक्कगथयपणिहाणेहिँ उक्कोसा ॥२३॥1 1 इतः परम् क-घ-'वामदिशि नार्यः' इत्यधिकम् । 2 घ-'नवकारेण ॥ ॥११॥ Page #12 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचूरि० ॥१२॥ नमस्कारेणाञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण । यद्वा "नमो अरिहंताणं" इत्यादिना । अथवैकेन श्लोकादिरूपेण । नमस्कारेणेति जातिनिर्देशाबहुभिरपि नमस्कारैः । यद्वा नमस्कारेण प्रणिपातापरनामतया प्रणिपातदण्डकेनैकेन । मध्या मध्यमा, दण्डकश्च “अरिहंतचेइयाणं" इत्यायेकः, स्तुतिश्च प्रतीता, एका तदन्त एव या दीयते, ते एव युगलं यस्यां सा दण्डस्तुतियुगला चैत्यवन्दना । शक्रस्तवोऽप्यादौ भण्यते। अथवा दण्डयोः शक्रस्तवचैत्यस्तवरूपयोयुगलं स्तुत्योश्च युगलं यत्र सा दण्डस्तुतियुगला । इह चैका स्तुतिः चैत्यवन्दनादण्डककायोत्सर्गानन्तरं श्लोकादिरूपतया | अन्यान्यजिनचैत्यविषयतयाऽध्रुवात्मिका, तदनन्तरं चान्या ध्रुवा “लोगस्सुजोयगरे" इत्यादिनामस्तुतिसमुच्चारस्वरूपा । यद्वा दण्डकाः शक्रस्तवादयः पञ्च, स्तुतियुगलं च समयभाषया स्तुतिचतुष्टयमुच्यते । यत आद्यास्तिस्रोऽपि स्तुतयो वन्दनादिरूपत्वादेका गण्यते, चतुर्थी स्तुतिरनुशास्तिरूपत्वाद् द्वितीया उच्यते । तथा पञ्चभिर्दण्डकैः स्तुतिचतुष्केण स्तवेन प्रणिधानेन चोत्कृष्टा ॥ २३ ॥ अन्ने बिति इगेणं, सक्कथएणं जहन्नवंदणया। तहुगतिगेण मज्झो, उक्कोसो चउहि पंचहि वा ॥२४॥ तत्र “इरियाए पुर्व वा, पणिहाणंते व सक्थयभणणे । दुगुणचियवंदणंते, व हुंति सक्कत्थया तिन्नि ॥१॥ इगवार| वंदणे पुत्र ३ पच्छ ४ सक्कथएहि ते चउरो। दुगुणियवंदणए वा, पुyि पच्छा व सक्कथए ॥२॥ सक्कथओ य इरिया, दुगुणियचिइवंदणाइ तह तिन्नि । थुत्तपणिहाण सकत्थओ य इय पंच सक्कथया" ॥३॥२४॥ 1 घ-ख-'इत्यादिकः' 12 च-'अत्र' ॥ ॥१२॥ Page #13 -------------------------------------------------------------------------- ________________ सावचूरि चै.वं.भाष्य जाणू करदुगुत्तमंगं च।सुमहत्थनमुक्कारा, इग दुग तिग जाव अट्ठसयं ॥२५॥ यावदष्टशतं नमस्कारान् भणित्वा प्रणिपातं कुर्यात् । वैकालिकवदष्टशतनमस्कारभणनं प्रायः पुरुषानितं संभाव्यते ॥२५॥ ॥ १३॥ अर्डंसहि अट्टवीसा, नवनउँसयं च दुसयसैगनउया। दोगुंणेतीस दुसैंट्टा, दुसोले अडनैयसय दुवैनेसयं ॥ २६ ॥ इय नवकारखमासमणइरियसकत्थयाइदंडेसु । पणिहाणेसु अ अदुरुत्तवन्नसोलसयसीयोलाँ ॥२७॥ | ६८ वर्णा 'नवकार' इति पञ्चमङ्गलमहाश्रुतस्कन्धसूत्रे 'हवइ मंगलं' इति पाठेन । २८ 'खमासमण' इति छोभवन्दनकसूत्रे । १९९ 'इरिय' इति ईर्यापथिक्यां प्रतिक्रमणश्रुतस्कन्धसूत्रे इत्यर्थः । 'इच्छामि पडिक्कमि' इत्यादि यावत् 'ठामि काउस्सग्गं' एतदन्तत्वादष्टम्याः संपदः । एतदन्ताया एव चास्याः पदादेरपि परिज्ञास्यमानत्वात् परतः कायोत्सवर्गदण्डकत्वाच्च । २९७ 'सक्कत्थय' इति प्रणिपातदण्डकसूत्रे 'सबे तिविहेण वंदामि' इति यावत् । एतदन्तस्यैव हि वृद्धसंप्रदायेन प्रणिपातदण्डकतया रूढत्वात् । चैत्यस्तवदण्डके २२९ 'अप्पाणं वोसिरामि' इति यावत् । अन्ये तु 'उडुइ| एणं' इति पठन्तः २३० मन्यन्ते । नामस्तवदण्डके २६० 'सबलोए' इति यावत् । दण्डकवर्णानां संख्यातुमिष्टत्वेऽपि| अद्विरुक्ता इत्यनेनाग्रेतनकायोत्सर्गाक्षराणामपरिज्ञानात् । श्रुतस्तवदण्डके २१६ ‘सुअस्स भगवओ' इति यावत् । 1घ-च-इतोऽर्वाग् 'गाथायाम्' इत्यधिकम् । 2 क-घ-च 'वैतालिक-'। ESSASARAN 47ECE%%%%% पातदण्डकसूत्र र चास्याः पदादेरपि पाशम पडिकमि। ॥१३॥ % वि०२ %A5 Page #14 -------------------------------------------------------------------------- ________________ चै.वं.भाष्यं सिद्धस्तवदण्डके १९८ 'सम्मद्दिहिसमाहिगराणं' इति यावत् । दण्डकवर्णसंख्यायाः परिज्ञानात् 'सक्कत्थयाइदंडेसु' इति । वचनात् 'वोसिरामि' इत्यन्तस्य दण्डकतया रूढत्वात् । इतोऽधिकाक्षराणामपरिगणनं तु 'अदुरुत्त' इति वचनेन पुनर्भ॥१४॥ ण्यमानानामग्रहणात् । प्रणिधानेषु 'जावंति चेइयाई १' इत्यादि 'जावंत केइ साहू २' इत्यादि 'जय वीयराय' इत्यादि| यावत् 'आभवमखंडा ३' इति चतुर्थगाथासूत्रेषु १५२। अदुरुत्त' इति ये द्वित्र्यादिवेलंन भण्यन्ते ते सर्व संख्ययैकत्रीकृताः 18/१६४७ अत्र स्युः । 'अन्नत्थ ऊससिएण' इत्यादिभिः पुनः पुनः प्रोच्यमानवणैस्तु सह २३८४ स्युः। 'उडुइएणं' इति पाठापेक्षया त्वेकाननवत्यधिकानि त्रयोविंशतिशतानि २३८९ । र्यापथिकीचैत्यस्तवादिदण्डकचतुष्टयकायोत्सर्गेषु पञ्चसु प्रत्येकमेकैकाधिकाक्षरसद्भावेन वर्णपञ्चकवृद्धेर्द्वितीयवेल भण्यमानशक्रस्तवदण्डकवणैस्तु सह २६८१, प्राग्वदिकारपञ्चकेन सह २६८६ । एवं चैत्यस्तवादिवर्णसंख्यानं सर्ववन्दनाकर्तृभणनीयादित्वेन नियतत्वात् , शेषस्तुतिस्तोत्रादिवर्णानां तु अनियतत्वान्न परिसंख्यानम् ॥ २६ ॥२७॥ नेवबत्तीसतितीसी, तिचत्तैअवीससोलवीसँपया। मंगलइरियासक्तत्थयाइसुं एगसीइसयं ॥२८॥ ९ पदानि पञ्चमङ्गलमहाश्रुतस्कन्धे । ३२ ईर्यापथिक्यां 'ठामि काउस्सगं' इति यावत् । परतः कायोत्सर्गदण्डक-18 तत्वात् । कायोत्सर्गपदानां च तदक्षरवञ्चैत्यवन्दनादण्डके मणि (णयि) ष्यमाणत्वात् 'अदुरुत्त' इत्यत्राप्यनुवर्तमानाच्च । (३३ शक्रस्तवे 'नमो जिणाणं जियभयाणं' इति पदान्तानि । 'जेय अईया' इति गाथापदानि तु किंचित्संपत्स्वननुप्रवेशा 1 ख-'भाण्यानाम्' । अ-ग-च-'भण्यानाम्'। 2 क-घ-यत् । क-ख-ग-च-च-ईर्यापथिकायाम्' इत्थमेधोपलभ्यते ॥ ॐॐॐॐॐॐ ॥१४॥ Page #15 -------------------------------------------------------------------------- ________________ चै.वं.भाष्यं दिकं कारणमपेक्ष्य पूर्वैर्नोक्तानीत्यत्रापि न गणितानि । एवं धमाश्रमणप्रणिधानपदापरिज्ञानेऽपि यथापरिज्ञातं कारणान्तरं सावचूरि० वाच्यम् । ४३ चैत्यवन्दनादण्डके 'अप्पाणं कोसिरामि' इतिपदान्तानि । नामस्तवे २८ 'सिद्धा सिद्धिं मम दिसन्तु' इति ॥१५॥ पदान्तानि, परतः कायोत्सर्गदण्डकत्वादित्यादि चर्चः प्राग्वत्, अक्षरवच्चाग्रिमदण्डकपदप्रमाणाप्रतिज्ञानाच्च । 'सक्कत्थयाइसुं' इत्यत्र दण्डकशब्दव्युदासेन सामान्यतः स्तवमात्रग्रहणात् । एवमग्रतोऽपि यथोक्तपदसंख्याने कारणमवसेयम् ।। ११६ श्रुतस्तवे चतुष्पदात्मकगाथाद्वयवृत्तद्वयमिते, शेषपदागणनकारणं तु प्रागुक्तम् । २० सिद्धस्तवे गाथाषश्चकं यावत् प्रतिगाथं पदचतुष्टयभावात्, परतः कायोत्सर्गदण्डकसूत्रत्वात्तत्पदानां च तत्संपदामिवाप्रतिज्ञानात् पूर्वाचार्यैस्तथागणनात् 'दंडेसु' इति अभणनाच्च 'अदुरुत्त' इति वचनाच्च । यद्यपि 'सबलोए १ सुअस्स भगवओ २ वेयावच्चगराणं इत्यादि यावत् 'समाहिगराणं' इतिपदानां पूर्व वर्णग्रहणानणं प्रामोति । अन्यैः 'सकत्थयपमुहदंडेसु' इति दण्डकप्रतिज्ञानादपि च, तथाप्यद्विरुक्ता इतिवचनेन तत्संपदामगणि (णयि) ष्यमाणत्वात्तदन्तर्गतानां पदानामप्यत्रागणनम् ।। एतानि च सप्तस्थानपदान्येकत्रीकृतानि १८१ भवन्ति । “अडवीसा चउयाला, चउयालतितीसपयगुवन्नसयं । इरियाथुइ तिगुसग्गे, पणअडछच्च संपयसगीसा ॥१॥” इति कायोत्सर्गचतुष्टयपदैः १४९ सहितानि ३३० पदानि स्युः ॥२८॥ 18अँडर्टनवे?य अवीससोलसयवीसेंवीसामा । कमसो मंगलइरियासकथयाईसु सगनउई ॥ २९ ॥ 18 Ta॥१५॥ 811 क-ध-'परिज्ञानम्' । 2 अ-ख-ग-ध-'अप्पाणं वोसिरामि इति पदान्तानि' इति नास्ति । क-घ-पुस्तकयोः एवास्ति पर सोपयोगित्वेन दामूले आइतः। ख-ग-चर्चा'| 4 ख-'मंगलइरियासक्वस्थयाइदंडेसु' ॥ HALASASARASHALA Page #16 -------------------------------------------------------------------------- ________________ चै.वं. भाष्यं ॥ १६ ॥ विश्रामा विश्रमणस्थानानि संपदो महापदानीत्येकोऽर्थः । पञ्चमङ्गलमहाश्रुतस्कन्धे महापदानि 'पायसमा ऊसासा' इति वचनादुच्छ्रासपूरणार्थमष्टौ । अयमर्थः - इहान्यत्रापि यत्र कायोत्सर्गेऽष्टच्छ्रासपूरणार्थं नवकारश्चिन्त्यते, तत्र महापदेषु विश्रामं कुर्वद्भिस्ते पूरणीयाः । अत एव तपोऽप्यत्राष्ट्रावाचामाम्लानि प्रतिमहापद्मेकैकाचाम्लकरणात्, आद्यन्तोपवासानां तु पूर्वोत्तरचरणानुपातित्वादष्टौ संपदः, संगतार्थपदपरिच्छिन्नात्मिकाः, सांगत्येन पद्यते परिच्छिद्यतेऽर्थो यकाभिरिति व्युत्पत्तेः । ईर्यापथिक्यां प्रतिक्रमणश्रुतस्कन्धे 'ठामि काउस्सग्गं' इति प्रोक्तप्रोच्यमानावधिप्रमाणे अत्राप्यष्टा चामाम्लप्रमाणतपसो भणितत्वात् । शक्रस्तवे ९ 'जियभयाणं' इति यावत् । ८ संपदः 'अब्भुवगमो' इत्याद्यर्थाधिकाराष्टक परिच्छिन्नाश्चैत्यस्तवे । एवं चतुर्विंशतिस्तवे एकश्लोकगाथाषट्कप्रमाणे २८ श्लोकादिचतुर्थांशरूपाः । परतः कायोत्सर्गदण्डकत्वात्तद्गताष्टसंपदां प्राकू चैत्यस्तवे गणितत्वात् 'अदुरुत्त' इति अत्राप्यनुवर्त्तनात् । १६ श्रुतस्तवे गाथादिरूपचतुर्वृत्तप्रमाणे । २० सिद्धस्तवे गाथापश्चकप्रमाणे । एताश्च मिलिता अपुनरुक्ताः ९७ स्युः । यदा तु “ इरियाथुइतिगुसग्गे, पण १ इ २ अड ३ छच्च संपयसगीसा" इति भणितेरीर्यापथिकीनामस्तवादिस्तुतित्रय कायोत्सर्गगताः ५ । ८ । ८ । ६ । पुनरुक्ता अपि २७ संपदो गण्यन्ते तदा १२४ स्युः ॥ २९ ॥ संप्रति सुखावबोधार्थं स्थानसप्तकेऽपि प्रत्येकं युगपद्वर्णपदसंपत्संख्यां संपदाद्यपदानि च बिभणिषुः प्रथमं नमस्कारे तदाह वन्नट्ठसट्ठि नवपय, नवकारे अट्ठ संपया तत्थ । सगसंपय पयतुल्ला, सतरक्खर अट्ठमी दुपया ॥ ३० ॥ 1 ख-ग - ' संगतार्थाः' इत्यसमस्तम् । 2 अ-क-घ - 'प्रमाण' इति नास्ति ॥ सावचूरि ॥ १६ ॥ Page #17 -------------------------------------------------------------------------- ________________ पै.वं.भाष्य सावचूरिः ॥१७॥ "नवक्खरदृमि दुपय छट्ठी" इत्यन्ये ॥ वर्णाः ६८ नमस्कारे । उक्तं च नवकारपञ्जिकासिद्धचक्रादौ-"पंच पयाणं पणतीसवन्न चूलाइवन्न तित्तीसं । एवं इमो से समप्पइ, फुडमक्खरअठ्ठसठ्ठीए" ॥ १॥ तथा-"सत्त १ पण २ सत्त ३ सत्तय ४ नव ५ अठ्ठय ६ अठ्ठ ७ अहम नव ९ हुँति । इय पय अक्खरसंखा, असहू पूरेइ अडसही" ॥२॥न चैवं चूलायां श्लोकच्छन्दोभङ्ग गाथानामच्छन्दोऽन्तररूपत्वात् अस्याः। तथाष्टौ संपद उपधानविध्यादौ अष्टाध्ययनाद्यात्मकतया प्रत्यध्ययनमेकैकाचाम्लकरणादष्टानामेवाचाम्लानां भणनात्। अथ कथं नवसु पदेष्वष्टौ संपदः? इत्याह-'तत्थ' इति तास्वष्टासु संपत्सु मध्ये क्रमेण सप्त संपदः पदैस्तुल्याः, अष्टमी पुनः संपत्सप्तदशाक्षरप्रमाणा पर्यन्तवर्तिपदद्वयात्मिका च । एवं वा चतुर्थपादस्य पाठः-'नवक्खरदृमि दुपय छट्ठी' अष्टमी संपत् 'पढमं हवइ मंगलं' इति नवाक्षरप्रमाणा । षष्ठी तु 'एसो पंच नमुक्कारो, सबपावप्पणासणो' इति द्विपदमाना षोडशाक्षरेत्यर्थः । उक्तं च-"अंतिमचूलाइ तियं, सोल १४२ नवक्खरा जुरं चेव । जो पढइ भत्तिजुत्तो, सो पावइ सासयं ठाणं" ॥१॥ महानिशीथे तु स्फुटाक्षरं 'हवइ मंगलं' इति भणितं श्रीवज्रस्वामिपादैः। तथा च तत्रैव-"एयं तुजं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स य पिहुभूयाहिं निजुत्तिभासचुन्नीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिजंतं आसि अह अन्नया कालपरिहाणिदोसेणं ताओ निजुत्तिभासचुन्नीओ वुच्छिन्नाओ । इओ य वच्चंतेणं कालसमएणं महिड्डिपत्ते 1घ-च-'पूरेय' । 2 ग-'गाथादारच्छन्दो-13 अ-'जहन्नया' । ख-ग-अहन्नया' । 4 क-च-महड्विपत्ते ॥ ॥१७॥ Page #18 -------------------------------------------------------------------------- ________________ चै वं.भाष्य : पयाणुसारी वइरसामी नाम दुवालसंगसुअहरे समुप्पन्ने। तेणेसोपंचमंगलमहासुअक्खंधस्स उद्धारो मूलसुत्तस्स मझे लिहिओ। ॥१८॥ मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं, अत्थत्ताए अरिहंतेहिं भगवतेहिं धम्मतित्थकरेहिं तिलोयमहिएहिं वीरजिणिंदेहिं पण्णवियंति एस वुड्डसंपयाओ। इत्थ य जत्थ पयं पयेनाणुलग्गं सुत्तालावगं न संबज्झइ, तत्थ तत्थ सुबहरेहिं कुलिहियदोसोन दायबोति । किन्तु जो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुवक्खंधस्स पुवारिसो आसि । मथुरायां सुपार्श्वनाथस्तूपे । पञ्चदशोपवासैः कृतैः शासनदेव्या ममार्पित इति । तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्तगा परिसडिया, तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुअक्खंध कसिणपवयणस्स परमसारभूयं परं सत्तं महत्थंति कलिऊण परयणवच्छलत्तणेणं बहुभवसत्तोवयारं च काउं तहा आयहियट्टयाए आयरिवहरिभद्देणं जं तस्थायरिसे दितं सवं समईए सोहिऊण लिहिवंति । अन्नेहिपि सिद्धसेणदिवायरवुडवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिजाणदासगणिखमगसञ्चसिरिपमुहेहिं जुगपहाणसुअहरेहिं बहुमण्णियमिणंति” । नमस्कारनियुक्तावपि वर्षशतात्तद्याच पूर्व-18 ट्रपूर्वतरप्रतिषु 'हवाई' इति पाठो दृश्यते । श्रीमलयगिरिणाप्यावश्यकवृत्तिं कुर्वता वृत्तिमध्ये गाथा, 'हवाई' इति पाठत एव लिखिता॥३०॥ ईर्यापथिकी क्षमाश्रमणपूर्विका प्रतिक्रम्यत इति तदक्षरसंख्यामाहजापणिवाय अक्खराई, अट्ठावीसं तहा य इरियाए । मवनउयमक्खरसयं, दुतीसपयसंपया अह॥३१॥ | 1 च-'वयर- । क-घ-'मूलसुत्तमज्झे । अ-क-घ-समर्पितः । 4 ख-1-'उद्देहि आएहि । 5 इतः परम् च-'सच्चसिरिपमुहेहिं' इत्यन्तं नास्ति । 6 ख-'तहेव' । RRCRACARSHA ॥१८॥ Page #19 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य ॥१९॥ ASSURAH249 । प्रणिपाते क्षमाश्रमणेऽक्षराणि २८, ईर्यापथिक्यां वर्णाः १९९, 'ठामि काउस्सग्गं' इति यावत् । कायोत्सर्गदण्डकवर्ण- सावचूरि० सहितास्तु ३४० । अपरे तु 'मिच्छामि दुकडं' इति पर्यवसानम् 'वण्णाण सहसयं' इति भणन्ति ॥ ३१ ॥ यस्यां संपदि| यावन्ति पदानि सन्ति तत्संख्यामाद्यपदपरिज्ञाने च शेषपदानि सुखेन ज्ञायन्ते इत्याद्यपदानि 'चेयोपथिकीसंपदामाह दुग दुग इग चउ इग पण इगार छग इरिय संपयाइ पया। इच्छा ईरि गर्म पाणा, जे मे एगिदि अभि तस्स ॥ ३२॥ 'इच्छा' इति वर्णद्वयसूचिताद्यपदा 'इच्छामि १ पडिक्कमिउं २' इति पदद्वयपरिमाणाभ्युपगमसंपत् १ । 'इरि' इत्यभिहिताद्यपदा 'इरियावहियाए विराहणाए' इति पदद्वयनिष्पन्ना कार्यसंपत् २ । 'गम' इत्यनेन 'गमणागमणे इत्येकपदमाना सामान्यहेतुसंपत् ३ । 'पाणा' इत्यनेन 'पाणक्कमणे १ बीयक्रमणे २ हरियक्कमणे ३ ओसाउत्तिंगषणगदगमट्टीमकडा संताणासंकमणे ४' इति पदचतुष्कमाना विशेषहेतुसंपत् ४ । 'जे में' इत्यनेन 'जे मे जीवा विराहिया' इत्येकपदमाना संग्रहसंपत् ५। 'एगिदि' इत्यनेन 'एगिदिया' इत्यादि पदपञ्चकमिता जीवभेदाभिधायिनी संपत् ६ । 'अभि' इत्य-5 |नेन 'अभिहया' इत्यादि 'तस्समिच्छामि दुक्कडं' इत्यन्तैकादशपदमाना विराधनाभेदमल्यापिका संपत् ७ । 'तस्स' इत्य नेन 'तस्स उत्तरीकरणेणं' इत्यादि 'ठामि काउस्सग्ग' इत्यन्तपदषदमाना प्रतिक्रमणप्रकारान्तरप्रतिपादिका संपत् ८॥ |एतासु च पूर्वाः पञ्च ई-पथिक्याः श्रुतस्कन्धस्व मूलसंपद उच्यन्ते, शेषास्तु तिम्रः चूलिकासंपदः ॥३२॥ 1 घ-संपदमाह' 12 घ-च-'बिराधनाविभे-॥ Page #20 -------------------------------------------------------------------------- ________________ सावचूरि० चै.वं.भाष्य एताश्च एवमर्थाधिकाराभिधायिन्या अस्या गाथातो व्याख्याता:| अब्भुवेगमो निमित्तं, ओहेयरहेउ संगैहे पंच । जीवविराहणपडिकर्मणभेयओ तिन्नि चूलाए ॥३३॥ ॥२०॥ शक्रस्तवसंपदां पदसंख्यामाद्यपदानि चाहदु-ति-चउ-पण-पण-पण-दु-चउ-ति-पय सक्कथयसंपयाइपया। नर्मु आइंग पुरिसो लोएँ अभय धम्म पGिण सेवं ॥ ३४ ॥ ___ 'नमु' इति सूचिताद्यपदा 'नमुत्थुणं अरिहंताणं १ भगवंताणं २' इति पदद्वयमाना, एवंविधा एव भगवन्तो विवेकिनां स्तोतव्या इति स्तोतव्यसंपत् १ । अस्या एव 'आइगराणं' इत्यादिपदत्रयमाना हेतुसंपत् २ । आद्याय एव 'पुरि सुत्तमाणं' इत्यादिपदचतुष्कमाना हेतुविशेषसंपत् ३ । आद्याया एव 'लोगुत्तमाणं' इत्यादिपञ्चपदमाना सामान्येनोपयोग18 संपत् ४ । उपयोगसंपद एव 'अभयदयाणं' इत्यादिपदपश्चकमानाऽभयदानादिभ्यो यथोक्कोपयोगसिद्धेहे तुसंपत् ५। आद्याया एव 'धम्मदयाणं' इत्यादिपदपञ्चकमाना विशेषोपयोगसंपत् ६ । आद्याया एव 'अप्पडिहय' इत्यादिपदद्वयमाना सकारणा स्वरूपसंपत् ७ । 'जिणाणं जावयाणं' इत्यादिपदचतुष्कमाना स्वतुल्यपरफलकर्तृत्वसंपत् ८ । 'सबन्नूर्ण' इत्यादिपदत्रिकमिता 'जियभयाणं' इतिपर्यन्ता सिद्धावस्थामाश्रित्य संपत् ९ । यद्भाष्ये-"सबन्नुयाइ पढमो, बीओ सिवमयलमाइ आलावो । तइओ नमो जिणाणं, जियब्भयाणंति निदिहो"॥१॥ एवं च-३३ आलापकप्रमाणोऽयम् ॥३४॥ - 1 क-प्र-'त्रयस्त्रिंशदालापकप्रमाणोऽयम्' ॥ SMSSASSOSALAMA Page #21 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य ॥२१॥ एताश्चैवमेतानाधिकारानाश्रित्य विभक्ताः सावचरि० थोअवसंपैया ओहे इयैरहेऊओग त ऊ । सविसेसुवओग सरुवहेउ नियसर्मफलय मुखे ॥ ३५॥ दोसगनउया वन्ना, नवसंपय पय तितीस सक्कथए। चेइयथयट्ट संपय, तिचत्तपयवन्नदुसयगुणतीसा॥३६॥ चैत्यस्तवस्य संपद्गतपदसंख्याद्यपदपरिज्ञानार्थमाहदु छ सग नव तिय छ चउ छप्पय चिइसंपया पया पढमा। अरिहं वंदेण सद्धा, अन्न सुहेम एवं जो ताँव ॥ ३७॥ | 'अरिहंतचेइयाणं १ करेमि काउस्सग्गं २' इति द्विपदाभ्युपगमसंपत् १ । किमर्थं कायोत्सर्गः क्रियते इति 'वंदणवत्ति-15 याए' इत्यादिपदषदमाना निमित्तसंपत् २ । कायोत्सर्गः श्रद्धादिभिर्विना क्रियमाणोऽपि नेष्टार्थसाधक इति 'सद्धाए' इत्यादिसप्तपदमाना हेतुसंपत् ३ । कृतोऽप्युत्सर्गो नाकारैविना निरतिचारः शक्यः कर्तुमित्यत आकारसंपत्रयम् । तत्र सहजा १ऽल्प २ बहुहेत्वागन्तुक ३ द्वि १त्रि २ चतुरा ३ कारा एकवचनान्तनवालापका संपत् ४ । तत्र 'अन्नत्थ ऊस६ सिएणं नीससिएणं' सहजाकारद्वयम् । 'खासिएणं छीएणं जंभाइएणं' एते त्रय आगन्तुकाल्पवातादिहेतूद्भवाः । 'उडूंएणं है वायनिसग्गेणं भमलीए पित्तमुच्छाए' एते चत्वारो बहागन्तुकवाताजीर्णादिहेतुकाः । नियोगजाकारत्रिका बहुवचनान्ताः । ___ 1 क-घ-'कर्तुं शक्यः '। 2 क-च-'उड्डएणं' । ग-'उड्डएणं' । 1ॐॐRECCESS ॥२१॥ Page #22 -------------------------------------------------------------------------- ________________ चै.वं. भाष्यं ॥ २२ ॥ 'सु.हुमेहिं अंगसंचालेहिं' इत्यादिपदत्रया संपत् ५ । अध्यादिस्पर्शन १ पञ्चेन्द्रियच्छिन्द (च्छेद ) न २ चौरादिसंभ्रम ३ सर्पदशनादि ४ बाह्यागन्तुकाकारचतुष्का । 'एवमाइपहिं १ आगारेहिं २ अभग्गो र अविराहिओ ४ हुन मे ५ काउस्सगो ६' इत्याद्यालापकषङ्कान्विता संपत् ६ । कायोत्सर्गकालावधारणाद्यर्थे 'जाव अरिहंताणं १' इत्यादिचतुष्पदा संपत् ७ । उत्सर्गस्वरूपनिरूपणाय 'तावकार्य' इत्यादिषट्पदा संपत् ८ ॥ ३७ ॥ आह च अब्र्भुवगमो निमित्तं, हेऊं इर्गे बहुषयंत आगारा । आगंतुंग आगरा, उस्सग्गावहि सरु ॥ ३८ ॥ नामथाइसु संचय, पयसम अडवींस सोल वीस कमा । अदुरुत्त वन्न दोसह दुसय सोर्लट्ठ नउर्यं सयं ॥ ३९ ॥ भावना प्राग्वत् ॥ ३८ ॥ ३९ ॥ पणिहाणि दुवन्नसयं, कमेसुं सगतिचवीसतित्तीसा । तीस अडवीसा, चंउतीसिंगतीस बार गुरुवन्ना ॥ ४० ॥ 'पणिहाणि' इति जातावेकत्वम् । ततश्च त्रिषु प्रणिधानेषु वर्णाः १५२ । तत्राद्ये ३५, द्वितीये ३८, तृतीये ७९ । एषा च चैत्यवन्दना गुरुलघुवर्णपरिज्ञानमन्तरेण क्रियमाणा न विशुद्धा स्यात्, एकस्य च परिज्ञाने द्वितीयं सुखेन परिज्ञायते । तत्र चाल्पत्वाद्गुरुवर्णसंख्यामाह - ' क्रमेषु' इत्यादि क्रमादेषु नमस्कार १ क्षमाश्रमण २ ईर्यापथिकी ३ शक्रस्तव ४ चैत्यस्तव५ नामस्तत्र ६ श्रुतस्तव ७ सिद्धस्तव ८ प्रणिधानेषु ९ गुरुवर्णा ज्ञातव्याः । सप्त १ त्रयः २ चतुर्विंशतिः ३ त्रयस्त्रिंशत् 1 क-घ -च- 'एव माईएहिं' । 2 इलः प्राग्-घ - 'आदिशब्दात् श्रुतस्तवसिद्धस्तवग्रहणं शेषा' इत्यधिकम् । 3 ख - 'बावन -'14 घ - ' कमेण ' ॥ सावचूरि० ॥ २२ ॥ Page #23 -------------------------------------------------------------------------- ________________ चै.व.भाष्य ॥२३॥ ४ एकोनत्रिंशत् ५ अष्टाविंशतिः ६ चतुस्त्रिंशत् ७ एकोनत्रिंशत् ८ द्वादश ९ च । गुरवो द्विगुणितस्वरूपाः, न तु 'संयोगे पूर्वो गुरुः इत्यादिलक्षणलक्षिता वर्णाः। तत्र नमस्कारे द्वितीयपदे द्धा, ४ प. ज्झा, ५५०च, ६ प०का, ७५०व-प्प, ८५०वे, इति सप्त । अन्ये तु 'पणासणो' इति पस्य लघुत्वात् षडू गुरून् भणन्ति । च्छा-जा-स्थ, क्षमाश्रमणे त्रयः।। | ईर्यापथिक्याम्-आद्यपदे च्छा, २-६-७-८५०, क, ९५० तिं-ट्टी-क, १७ प०त्ति, २०५०ट्टि, २३ ५०६, २६ प० स्स-च्छा-क्क, २७ प० स्स-त्त, २८ प०च्छि -त्त, ३० प०ल्ली, ३१ प०म्मा-घा-ट्ठा, ३२ प. स्स-ग्गं इति २४ । केचित् 'ठाणाओहाणं' इति पञ्चविंशतितमं भणन्ति । शक्रस्तवे-१ प० त्थु, ४ प० स्थ, ५ प० द्धा, ६ प० त्त, ९५० त्थी, १० पत्त, १४ प० जो, १६५० क्खु, १७ प० ग्ग, २०-२१-२२-२३ प० म्म, २४ प० म्म-क-ट्टी, २५ प०प्प, २६ |प०ट्ट, २८, प.शा, २९ प० द्धा, ३०प०त्ता , ३१५०-नू-ब, ३२ प०क्ख-वा-त्ति-द्धि-त्ता इति २९ । तथा 'जे य अई या' इत्यादिगाथायाम्-१ प०द्धा, २५० रस, ३ प० दृ, ४ प.बे, इति ४ उभयमीलने ३३ । केचिच्चतुस्त्रिंशत्तम 'वियदृच्छउमा' इति च्छकारं मन्यन्ते । चैत्यस्तवे-२ ५० स्स-गं, ३-४ ५० त्ति, ५ प० कात्ति, ६ ५० ग्मा-त्ति, ७ प०त्ति, ८५० ग्ग-त्ति, ९ प० द्धा, १३ प० प्पे, १४ प० हु, १५ प० स्स-गं, १६ प० न्न-स्थ, २१ प० डु, २२ ५० |ग्गे, २४ प०त्त-पछा, २७ प०हि, ३० प० ग्गो, ३२५० ज, ३३ प० स्स-ग्गो, ३६ प०का, ४२ ५० प्पा इति २९ ।। एके तु 'काउस्सग्ग' इत्यत्र सकार ३ लघुत्वं मन्वानाः षड्रिंशति भणन्ति । नामस्तवे-१५० स्स-जो, २५० म्म-स्थ, 1 अ-ख-'एकान्नत्रिंशत्' । 2 क-३२ ५० ज-स्स-ग्गो' । अ-ग-घ-३२ प० स्स-गो' ॥ Page #24 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचरि ॥ २४॥ SANCHARASHTAKAM ३ पत्त-स्सं, ७-८ ५० प्प, ९५० प्फ, १० प० जं-जं, १२ प० म्मं, १३ प० लिं, १४ प० ब, १५ प० , १६ प० |द्ध, २० प० स्थ, २१ प० त्ति, २२ प० स्स-त्त-द्धा, २३ प०.ग्ग, २४ प० त्त, २५ प० म्म, २६ प० च्चे, २८ प० द्धाद्धिं, 'सबलोए' इत्यत्र च, इति २८ । अपरे तु 'चउबीसंपि केवली' इत्येकोनत्रिंशं पठन्ति । श्रुतस्तवे-१ प० क्ख-ड्डे, ४ ५० ग्मा, ५५० द्धं-स्स, ६-७५० स्स, ८५० प्फो-स्स, ९५० स्स, १० प० ला-क्ख-स्स, ११ प० च्चि-स्स, १२ प० म्म-स्स-भ, १३ प० द्धे, १४ प० न्न-न-स्स-भू-च्चि, १५ प० स्थ-हि-क-च्चा, १६ प० म्मो-ढ-म्मु-त्त-हु, 'सुअस्स भगवओ' इत्यत्र स्स, इति ३४ । अन्ये तु 'देवनाग' इति पञ्चत्रिंशतं वदन्ति । सिद्धस्तवे-१५० द्धा-द्धा; ३ प० ग्ग, ४ प० व-द्धा, ९५० को-क्का,१०५० स्स-द्ध-स्स, १३ प० जिं, १४ प० क्खा-स्स,१५५० म्म-क-टिं, १६ प०४, १७ प० त्ता-छ, १८५० वी, १९५० -हि-वा, २० प० द्धा-द्धिं, 'वेयावच्च' इत्यत्र च्च-म्म-दि-छि इति २९॥ 'जावंति चेइआ' इत्यत्र हे-वा-स्थ । 'जावंत केई' इत्यत्र । 'जय वीय' इत्यत्र वे-गा-ठ-द्धी 'लोगविरुद्ध' इत्यत्र द्ध-च्चा-त्थ-व । सर्वे प्रणिधानत्रिके १२ । एवं सर्वे गुरुवर्णाः १९९ । शेषास्तु १४४८ लघवः संयोगरहिता न त्वेकमात्रिका एव । तथाहि-नमस्कारे ६१ । क्षमाश्रमणे २५। ईर्यापथिक्यां १७५ । शक्रस्तवे २६४ । चैत्यस्तवे २००। नामस्तवे २३२ । श्रुतस्तवे १८२ । सिद्धस्तवे १६९ । प्रणिधाने १४० स्तुतिस्तवननमस्कारादिगतास्तु वर्णा अनियतत्वान्न विचार्यन्ते। | 1 क-घ–'भणन्ति' । ? क-च-'द्वादश' इति शब्दरूपेण एवं '६१ २५' इत्यादिष्वग्रेऽपि शब्दरूपेणैव तदीयः पाठो ज्ञेयः । 3 क-घ-सर्वसंख्यया ॥ ॥२४॥ Page #25 -------------------------------------------------------------------------- ________________ A पै.वं.भाष्य ॥२५॥ सावचूरि० 54-%ERS55 A उक्तं 'वण्णासोलसयसीयालागसीइसयं तु पया रसगनई संपयाओ' इति अष्टमनवमदशमेति द्वारत्रयं सप्रपञ्चम् ॥४०॥ पण दंडा सक्कत्ययचेयनामसुअॅसिद्धथय इत्यादी इन दो दो पंचें य, अहिगारा पारस कमेण ॥४१॥ | 'इत्थ' इति एषु दण्डकेष्वधिकाराः स्तोतव्यविशेषविषयाः। तत्र प्रणिपातदण्डके २ चैत्यस्तवे १ नामस्तवे २ श्रुतस्तवे २ सिद्धस्तवे ५ अधिकाराः॥४१॥ एतानेव आद्यपदोल्लिङ्गनयाहनमुजे ये अअरिहंलोर्गे सर्व पुक्ख तम सिद्ध जो देवो। उजिं चत्तौ वेयावेञ्चग अहिगारपढमपया ॥४२॥ 'नमुत्थुणं' इति भावार्हद्वन्दनाख्यस्य प्रथमाधिकारस्याचं पदम् । एवमन्यत्रापि ॥४२॥ यत्राधिकारे यत्स्तूयते तदाहपढमहिगारे वंदे,भावजिणे बीअयंमि दवजिणे।इगचेइयठवणजिणे, तइयचउत्थंमि नामजिणे ॥४३॥ तिहुअणठवणजिणे पुण, पंचमए विहरमाणजिण छठे। सत्तमए सुअनाणं, अट्टमए सबसिद्धथुई ॥४४॥ तित्थाहिववीरथुई,नवमे दसमे य उजयंतथई । अट्ठावयाइ इगदिसि, सुदिद्विसुरसमरणाचरिमे॥१५॥ | प्रथमे शक्रस्तवरूपेऽधिकारे वन्दे सद्भूतगुणोत्कीर्तनेन स्तवीमि,भावजिनान् चतुर्विंशदतिशयादिमत्त्वमहदावं प्राप्तान् । द्वितीये 'जे य अईया' इति गाथालक्षणे द्रव्यजिनान् येऽहल्लक्ष्मी प्राप्य सिद्धाः, ये च तस्मिन्नन्यस्मिन् वा भवे तां प्राप्स्यन्ति, न च तदानीं प्राप्तवन्तस्तान् । तथाहि-ये चानन्ता अपिजिना अतीताः सिद्धाः,ये चानन्ता जिना भविष्यन्ति | 1 ख-ग-'एतान्येव' । 2 क-'बीअए उ' । घ-वीयए अ॥ -% 5 ॥२५॥ %लक वि०३ Page #26 -------------------------------------------------------------------------- ________________ चे. वं. भाष्यं ॥ २६ ॥ सिद्धाः, संप्रति च वर्त्तमानाः छद्मस्था इत्यथेः । एकचैत्यस्थापनाजिनान् यत्र देवगृहादौ चैत्यवन्दनं कर्तुमारब्धं तत्र मे सावचूरि० स्थापितानि यानि जिनबिम्बानि तानीत्यर्थः । तृतीये 'अरिहंतचेइयाणं' इति दण्डकरूपे । नामजिनान् जिननामानि । त्रिभुवने स्थापनाजिनान् शाश्वताशाश्वतचैत्यस्थापितार्हत्सिद्धप्रतिमारूपान् । एतेन च सिद्धप्रतिमानामप्यग्रे 'अरिहंत चेइयाणं' इत्यपि दण्डकः पाठाय संगच्छते । विहरमाणजिनान् पञ्चदशकर्मभूमिषु विहारं कुर्वाणान् सूत्रार्थकथनपरायणान् भावार्हतः । उक्तं च - "पढमे छडे नवमे, दसमे एगारसे य भावजिणे" । सप्तमे 'तमतिमिर' इत्यादिस्वरूपे' सर्वेषां तीर्थसिद्धादिभेदभिन्नानां नामस्थापनादिरूपाणां वा सिद्धानां क्षपितकर्माशानां स्तुतिः क्रियते ॥ 'उज्जयंत' इति उज्जयन्तालङ्करणस्य श्रीनेमेः स्तुतिः । एकादशे 'अठ्ठावय' इति अष्टापदोपरि वर्त्तमानचतुर्विंशतिजिनस्तुतिः क्रियते । आदिशब्दादन्यत्रगा अपि जिना अनया गाथया वन्द्यन्ते । सुदृष्टिसुराणां स्मरणा तत्तत्प्रवचनादिविषये वैयावृत्त्यादिगुणानुचिन्तनोत्कीर्तनादिनोपबृंहणा । यथा धन्याः पुण्यवन्तो यूयमित्यादि । अथवा स्मारणा सङ्घादिविषये प्रमादिनां श्लथीभूतवैयावृत्त्यादितत्कृत्यानां संस्मारणम् । चरमे 'वेयावच्चगराणं' इत्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यन्ते क्रियते, औचित्यप्रवृत्तिरू 1 क-घ - 'उक्तं च- "भूतस्य भाविनो वा, भावस्य हि कारणं तु यलोके । तद्द्रव्यं तत्त्वज्ञैः, सचेतनाचेतनं कथितम् " ॥ १ ॥ इत्यधिकम् । 2 इतोऽर्वाक् क- 'चतुर्थे' इत्यधिकम् । 3 क-घ- इतः पूर्वम् 'आत्मन आसन्नोपकारित्वाच्चतुर्विंशतिमपि जिनान्नामोत्कीर्त्तनेन स्तोमीत्यर्थः' इत्यधिकम् । इतः परम् क- 'पञ्चमे' इत्यप्यधिकम् । 4 इतोऽर्वाक् क- घ ' षष्ठे' इत्यधिकम् । 5 इतः परम् क-ध-श्रुतज्ञानम् । 'अष्टमे ' इत्यधिकम् । 6 इतः परम् क- घ - ' नवमे श्रीवीरस्तुतिः । दशमे' इत्यधिकम् || ॥ २६ ॥ Page #27 -------------------------------------------------------------------------- ________________ सावचूरि० पै.वं.भाष्य दापत्वाद्धर्मस्य ॥४३॥४४॥ ४५ ॥ येऽधिकारा यत्प्रमाणेन भण्यन्ते तदाह नव अहिगाराइह ललियवित्थरावित्तिमाइअणुसारा।तिनि सुअपरंपरया, बीओ दसमोइगारसमो॥४६॥ ॥२७॥ नवाधिकाराः प्रथमतृतीयचतुर्थपञ्चमषष्ठसप्तमाष्टमनवमद्वादशस्वरूपा ललितविस्तरावृत्त्याद्यनुसारेण भण्यन्ते । त्रयः पुनः 'सुअ' इति बहुश्रुतपारम्पर्येण गीतार्थपूर्वाचार्यसंप्रदानेन भण्यन्ते । अथवा 'सुयपरंपरया' इति यथा श्रुतस्य व्याख्यान | नियुक्तिस्ततोऽपि भाष्यचूादयः, एवं श्रुतपारम्पर्येण यथा सूत्रे चैत्यवन्दनातपःश्रुतस्तवं यावदुक्तम् । निर्युक्तौ तु 'सिद्धाण थुई अकिइकम' इति श्रुतस्तवस्योपरि सिद्धस्तुतिभणिता । चूर्णौ तु सिद्धस्तुतेरप्युपरि वीरस्तुतिद्वयं व्याख्याय भणितम् , "जहा एए तिन्नि सिलोगा भण्णंति । सेसा जहिच्छाए" इति । 'सेसा' इति अनेनोजयन्तादिगाथास्तित्वम् , 'जहिच्छाए' इति अनेन वन्दनकरणेच्छावतामुजिन्तादिगाथाभणने स्वाभिमतत्वं च दर्शयति ॥४६॥ अमुमेवार्थ स्पष्टयति|आवस्सयचुन्नीए, जं भणियं सेसया जहिच्छाए। तेणं उर्जिताइवि, अहिगारा सुअमया चेव ॥४७॥ __ आवश्यकचूर्णी प्रतिक्रमणाध्ययने ॥४७॥ ननु 'उजिंताइवि' इत्यत्रादिशब्देनैकादश एवाधिकारोऽनुमीयते क्रमानुविद्धत्वात् , न द्वितीयः, तस्यान्यत्र पाठात् । अतः स कथं भण्यते ! इत्याशङ्कयाहबीओ सुअत्थयाई, इअत्थओ वनिओ तहिं चेव। सक्कथयंते पढिओ, दवारिहवसरि पयडत्थो ॥४८॥ द्वितीयोऽपि श्रुतस्तवस्यादौ 'पुक्खरवरदी' इति गाथायामर्थतो वर्णितः तत्रैवावश्यकचूर्णावेव । तथा हि-"उक्को1 अ-क-ख-'इ' नास्ति । 2 क-'उकोसपएणं' । घ-'उकोसेणं' ॥ RASACRORESARKAR ॥२७॥ Page #28 -------------------------------------------------------------------------- ________________ सावचूरि० पै.वं.भाष्य |सएणं सत्तरं तित्थयरसवं जहन्नपएणं वीसं तित्थयरा एए ताव एगकालेणं भवंति । अईया अणागयाणंता ते तित्थयरे नमसामि" इति । नन्वेवं तत्रैव भण्यता, किमन्यत्र पाठेन । इत्याह-शक्रस्तवान्ते पठितः पूर्वाचार्यैस्तत्रास्य स्थानात् । ॥२८॥ भावाईद्वन्दनानन्तरं द्रव्याईद्वन्दनायाः क्रमप्राप्तत्वात् । आद्याधिकारेऽपि नवमसंपदि किश्चित्तणनात्, अस्य तु तद्विस्तरार्थत्वात् । तथा प्रकटार्थः कृतो बालादीनामप्येवं शुभभाववृद्धेः। चूर्युक्तमर्थ हि केचिदेव जानते ॥४८॥ एवं द्वादशाधिकारे तात्पर्यार्थमाह- - असढाइन्नणवजं, गीअत्थ अवारयति मज्झत्था । आयरणाविहुआणत्ति वयणओ सुबहु मन्नंति ॥४९॥ चउ वंदणिज जिणे,णिसुअसिद्धा इह सुरा य सरणिज्जा । चउह जिणा नोमठे(४)वणदेव वजिणभेएणं ॥ ५० ॥ नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ। दवजिणा जिणजीवा, भावजिणा समवसरणत्था ॥ ५१ ॥ अहिगयजिणपढमथुई, बीया सव्वाण तैइय नाणस्स । वेयावञ्चगराणं, उवओगत्थं चउत्यथुई ॥५२॥ है. गीतार्थाचरितमपि आजैव सूत्रोपदेश एव॥४९॥ मुनय आचार्याद्या इह चैत्यवन्दनादौ सुराः सम्यग्दृष्टयः स्मरणीयास्त 1 ख-ग-'प्यस्थानात्' । घ-'स्थानाभावात् 12इत आरभ्य स्युरित्यन्ताऽवचूरिःक-घ-पुस्तकयोरेव न शेषेषु परं सोपयोगित्वान्मूले आहता। ४ाक-'अपि' इति नास्ति । 4 घ-सद्गुणोत्कीर्चनादिनोपवृहणीयाः' इति ॥ ॥२८॥ Page #29 -------------------------------------------------------------------------- ________________ पै.व.भाष्य ॥२९॥ SALAAAAAAAA दूणानुचिन्तनेनोपबृहणीयाः स्तवनीया इत्यर्थः । सारणीया वा यदाऽमुक सङ्के प्रभावनादि करिष्यथ, तदाहं कायोत्स सावचूरि० गोदिकं पारयिष्यामीति प्रवर्तयितव्याः॥५०॥५१॥ चैत्यदण्डकादिकायोत्सर्गानन्तरं चतस्रश्चूलिकास्तुतयःस्युः॥५२॥ पावखवणस्थ इरियाइ वंदणबत्तियाइ छ निमित्ता। पवयणसुरसरणत्थं, उस्सग्गोइय निमित्तह॥५३॥ पापानां गमनागमनादिसमुत्थानां क्षपणार्थमीर्यापथिक्याः कायोत्सर्ग इति योगः। वन्दनप्रत्यादीनि षट् निमित्तानि फलानि येभ्यस्ते तथा त्रय उत्सर्गा इति शेषः । प्रवचनसुराः सम्यग्दृष्टयो देवास्तेषां स्मरणार्थमुत्सर्गश्वरम इति शेषः। एतानि निमित्तान्यष्टौ चैत्यवन्दनायां स्युः । इह च यद्यपि वैयावृत्त्यकरादयः स्वस्मरणाद्यर्थ क्रियमाणं कायोत्सर्ग न जानते, तथापि तत्कर्तुर्विघ्नोपशमादिसिद्धिः स्यादेव मन्त्रज्ञातेन ॥५३॥ चउ तस्स उत्तरीकरणपमुह सद्धाइया य पण हेऊोवेयावच्चगरत्ताइ तिन्नि इअ हेउ बारसगं ॥५४॥ 1घ-'करिष्यामीति' । घ-पुस्तके तु 'इह प्रणिपातदण्डकपूर्व चतुर्मिरुत्सर्गरुत्कृष्टा चैत्यवन्दना प्रतिकायोत्सर्ग 'उस्सग्मे वा (पा) रयमि द्र थुई' इत्यावश्यकनियुक्त्यादिभणितेनावश्यमेकैका स्तुतिया । अतश्चतस्रश्चलिकास्तुतयः स्युः' इत्येवंरूपेणास्ति । 3 इतोऽर्वाक्-घ-पुस्तके | 'पापक्षयफलमीर्यापथिकी कायोत्सर्गाद्भवतीत्यर्थः । इह सकत्थयाइअंचेइअवंदणं----गोअमा? अप्पडिक्कत्ताए इरियावहियाए न कप्पइ चेव किंचि काउं चिइवंदणसज्झायज्झाणाइअं फलासयममिकंखुणंति वचनात् पूर्वमीर्यापथिक्यवश्यं भणनीयेति' एतन्मात्रमेवाधिकम् । क-पुस्तकावचूरिस्तु पञ्चपुस्तकतः सर्वर्था विभिन्नतया प्रक्षिप्तैव प्रतीयते; अतष्टिप्पण्यामपि नादृता । 4 ख-ग-'ज्ञानेन' ॥ . Page #30 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य सावचूरि० तस्योत्तरीकरणप्रमुखाः "तस्स उत्तरीकरणेणं १ पायच्छित्तकरणेणं २ विसोहीकरणेणं ३ विसल्लीकरणेणं ४" इतिरूपाः कायोत्सर्गसिद्धये स्युः 'सद्धाइया य' इति चशब्दादुत्तरीकरणाद्याः पापक्षपणादिफलेापथिक्यादिकायोत्सर्गस्य । सामान्येन श्रद्धाद्यास्तु वन्दनादिप्रत्ययस्य । वैयावृत्त्यकृत्वादयस्तु सुदृष्टिसुरस्मरणादिफलोत्सर्गस्येति ज्ञेयम् ॥ ५४॥ अन्नत्थआइ बारस, आगारा एवमाइया चउरो। अंगणी पेणिदिछिंदण, बोहीखोभाइ डैकोअ॥५५॥ घोडेग लये खंभाई, मालुद्धी निल सबरि खलिण वेहू।लंबुत्तर थण संजई, भर्मुहंगुलि वायंस कैविटे।५६ । सिरकंपमूवाणि, पेत्ति चइज दोस उस्सग्गे। लंबुत्तर थण संजइ, न दोस समणीण सबहुसड्डीणं ॥ ___ अग्नितेजस्कायस्फुरणे मध्ये प्रविशति १ । मूषिकादावग्रे गच्छति पुरतः संचरति सरति वा २ । धाटीचौरबन्द्यादि-18 ____1क-घ-पुस्तकयोस्तु तस्योत्तरीकरणप्रमुखाः ४ ईपिथिकीकायोत्सर्गफलपापक्षयसिद्धये भवन्तीति शेषः । श्रद्धादिकाः पञ्च हेतवो वन्दनादिफलषट्कसाधनयोग्यानि कारणानि । वैयावृत्त्यकरत्वादयस्त्रयो हेतवश्चतुर्थकायोत्सर्गे विशेषणद्वारेणोक्ताः' इत्थरूपेणास्या गाथाया अवचूरिदृश्यते । 2 इयं ५५-५६-५७-गाथा संवन्ध्यवरिः ख-ग-च-पुस्तकेषु सर्वथा नास्ति । परम् अ-क-घ-पुस्तकेषु दृश्यमान| त्वान्मूले आदृता । तत्रापि क-घ-पुस्तकयोः ५५ तमगाथाया अवचूरिस्तु-'एवमाइया' इति पदेन चत्वारः सूचिताः । अगणी इत्यादि ।। अमिविद्युद्दीपादिस्पर्शने प्रदीपके मध्ये प्रविशति १। पञ्चेन्द्रियो मूषिकादिनरादिभिःछिन्दनं, गुर्वादेरन्तराले भुवोऽतिक्रमणं संचरणं वा २ ।। | बोधिका मानुषचौराः, क्षोभः स्वपरदेशकृतः, आदिशब्दाहन्दिकराजभयभित्तिपातादिग्रहणम् ३ । दृष्टः सपोंदिना खः परो वा साध्वादिः ।। आदिशब्दात्सपीदिरेव संमुखमासन्नं वा गच्छति । अत्र यत्ना "फुसणमि वत्थगहनाइ छिंदणे अग्गहत्थकरणाई । मारणि पलायणाई,* ॥ ३०॥ Page #31 -------------------------------------------------------------------------- ________________ चै.वं. भाष्यं ॥ ३१ ॥ | भयेन उत्सर्गस्थोऽपि गच्छति ३ । सर्पे संमुखमागच्छति एकतो भवति ४ ॥ ५५ ॥ 'घोडंग' अश्ववद्विषमपादः १ । वाताहतलतावत्कम्पमानः २ । स्तम्भादाववष्टभ्य ३ । माले उत्तमाङ्गं निधाय ४ । शकटोद्धिवदङ्गुष्ठौ पाष्ण वा मीलयित्वा ५ । शबरीव गुह्याग्रे करौ कृत्वा ६ । चरणौ विस्तायं मीलयित्वा वा ७ । कविकवद्रजोहरणमग्रतः कृत्वा ८ । वधूवदवनतोत्तमाङ्गः ९ । 'लंबुत्तर' नाभेरुपरि जानुनोरधश्च प्रलम्बमाननिवसनः १० | 'ण' दंशादिभयेन अज्ञानाद्वा हृदयं प्रच्छाद्य ११ । संयतीव प्रावृत्त्य १२ । आलापकगणनार्थमङ्गुली भ्रुवौ वा चालयन् १३ । वायसवच्चक्षुर्गोलको भ्रमयन् १४ । कपित्थवत्परिधानं पिण्डयित्वा १५ ॥ ५६ ॥ यक्षाधिष्ठित इव शिरः कम्पयन् १६ । मूकवद् है हू कुर्वन् १७ । सुरावत् बुडबुडयन १८ । अनुप्रेक्ष्यमाणो वानरवदोष्ठौ चालयनं ॥ ॥ १९ ॥ ५७ ॥ * इरिउस्सग्गपमाणं, पणवीसुस्सास अट्ठ सेसेसु । गंभीरमडुरस, महत्थजुत्तं हवइ थुत्तं ॥ ५८ ॥ ''चंदेसु निम्मलयरा' इत्यन्तं यावत् 'पायसमा ऊसासा' इति वचनात् अष्टोच्छ्वासाः । शेषेषु चैत्यवन्दनाकायोत्सर्गेषु * बोहिअस्वोभाई डक्को अ” १ ॥ सर्वे १६ ॥ ५५ ॥ इत्येवंरूपेणास्ति ॥ क-घ - पुस्तकयोः १६-५७ तमगाथयोः पुनर्यद्विशेषस्तदृश्यते ॥ 1 ‘घोडग' इति नास्ति । 2 ' स्तम्भकुड्यादा - 1 3 इतः प्राक् 'निगडितवत्' इत्यधिकम् । 4 'अग्रतः' इति न । 5 'लंबुत्तर' इति न । 6 'दंशादिरक्षार्थम्' । 7 इतः प्राक् 'दुभय स्कन्धोपरि' इत्यधिकम् । 8 'यक्षाविष्टवत्' । 9 'वन्दनका दौ' इत्यधिकम् । 10 'ब्रुडनु डयन्' । 11 'इवोष्ठपुटौ चालयंश्व' । 12 इतः परम् 'श्राविकाणां वधूवदवनतोत्तमाङ्गेत्यादि चत्वारो दोषा न स्युः' इत्यधिकम् । 18 ५८ तमगाथाया अवचूरिः क-ध-पुस्तकयोरेव विद्यते । अ-ख-ग-च-पुस्तकेषु तु सर्वथा न विद्यते । परं सोपयोगित्वान्मूले आहता ॥ सावचूरि० ॥ ३१ ॥ Page #32 -------------------------------------------------------------------------- ________________ सावचूरि० Cॐॐॐ चै.वं.भाष्य द कालमानमिति । स्तोत्रं सुगमम् ॥ ५८॥ पडिकमणे चेइय जिमण चरम पडिकमण सुअण पडिबोहे। चिइवंदण इयजइणो, सत्तउ वेला अहोरते॥ ॥३२॥ | यतेः सप्तवेला जघन्यतोऽपि चैत्यवन्दना कर्त्तव्यैव । तत्र प्राभातिकप्रतिक्रमणे १, चैत्यगृहे २, एषा च त्रिकालचैत्यवन्दनामध्ये प्रातःसन्ध्याकालवन्दने नोच्यते, यतीनामपि दिवामध्ये त्रिसन्ध्यं चैत्यवन्दनाया उक्तत्वात् । 'जिमण' इति चैत्यवन्दनां कृत्वा भोक्तव्यम् ३, एषा मध्याहचैत्यवन्दना गण्यते । 'चरिम' इति संवरणप्रत्याख्यानानन्तरं देवान् वन्दते | 8 ४, एषा सायंसन्ध्याचैत्यवन्दना । शेषं स्पष्टम् ॥ ५९॥ पडिकमओ गहिणोविहु, सगवेला पंचवेल इयरस्सा पूआसु तिसंजासु य, होइ तिवेला जहन्नेणं ॥६॥ गृहिणो द्वे द्वयोरावश्यकयोः, द्वे च स्वापावबोधयोः, त्रिकालपूजानन्तरं तिस्रश्चेति सप्त । इतरस्याप्रतिक्रामकस्य द्वे __ I इयं मूलाहताऽवचूरिः अ-ख-ग-च-पुस्तकसंबन्धिनी ज्ञेया । क-घ-पुस्तकयोस्तु 'यतेः अहोरात्रमध्ये सप्त चैत्यवन्दना जघन्य|तोऽपि कार्या एव, अन्यथाऽतिचारः । आधिक्ये मैव दोषः, पर्वादिषु विशेषतो वन्दनाभणनात् । यथा-"अट्ठम्मिचाउद्दसीसुं सव्वाइं चेहयाई सब्बे साहुणो वंदेयव्वा" इति ॥ ५९ ॥ इत्येवंरूपा ॥ 2 इयं ६० तमगाथाया अवचूरिः अ-ख-ग-च-पुस्तकसंबन्धिनी ज्ञेया । क-घ पुस्तकयोस्तु द्वे प्रतिक्रमणयोः, द्वे खापावबोधयोः, त्रिकालपूजानन्तरं तिस्रः।अपि संभावनेन संभाव्यते ह्येतदन्यथा एकावश्यककरणे षट् । खापादौ द्र अवन्दने पञ्चापि।बहुदेवगृहादौ वाऽधिकापि। इतरस्याप्रतिकामुकस्य द्वे खापावबोधयोः, तिनश्व प्रतिसन्ध्यामिति पञ्च। जघन्येन पूजानन्तरम् ३। चशब्दाथदा पूजा न स्यात्तदापि देवात्रिकालं वन्दनीयाः ॥ १० ॥ इत्थरूपा ॥ SUSALESECONUAESALA Page #33 -------------------------------------------------------------------------- ________________ वै.वं. भाष्यं ॥ ३३ ॥ स्वापावबोधयोः, तिस्रश्च प्रतिसन्ध्यामिति ५ ॥ ६० ॥ तंबोल पाण भोयणुवाणह मेहुन्न सुअण निट्ठवणं । मुत्तुच्चारं जूअं, वज्जे जिणनाहजगईए ॥ ६१ ॥ ऐता आशातना जघन्यंत उत्कर्षतश्चतुरशीतिः । उक्तं च – “खेलं १ केलि २ कलं ३ कला ४ कललयं ५ तंबोल ६ मुग्गोलयं ७” इत्यादि ८४ आशातनाकाव्यानि ज्ञातव्यानि । तान्यन्यत्र लिखितानि सन्तीति न लिखितानि ॥ ६१ ॥ प्रतिज्ञातमुक्त्वा चैत्यवन्दनाकरणविधिमाह— इरि-नमुकार -नमुत्थुरिहंत- थुइ - लोग - सब - थुइ - पुक्ख । थुइ - सिद्धा - वेया- थुइ-नमुत्थु - जावंति -थय- जयवी ॥ ६२ ॥ सोवाहिविसुद्धं, एवं जो वंदए सया देवे । देविंदबिंदमहिअं, परमपयं पावइ लहुं सो ॥ ६३ ॥ ॥ इति समाप्तमिदं प्रथमं चैत्यवन्दनभाष्यम् ॥ चैत्यैवन्दनाविधिगाथा सुगमा ॥ ६२ ॥ सर्वे साधुश्राद्धादिविषया द्रव्यस्तवभावस्तवरूपा वन्दनीयस्तर्वनीयादिरूपा उपा1 अ -ख-घ - 'भोयणवाहण' । इयं ६१ तमगाथाया अवचूरिः क-घ - पुस्तकयोरेवास्ति । अ-ख-ग-च- पुस्तकेषु सर्वथैव नास्ति परं सोपयोगत्वान्मूले आदृता । 3-घ - इयमवतरणिका नास्ति । 4 इयं ६२-६३ - तमगाथयोरवचूरिः क - घ - पुस्तकयोरेवास्ति । अ-ख-ग-च-पुस्तकेषु नास्ति । 5 इतः परम्-घ - 'गाथा' इति नास्ति । 6 घ- ' स्तवनीय' इति न ॥ सावचूरि० ॥ ३३ ॥ Page #34 -------------------------------------------------------------------------- ________________ चै.वं.भाष्य यो धर्मानुविद्धाश्चिन्ता "उपाधिर्धर्मचिन्तनम्" इति वचनात् । न पुनः सावधैहिकप्रयोजनादिविषयाः। तैर्विशुद्धमक-18 सावचूरि० ललितमिति । महितं पूजितं आकाशितं वा । अथवा देवेन्द्रसूरिनामान आचार्या विन्दा विचारका 'विंदिप विचारणे' इति वचनात् । विधिस्वरूपज्ञापका इत्यर्थः । यत्र तद्देवेन्द्रविन्दम् । मया तु भाष्यतया प्रदर्शितं न पुनर्नूतनं कृतमिति भावः । एतावता स्वनामापि ज्ञापितम् । कथं दर्शितम् । इत्याह-अधिकं कं ज्ञानं तेन अधिकं, यथा स्वबोधानुमानेना-18 |धिगतं तथोपनिबध्य दर्शितमित्यर्थः॥ ६३॥ ॥ इति चैत्यवन्दनकभाष्यावचूरिः समाप्ता॥१॥ . 1घ-कृतमित्यर्थः । 2 अ-क-'श्रीज्ञानसागरसूरिकृता' इत्यधिकमुपलभ्यते, परमन्यपुस्तकेष्वभावान्नादृतम् ॥ AARREARSA%ARAL Heasolvelsolvolcolbelsolvokoisolcololonisolvoisosolvoicolbolwelboisolvoicolvoanlobleelcolonleolothes op९:०० ॥३४॥ समाप्तमिदं सावचूरिकं प्रथमं चैत्यवन्दनभाष्यम् ॥ PROMOGYPHOSTESTOSDNESDMD505DRDOIERemogeyeyesengesoryesosesyeGyanD0GDYO Page #35 -------------------------------------------------------------------------- ________________ गु-वं.भाष्य सावचूरि० RAKAK RA% A ॥श्रीमद्देवेन्द्रसूरीन्द्रसंदृब्धं गुरुवन्दनभाष्यम् ॥ (श्रीसोमसुन्दरसूरिविरचितावचूरिभूषितम् ) । गुरुवंदणमह तिविहं, तं फिट्टा छोभ बारसावत्तं ।सिरनमणाइसु पढमं, पुन्नखमासमणदुगि बीअं ॥१॥ · अथेत्यानन्तर्यार्थे चैत्यवन्दनानन्तरं गुरुवन्दनं कथ्यत इत्यर्थः। तद्गुरुवन्दनं त्रिविधं भवति-फिट्टावन्दनं १, छोभवन्दनं २, द्वादशावर्त्तवन्दनं ३ चेति । तत्र प्रथमं फिट्टावन्दनं शिरोनमूनादिभिर्भवति, आदिशब्दात्करयोजनाञ्जलिकरणादि गृह्यते १। प्राकृतत्वाच्च तृतीयार्थे सप्तमी, एवं विभक्तिव्यत्ययः सर्वत्र प्राकृतत्वाज्ज्ञेयः। द्वितीयं छोभवन्दनं पूर्णक्षमाश्रमणद्विकदाने सति भवति २॥१॥ अत्र शिष्य आह-अत्र छोभवन्दने द्वादशावर्तवन्दनेऽपि च प्रथममेकशो वन्दित्वा पुनर्द्वितीयवारं वन्दनं कस्मास्क्रियते ? इत्याहजह दूओ रायाणं, नमिउं कजं निवेइउं पच्छा । वीसजिओऽवि वंदिय, गच्छइ एमेव इत्थ दुगं॥२॥ | यथा दूतो राजानं नत्वा कार्य निवेद्य च पश्चाद्विसर्जितोऽपि राजानं वन्दित्वैव गच्छति, नान्यथा । एवमत्रापि वन्दनकद्विकं दातव्यम् ॥२॥ आयारस्स उ मूलं, विणओ सो गुणवओय पडिवत्ती।साय विहिवंदणाओ, विही इमो बारसावत्ते ॥३॥ 1अ-च-'ज्ञातव्यम्' इति ॥ RCASSES A LASAKS Page #36 -------------------------------------------------------------------------- ________________ गु.वं. भाष्यं ॥ ३६ ॥ आचारस्य तु सर्वज्ञप्रणीत श्रीधर्मस्य मूलं तावद्विनयः । तुशब्द आचारस्य सर्वज्ञप्रणीतत्वं विशेषयति । स च विनयो गुणवतो गुरोः प्रतिपत्तिरुच्यते । चशब्दोऽत्र व्यवहितो बन्धानुलोम्याज्ज्ञेयः । सा च गुणवत्प्रतिपत्तिर्विधिवन्दनाद्भवति । विधिश्व 'इमो' अयं वक्ष्यमाणो द्वादशावर्त्तवन्दने भवति ॥ ३ ॥ वन्दनकद्वयस्वरूपं प्रागुक्तम्, तृतीयमाह - तेइयं तु छंदणदुगे, तत्थ मिहो आइमं सयलसंघे। बीयं तु दंसणीण य, पयद्वियाणं च तइयं तु ॥ ४ ॥ 'तृतीयं तु' द्वादशावर्त्तयन्दनं छन्दनद्विके सति भवति ३ । छन्दनशब्देन वन्दनकमुच्यते । अत्र त्रिविधवन्दनस्य विषयविभागमाह - 'तत्र' वन्दनत्रये 'आदिमं' फिट्टावन्दनं 'मिथः' परस्परं 'सकलस' साधुसाध्वीश्रावकश्राविकालक्षणे भवति कर्त्तव्यं, तेषु तेष्ववसरेषु । 'द्वितीयं तु' छोभवन्दनं दर्शनिनामेव भवति । शब्द एवार्थे । दर्शनिग्रहणात्तथाविधविशिष्टकार्ये लिङ्गमात्रधारि वन्दनमपि प्रतिपत्तव्यम् । तृतीयं तु द्वादशावर्त्तवन्दनं आचार्योपाध्यायादिपदप्रतिष्ठितानामेव कर्त्तव्यम् । अत्रापि चशब्द एवार्थे ॥ ४ ॥ अर्थ ग्रन्थकृत् श्रीसिद्धान्तभक्त्या द्वादशावर्त्तवन्दनविधिप्रतिपादकं श्रीआवश्यक निर्युक्तिगतमेव द्वारगाथाद्वयमाह - वंदण चिई किइकम्मं, पूयार्केम्मं च विणयकैम्मं च । कायवं केस्स व केणं वावि कहे व कइ खुत्तो ॥ ५ ॥ कइओर्णयं कईसिरं, कइहिँ व आवस्सएहिँ परिसुद्धं । कइदोसविप्पमुक्कं, किइर्कम्मं कीस कीरेंइ वा ॥ ६ ॥ 1 अ-च-'अथ' । 2 क - घ - 'प्रथमं । 3 घ - ' चशब्द' इत्यारभ्य 'प्रतिपत्तव्यं' इत्यन्तं नास्ति । 4 ख - 'एवार्थे' इत्यन्तमेव समापितम् । 15 क-घ- 'तृतीयं तु आचार्यादिपदस्थानामेव । चशब्द एवार्थे' इत्येवंरूपावचूरिः । 6 च- 'दातव्यम्' 17 ग इतः परम् ' भवति' इत्यधिकम् ॥ सावचूरि० ॥ ३६ ॥ Page #37 -------------------------------------------------------------------------- ________________ सावचूरि० गु.वं.भाष्यंत तत्र पूर्व वन्दनस्य पर्यायशब्दानभिधत्ते-वन्दनम् १ । कुशलकर्मणश्चयनं चितिः, कारणे कार्योपचाराद्रजोहरणायु पधिसंहतिः २। कृतिरवनामादिकरणम् ३ । वन्दनचितिकृतय एव कर्म क्रिया । कर्मशब्दः प्रत्येकं योज्यः । पूजा प्रशस्तमनोवाक्कायचेष्टा, तस्याः कर्म ४ । तथा विनयकर्म ५चेति तद्वन्दनं कर्त्तव्यम् । कस्य वा ११।केन वाऽपि २? कदा वा ३१। कतिकृत्वो वा ४१॥५॥कत्यवनतं तद्वन्दनं कर्त्तव्यम् ५ ? । कतिशिरः ६१ । कतिभिर्वावश्यकैः परिशुद्धम् ७१ कतिदोषविप्रमुक्तं कृतिकर्म ८१ 'कीस' इति किमिति वा ? क्रियते ९॥६॥ अर्थतेषामेव द्वाराणां सविशेषस्वरूपप्रतिपादकं द्वारगाथात्रयं ग्रन्थकृदाहपणनोम पणाहरणा, अजुग्गेपण जुग्गैपण चउ अदाया। चउदाय पणनिसेहा, चउ अणिसेहँटकारणंया ७ आवस्सय मुहैणंतय, तणुपेहपेणीसदोसबैतीसा। छगुण गुरुठेवण दुग्गह दुछवीसखैर गुरुपणीसा ॥८॥ |पय अवन्न छठौणा, छग्गुरुवयेणा असायणतितीसंदुविही दुवीस दारेहिँ चउसया बाणउइ ठाणा ॥९॥ वन्दनस्य पञ्च नामानि वाच्यानीति प्रथमं द्वारम् १। वन्दननाम्नां पञ्चानामपि द्रव्यभावविशेषितानि पञ्चोदाहरणानि वाच्यानीति द्वितीयम् २ । पञ्चाऽयोग्या वन्दनस्य वाच्याः ३ । पञ्च योग्याः ४ । चत्वारोऽदातारो वन्दनस्य वन्दनदापनानहाँ वाच्याः ५। चतुःसंख्या दातारः ६ । पञ्च निषेधा वन्दनस्य वाच्याः, पश्चस्थानेष्वेषु वन्दनं न दातव्यमित्यर्थः। ७। चत्वारोऽनिषेधास्तेष्ववसरेषु वन्दनं दातव्यमित्यर्थः ८ । अष्ट वन्दनककारणानि वाच्यानि ९॥७॥ पञ्चविंशत्याव-12 1घ-च-'ऽपि' इति नास्ति । ख-'दारा वंदणि चउबाणउ अ ठाणा' इति । अ-क-'बाणउई। 4 क-घ-'एषु' इति नास्ति ॥ SINESSPARISM Page #38 -------------------------------------------------------------------------- ________________ गु-वं भाष्य श्यकानि क्न्दने कर्तव्यानि १० । पञ्चविंशतिमुखानन्तकप्रेक्षा वाच्या, मुखानन्तकशब्देन मुखवस्त्रिकोच्यते ११ । तनु- सावचूरि० प्रेक्षाः शरीरप्रतिलेखनाः २५ वाच्याः १२। द्वात्रिंशद्वन्दनकदोपः कथनीयाः १३ । वन्दनकदाने षड् गुणा भवन्तीति ॥ ३८ ॥ वाच्यम् १४ । गुर्वभावे गुरुस्खापनास्वरूपं वाच्यम् १५ । गुरोविविधोऽवग्रहो वायः १६ । वन्दनसूत्रे २२६ अक्षराणि, तत्र २५ गुरुणीति द्वारम् १७ ॥८॥पदानि ५८ वन्दनकसूत्रे भवन्ति १८ । षट् स्थानानि अधिकारा क्न्दनके भवन्ति ४१९ । षड् गुरुवचनानि शिष्यप्रश्नोत्तररूपाणि वाच्यानि २०॥ त्रयस्त्रिंशद्गुर्वाशातना वाच्याः २१ । रात्रिकदैवसिकविषयो लाद्विधा वन्दनकदानविधिर्वाच्यः २२ । इति २२ मुख्यद्वारैः कृत्वाऽवान्तरद्वाराणि ४९२ भवन्ति । तानि च प्रथमे द्वारे द्वितीये ५, तृतीये ५, तुर्ये ५, पञ्चमे चत्वारि, षष्ठेऽपि चत्वारि इत्यादिगणनया मीलनीयानि ॥९॥ तत्र प्रथमं वन्दननामरूपं द्वारमाहवंदणेयं चिइकैम्मं, किइकैम्मं पूअर्केम्म विणयकम्म। गुरुवंदण पणनामा, दवे भावे दुहोहेण ॥१०॥ । वन्दनकं १, चितिकर्म २, कृतिकर्म ३, पूजाकर्म ४, विनयकर्म ५'चेत्येवंरूपाणि गुरुवन्दनस्य पञ्च नामानि भवन्तीति | योज्यते । तानि च द्रव्यभावावधिकृत्य 'ओपेन' सामान्येन द्विधा भवन्ति । द्रव्यतो वन्दनं भावतो वन्दनम्, द्रव्यतश्चितिकर्म भावतश्चितिकर्मेत्यादि ॥ १०॥ अथद्वितीयमुदाहरणद्वारमाह G ॥३८॥ सीयलय खुड्डेए वीरकन्ह सेवगैदु पालऐं संबे । पंचेए दिहता, किहकम्मे दबभावेहिं ॥ ११॥ 1 क-घ-'द्वाविंशतिमुख्यद्वारैः । 2 ख-विणयकम'। 3-घ-'चेति ॥ ***GUARANASIASHAUX Page #39 -------------------------------------------------------------------------- ________________ गु.वं. भाष्य ॥ ३९ ॥ वन्दनके शीतलाचार्यदृष्टान्तः । तथाहि - एकस्य राज्ञः पुत्रः शीतलः प्रव्रजितः । तस्य भगिनी अन्यराज्ञो दत्ता । सा स्वसुतचतुष्कस्याग्रे शीतलाचार्यप्रशंसां करोति । तेन ते चत्वारोऽपि पुत्राः स्थविरान्ते प्रव्रज्य बहुश्रुता गुरुमापृच्छ्य मातुलवन्दनाथैकस्मिन् पुरे श्रुत्वा गताः । मध्यप्रवेष्टुकामैश्राद्धाय कथयित्वा विकाले बहिर्देवकुले स्थिताः । रात्रौ शुभध्या - नातेषां ज्ञानं जातम् । प्रगेऽनिवृत्त्या मातुलागमनम् । पूर्वं कषायतो द्रव्यवन्दनम् । पश्चाज्ज्ञाते भाववन्दनतः शीतलस्यापि केवलज्ञानम् १ ॥ चितिकर्मोपरि क्षुल्लकदृष्टान्तः । तद्यथा - एकः क्षुल्लकः सल्लक्षणः । आचार्यैः कालं कुर्वद्भिः स्वपदे स्थापितः । गीतार्थसाधूनां पार्श्वे पठति । सोऽन्यदा मोहनीयाद्भग्नपरिणामः साधुषु भिक्षां गतेषु वहिर्भूमिमिषादेकदिशा गच्छन् वने तिलकबकुलादिषु भव्यवृक्षेषु सत्स्वपि शमीपूजनं दृष्ट्वा "पूज्यैः पूजितोऽयम्” इति च जनवचः श्रुत्वा शमीशंखरसमोऽहं कुतो मे श्रामण्यम् ? रजोहरणादिचितिगुणेन मां पूजयन्तीति विमृश्य प्रत्यागतः साधूनामालोचितवान् । तस्य पूर्व द्रव्यचितिः, पश्चाद्भावश्चितिः २ ॥ कृतिकर्मणि कृष्णवीरोदाहरणम् । यथा- कृष्णवासुदेवस्य श्रीनेम्यागमने सर्वसाधून् द्वादशावर्त्तवन्दनेन वन्दमानस्य भावकृतिकर्म, वीराकस्य द्रव्यकृतिकर्म ३ ॥ पूजाकर्मणि सेवकद्वयोदाहरणमिदम् - एकस्य राशो द्वौ सेवक ग्रामसीमनिमित्तं राजकुलं गच्छन्तौ पथि साधुं दृष्ट्वा "ध्रुवा सिद्धिः" इत्येको भावेन 1 ख-ग-'चार्यो - 2 क-ध-'यथा' 3 क-घ -' मध्ये प्रवेष्टुकामाः श्रा - 4 घ 'इदम्' इति नास्ति 15 इतः परम् क-घ"एक ऊचे "ध्रुवा सिद्धिः" इत्येको भावेन वन्दितवान् । द्वितीयोऽप्युद्धट्टनं कुर्वन् द्रव्यवन्दनं चक्रे । द्वावपि खाम्यन्तिके गतौ । एकः पदं लेमेऽपरो विषदम् 8 ।' इत्येवंरूपावचूरिः ॥ सावचूरि० ॥ ३९ ॥ Page #40 -------------------------------------------------------------------------- ________________ गु.वं.भाष्य सावचरित ॥४०॥ वन्दितवान् , अपरस्तूद्धट्टनं कुर्वन् । ततो व्यवहारे भावपूजाकृता सेवकेन जितम् ४॥ विनयकर्मणि शाम्बपालकदृ- ष्टान्तः; स चायम्-श्रीनेमिः प्रथम पालकेन द्रव्यतो वन्दितः तुरङ्गमलोभेन, शाम्बेन तु भावतः५ ॥ इति कृतिकर्मणि है सामान्यतो वन्दनके द्रव्यभावाभ्यां पश्चैते दृष्टान्ता भवन्ति ॥ ११॥ वन्दनकाऽयोग्यपञ्चकरूपं तृतीयद्वारमाहपासत्थोओसन्नो, कुसील संसत्तओ अहाच्छंदो। दुगदुगतिदुणेगविहा, अवंदणिज्जा जिणमयम्मि ॥१२॥ ज्ञानदर्शनचारित्राणां पार्थे तिष्ठतीति पार्श्वस्थः । स च द्विविधः, सर्वपार्श्वस्थो देशपार्श्वस्थश्च । तत्राद्यः सर्वथा ज्ञानदर्शनचारित्राणां पार्श्ववती ज्ञेयः। द्वितीयो देशपार्श्वस्थस्तु कारणं विनापि शय्यांतरपिण्डाभ्याहृतराजपिण्डनित्याग्रपिण्डभोजी, कुलनिश्राविहारी, कारणं विनापि स्थापनाकुलप्रवेशी, संखड्यवलोकको, गृहस्थसंस्तवकारी च ज्ञेयः १ । सामाचार्यासेवनेऽवसन्नवदवसन्नः। सोऽपि द्विधा, सर्वतो देशतश्च। तत्राद्यो वर्षाकालं विनापि शेषकाले पीठफलकादिपरिभोगी, स्थापनापिण्डभोजी च ज्ञातव्यः। द्वितीयो देशावसन्नस्तु प्रतिक्रमणस्वाध्यायप्रतिलेखनादशसामाचार्यादिहीनाधिकत्वकारी गुरुणा शिक्षित आलजालभाषी च ज्ञेयः २ । कुत्सितं शीलमाचारोऽस्येति कुशीलः, स च त्रिविधः । तद्यथा-अकालाविनयाबहुमानगुरुनिह्नवादिनाऽध्यायी ज्ञानकुशीलः । शङ्काकाङ्क्षाविचिकित्सादिपरो दर्शनकुशीलः । सौभाग्यादिहेतु- स्नानाद्युपदेशी, अभिमन्त्रितरक्षादानाऽतीतादिनिमित्तप्रकाशनप्रश्नस्त्रीपुरुषादिलक्षणादिकथनपरो, भिक्षालाभाद्यर्थ जात्या 1 इतोऽर्वाक क-घ-'पञ्चवल्लम-' इत्यधिकम् । 2 ख-'जिणमएए' इत्यपि । 3 क-घ-'राभ्याहृतपिण्डराज-'। 4 ख-'-श्राव-' इति । 5 ख-'धुपदेशाभिम- च-'धुपदेशदायी' ॥ ACCCCCCCCCC ॥४॥ Page #41 -------------------------------------------------------------------------- ________________ सावचूरि० गु.वं.भाष्य ॥४१॥ RRRRRRRRR द्याजीवी च चारित्रकुशीलोऽवगन्तव्यः३। पार्श्वस्थादिक तपस्विनं चासाद्य संसज्यते, सन्निहितदोषगुणो भवतीति संसक्तः । स च द्विधा, संक्लिष्टासंक्लिष्टभेदात् । हिंसादिपञ्चाश्रवप्रवृत्तः, ऋयादिगारवत्रयप्रतिबद्धः, स्त्रीगृहादिमोहबद्धः, संक्लिष्टसंसक्को ज्ञेयः। यस्तु यत्र यत्र पार्श्वस्थादिषु संविग्नेषु च मिलति, तत्र तत्र तादृशमात्मानं दर्शयति, स च प्रियधर्म इतरो वा, रागादिविशेषसक्लेशाभावादसंक्लिष्टसंसको ज्ञेयः ४ । यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दः । स चोत्सूत्रानुपदिष्टस्वमतिविकल्पितकारी,परतप्तिप्रवृत्तो, यत्किञ्चिद्भाषी, सुखस्वादविकृतिगारवप्रतिबद्धोऽनेकविधो भवति ५। एते पश्चाप्यवन्दनीया जिनमते भवन्ति । यदुक्तम्-"पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव कुणइ तह कम्मबंधं च” १॥ इत्यादि ॥ १२ ॥ वन्दनकयोग्यपञ्चकरूपं तुर्य द्वारमाहहूँ आयरिय उवज्झोए, पेवित्तिं थेरे तहेव रायणिए। किइकम्म निजरट्ठा, कायवमिमेसि पंचन्हं ॥ १३॥ सूत्रार्थवित्, बाह्यान्तरङ्गलक्षणयुक्तो, गच्छमूलस्तम्भभूतो, गच्छचिन्तारहितोऽर्थभाषी, आचार्यों भवति १ । रत्नत्रययुक्तः, सूत्रार्थोभयवेदी, शिष्याणां सूत्रवाचनादायी, उपाध्यायो ज्ञेयः२। तपःसंयमयोगेषु यथायोग्यं सर्वेषां प्रवत्तको, गच्छचिन्ताकारी, प्रवर्तकः ३ । गच्छस्य प्रवर्तकप्रवर्तिततपःसंयमादिव्यापारेषु सीदमानानां स्थिरताकारी, स्थविरो ज्ञेयः ४। गच्छकार्ये क्षेत्रोपध्यादिलाभार्थ विहारकरणशीलः, सूत्रार्थोभयवेदी, रालिको गणावच्छेदकापरपर्याय उच्यते ५॥ एतेषां पञ्चानां निर्जराथै कृतिकर्म द्वादशाव-वन्दनकं कर्त्तव्यम् ॥ १३ ॥ वन्दनकदापनानहचतुष्करूपं पञ्चमं द्वारमाह| 1 अ-च-'सुखाखा-12 अ-पवत्त' । घ-'पवत्ति' ॥ ॥४१॥ Page #42 -------------------------------------------------------------------------- ________________ सावचूरि० गु.वं.भाष्य माय पिय जिहभाया, ओमवि तहेव सवरायणिए। किइकम्म न कारिजा, चउ समणाई कुणंति पुणो। ॥४२॥ दा माता १, तथा पिता २, उपलक्षणात्पितामहादिपरिग्रहः । ज्येष्ठभ्राता । अवमा वयःप्रभृतिभिर्लघवोऽपि ये सर्वे पर्यायज्येष्ठा रक्षाधिकाः ४ । एतान् चतुरोऽपि कृतिकर्म न कारयेत् । आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत् । सागारिकेषु पश्यत्सु यतनया कारयेत् । एष प्रबजितानां विधिः। गृहस्थानां तु कारयेत् । तुर्यगाथापादेन चतुर्वन्दनकदायकरूपं पष्ठं द्वारमाह-'च' चत्वारः श्रमणादयः साधुसाध्वीश्रावकश्राविकारूपा यथार्ह कृतिकर्म कुर्वन्ति ॥ १४ ॥ पश्चस्थानबन्दनदाननिषेधरूपं सप्तमं द्वारमाहविक्खित्त पेराहते, पैमते मा कयाइ बंदिजा। आहारं नीहार, कुणमाणे काउकामे य॥१५॥ व्याक्षिप्तं धर्मकथादिना १। पराङ्मुखम् २ । प्रमत्तं क्रोधादिप्रमादेन ३ । तथा आहारं कुर्वाणं कर्तुकामं वा ४ । नीहारं कुर्वाणं कर्तुकाम वा ५। गुरुं मा कदापि वन्त । एतेषु पञ्चस्ववसरेषु गुरोर्वन्दनं न दातव्यमित्यर्थः ॥ १५ ॥ चतुरमिषेधरूपमष्टमद्वारमाहपसंते आसणस्थे अ, उसंते उवहिए। अणुनवित्तु मेहावी, किइकम्मं पउंजई ॥ १६ ॥ प्रशान्त व्याक्षेपरहितम् १। आसनस्थं निषद्यागतम् २ उपशान्तं क्रोधादिरहितम् ३ । उपस्थितं छन्देनेत्याधभिधानेन प्रत्युद्यतम् ४ । एवंभूतं सन्तं गुरुमनुज्ञाप्य शिष्यो मेधावी बुद्धिमान् कृतिकर्म प्रेयुनक्ति कुरुते ॥१६॥ 1घ-च-'ये पर्यायज्येष्ठास्ते सर्वेऽपि र-12 ख-गृहस्थास्तु' इति । क-घ-'क्रोधादिना प्र-14'प्रयुङ्के' इति भवेत् ॥ SORGULAYICISI ॥४२॥ Page #43 -------------------------------------------------------------------------- ________________ गु-वं भाष्य अष्टकारणरूपं नवमद्वारमाह सावचूरि० पेडिकमणे सेन्झाए, काउस्तग्गावराहपाहुणए। आलोअणसंवरणे, उत्तमअहे य वंदणयं ॥ १७ ॥ ॥४३॥ प्रतिक्रमणे सामान्यतो वन्दनं स्यात् । तथा स्वाध्याये वाचनादिक्षणे २। कायोत्सर्गे यो विकृतिपरिभोगायाचाम्लविसर्जनार्थ क्रियते ३ । अपराधे गुरुविनयलहनरूपे यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४। प्राघू. के ज्येष्ठे समागते ५ तथा आलोचनायो विहारापराधभेदमिनायाम् ६ । संवरण भुक्ते प्रत्याख्यान तत्र, अथवा अभ-द दकार्थ गृहृतः संवरणं तस्मिन् । उत्तमार्थे चानशनसंलेखनायाम् ८॥ वन्दनं कर्तव्यं भवति ॥ १७n अथ पञ्चविंशत्यावश्यकरूपं दशम द्वारमाहदोवणयमहाजायं,आवत्ता पार चउसिर तिगुत्तं दुपवेसिगनिक्खमणं, पणवीसावसय किडकम्मे ॥१८॥ ता द्वे अवनते यस्मिन् तत् व्यवनतम् , यदी प्रथममेव 'इच्छामि खमासमणो वैदिउ जावणिजाए निसीहियाए' इति उक्त्वा | छन्दोऽनुज्ञापनायावनतम् १। द्वितीयमपि तथैव २। यथाजातं रजोहरणचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एष बन्दते, तदव्यतिरेकाच्च यथाजातम् ३ । द्वादशावर्ताः सूत्राभिधानगर्भाः कायव्यापारविशेषाद 1क-ध-वाचनादिलक्षणे' | 2 ग-घ-'यद्वा' । ३ इत आरभ्य 'चतुः' इति यावत् क-च-पुस्तकयोमध्ये तु 'यतो जन्म द्विधा प्रसवो ॥४३॥ अतग्रहणं च । व्रतग्रहणे चोलपट्टरजोहरणमुखवत्रिकापरिकरः स्यात् ।। द्वादशावर्ता हस्तन्यासरूपाः । यथाविधि उपविष्टः साध्वादिरनुदात्तखरेणाकारोचारणसमकालं कराभ्यां गुरुपादान् संस्पृश्योदावखरेण होकारोच्चारणसमकालं खमालं स्पृशतीत्येको ह्यावरः । एवं कार्य Page #44 -------------------------------------------------------------------------- ________________ गु.वं.भाष्यं यस्मिंस्तत्तथा । प्रथमप्रविष्टस्य षट्, पुनःप्रविष्टस्यापि षट् १५ । चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशि- है सावचूरि० रोद्वयम् । निष्क्रम्य प्रविष्टस्य तथैव द्वयम् १९ । त्रिभिर्मनोवचःकायैर्गुप्तम् २२ । द्विप्रवेशम् २४ । एकनिष्क्रमणं द्वितीय-12 ॥४४॥ | वन्दनेऽवग्रहाद्वहिनिर्गमाभावात् २५ । कृतिकर्मणि वन्दने एतानि पञ्चविंशत्यावश्यकानि ज्ञातव्यानि ॥ १८॥ किइकम्मपि कुणंतो, न होइ किइकम्म निजराभागी। पणवीसामन्नयरं, साहू ठाणं विराहतो ॥१९॥ __ कृतिकर्म वन्दनं कुर्वाणोऽपि साधुः उपलक्षणात् श्राद्धादिरपि गृह्यते । एतेषामवश्यकर्त्तव्यपञ्चविंशत्यावश्यकस्थानानामन्यतरदेकमपि स्थानं विराधयन संपूर्णकृतिकर्म प्राप्य निर्जराभागी न भवति ॥ १९॥ मुखवस्त्रिका २५ प्रतिलेखनारूपमेकादशं द्वारमाहदिट्टिपडिलेह एगा, छ उड्डपंक्खोड तिगतिगंतरिया।अक्खोडपमजणया,नवनवमुहपत्ति पणवीसा॥२०॥ प्रथमं दृष्टिप्रतिलेखनैव मुखवस्त्रिकायाः कार्या १ ततो मुखवस्त्रिकायाः पार्श्वद्वयेऽपि त्रयस्त्रय ऊर्ध्वप्रस्फोटाः कार्याः. एवं षट् ७ । ततो हस्ततले मुखवत्रिकामलगद्भिः अक्षोटालगद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नर्व है * काय' उच्चारणे आवद्वयम् । तथा 'ज' इत्यनुदात्तखरेणोचारयन् गुरुपादौ कराभ्यां स्पृष्ट्वा गुरुचरणखललाटपट्टयोरन्तराले 'त्ता' इति खरितखरेण च उदात्तस्वरेण 'मे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिः खललाटं स्पृशतीति एक आवत्तः । एवं 'जवणी' इत्यस्य 'जं च ॥४४॥. मे' इत्यस्योचारणे आवद्वयमिति षडावर्ताः । द्वितीयेऽपि मीलने १२ । इत्थंरूपावचूरिः ॥ 1 ख-क्षमणा' । 2 क-घ-'एक'। ख-'पप्फोड' । 4 ख-च-'अक्षोटालगद्भिः' इति नास्ति ।। SMSAROGRAMSAMSKOMALS Page #45 -------------------------------------------------------------------------- ________________ गु.वं.भाष्याला कार्या एवं १८॥ इति मुखवस्त्रिकाप्रतिलेखनाः २५ भवन्ति ॥२०॥ अथ तनुप्रेक्षारूपं द्वादशं द्वारम् सावचूरि० पायाहिणेण तिय तिय, वामेयरबाइसीसमुहहियए।अंसुड्डाहोपिट्टे, चउ छप्पय देह पणवीसा ॥२१॥ ॥४५॥ ___ वामदक्षिणबाह्वोस्तथा शीर्षे मुखे हृदये च प्रदक्षिणया त्रिकं त्रिक प्रतिलेखनानां भवति । वामदक्षिणस्कन्धोर्ध्वाधःपृष्ठे चतस्रः । षट् च पदद्वये प्रदक्षिणया । एवं देहप्रेक्षा २५ भवन्ति ॥२१॥ आवस्सएसु जह जह, कुणइ पयत्तं अहीणमइरि।तिविहकरणोवउत्तो, तह तह से निजरा होड ॥२२॥ 8. आवश्यकेषु पूर्वोक्तेषु उपलक्षणात् मुखपोतदेहप्रतिलेखनादिषु च यथा यथा त्रिविधकरणमनोवचःकायैरुपयुक्तोऽहीना-15 तिरिक्तविषयं प्रयतं कुरुते, तथा तथा 'से' तस्य बहुबहुतरतमा निर्जरा भवति ॥२२॥अथ ३२ दोषरूपं त्रयोदशं द्वारम् - दोस अणाढिय थैड्डिय पविद्ध परिपिडियं च टोलेंगई। अंकुस कॅच्छभरिंगि यमच्छवत्तं मणपउढें ॥२३॥ वेईअबद्ध भयंत, भेय गौरव मित्त कोरणा तिनं। पंडणीय ट्टतजिय सैढ हीलिय विपलिंउंचिययं ॥२४॥ ६ दिट्टमदिट्ठ सिंमें कैर तम्मोअणे अलिद्धणालिद्धं। ॐणं उत्तरचूलिअ मुंअं ढढेर चुडैलियं च ॥२५॥ | 'अनादृतं' अनादरं संभ्रमरहितं वन्दते १ । 'स्तब्धं जात्यादिस्तब्धो वन्दते २। 'पविद्ध' वन्दनं दददेव नश्यति । 'परिपि-IM॥ ४५ ॥ ण्डितं' प्रभूतान एकवन्दनेन वन्दते। आवर्तान् व्यञ्जनाभिलापान्वा व्यवच्छिन्नान् अकुर्वन् । 'टोलगति' तिडवदुत्मृत्योत्नुत्य 1 क-घ-'बहुतमा' । च-'बहुतरतमा' इत्यपि । 2 क-घ-'विपलियंचिययं । 3 क-घ-पुस्तकयोस्तु 'प्रभूतवन्द्यानां युगपद्वन्दनं संपि[ण्डितकरचरणस्य वा अव्यक्तवर्णोच्चारतो वा ४' इत्थंरूपावचूरिः॥ KAASAHARISHISHARXHOSA* Page #46 -------------------------------------------------------------------------- ________________ सावरि० गु.वं.भाष्यं विसंस्थुलं वन्दते ५। 'अर्श' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते । अथवा कल्पचोलपट्टादावुपकरणे हस्ते वा ॥४६॥ 18| गुरुं गृहीत्वोपवेश्य वन्दनकं ददाति ६ । 'कच्छभरिंगिय' कच्छपवत् रिङ्गन वन्दते ७। 'मत्स्योद्वत्त' एक वन्दित्वा मत्स्यवत् दुतं द्वितीयं साधु द्वितीयपार्थेन एकावर्तेन वन्दते परावर्तमानः ८ 'मनसा प्रदुष्टं वन्धो होनः केनचिद्गुणेन तमेव चमनसि कृत्वा सासूयो वन्दते ९॥ २३ ॥ 'वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याऽधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुकरद्वयान्तः कृत्वा वन्दते १० । 'भयंत' इति भजमानं वन्दते भजत्ययं मम भजिष्यति वेति बुद्ध्या ११॥ भय' इति भयेन वन्दते मां गच्छादिभ्यो निर्धारयिष्यतीति १२ । 'गौरव' इति गौरवनिमित्तं विदन्तु मां यथा सामाचारीकुशलोऽयमिति १३ । 'मित्त' इति मैत्रीनिमित्तं वन्दते १४। 'कारणा' इति ज्ञानादिव्यतिरिक्त कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीत्यादि १५ । 'स्तैन्यं' परेभ्य आत्मानं गृहयन् स्तेन इव वन्दते, मा मे लाघवं भविष्यति १६ । 'प्रत्यनीक' आहारादिकाले वन्दते १७ । 'रुष्टं' क्रोधाध्मातो वन्दते क्रोधाध्मातं वा १८ । 'तर्जित' न कुप्यसि न प्रसीदसि काठशिव इवेत्यादि तर्जयन् अङ्गुल्यादिभिर्वा तर्जयन् वन्दते १९ । 'श' शाठ्येन विश्रम्भार्थ वन्दते ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दते २० । 'हीलितं' हे गणिवाचक ? किं भवता वन्दितेन ? इत्यादि हीलयित्वा वन्दते २१ । 'विप-| लिकुञ्चितं' अर्धवन्दित एव देशादिकथाः करोति २२ ॥ २४ ॥ 'दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते २३ । 'शृङ्ग ___ 1 अ-क-ख-पुस्तकेषु 'अथवा' इत्यत आरभ्य 'ददाति' इत्यन्तं नास्ति । 2 क-घ-रिबन्। 8 'बहुलमिटू' इति एकेषां मतेनात्र भजेरपीट् । 4 क-घ-'मां' 15 क-च-'दास्यतीति। ॥४६॥ का Page #47 -------------------------------------------------------------------------- ________________ गु.वं. भाष्य ॥ ४७ ॥ उत्तमाङ्गैकदेशेन वन्दते २४ । करं मन्यमानो वन्दते, न निर्जरार्थम् २५ । 'मोचनं' नान्यथा मोक्ष एतेन पुनर्दत्तेन मोक्ष इति वन्दते २६ । 'आश्लिष्टानाश्लिष्टं' अत्र चतुर्भङ्गी रजोहरणं कराभ्यामाश्लिष्यति शिरश्चैष शुद्धः १, रजोहरणं न शिरः २, शिरो न रजोहरणं ३, उभयमपि न ४, शेषेषु त्रिषु प्रकृतदोषावतारः २७ । 'ऊनं' व्यञ्जनाभिलापावश्यकैरसंपूर्ण वन्दते २८ । 'उत्तरचूडं' वन्दित्वा पश्चान्महता शब्देन मस्तकेन वन्दे इति भणति २९ । 'मूकं' आलापकाननुच्चारयन् बन्दते ३० । 'ढहरं' महता शब्देनोच्चारयन् वन्दते ३१ । 'चुडुलि' इति उल्मुकमित्र पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ॥ ३२ ॥ २५ ॥ 11 बत्तीसदोस परिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं, अचिरेण विमाणवासं वा ॥ २६ ॥ सुगम ॥ २६ ॥ अथ चतुर्दशं गुणद्वारमाह| इह छच्च गुणा विणओवयार माणाइभंग गुरुपूआ । तित्थयराण य आणा, सुयधम्माराहणा किरिया ॥२७॥ इह वन्दनदाने षणा भवन्ति । विनय एवोपचारः कृतः स्यात् १ । स एव किमर्थम् ? मानस्य भञ्जना विनाशस्तदर्थः २। मानभङ्गे च पूजना गुरुजनस्य कृता स्यात् ३ । तीर्थकराणां चाज्ञाऽनुपालिता स्यात् ४ । तथा श्रुतधर्माराधना कृता स्यात् ५ । 'अकिरिया' इति पारम्पर्येणाक्रिया स्यात् । यतोऽक्रियः सिद्धः ६ ॥ २७ ॥ पञ्चदशं गुरुस्थापनाद्वारमाह— 1 ‘परि' इत्यक्षरद्वयमत्राधिकं पतितं भवेत् । परं 'परि' इत्यस्य अस्मादासन्नसर्वादर्शेषु दृश्यमानत्वाचाहस एव पाठो मूल आहत इति । 2 इतोऽग्रे क-च- 'उच्यते' इत्यधिकम् ॥ सावचूरि० ॥ ४७ ॥ Page #48 -------------------------------------------------------------------------- ________________ गु.वं.भाष्य ॥४८॥ 8 गुरुगुणजुत्तं तु गुरुं, ठाविज्जा अहव तत्थ अक्खाई। अहवानाणाइतिअं.ठविज सक्खं गुरुअभावे ॥२८॥ सावचूरि० गुरुगुणाः षट्त्रिंशत्, तैयुक्तं गुरुं स्थापयेत् । अथवाऽक्षादीन् स्थापयेत्। अथवा ज्ञानादित्रयं तदुपकरणादि स्थापयेत् । साक्षाद्र्वभावे ॥२८॥ अथाक्षादीनेवाहअक्खे वराडए वा, कहे पुत्थे अ चित्तकम्मे अं। सब्भावमसब्भावं, गुरुठवणा इत्तरावकहा ॥ २९॥ _ 'अक्षा' प्रतीताः । 'वराटकाः' कपर्दाः । तथा 'काष्ठं' दण्डिकादि । 'पुस्तं' लेप्यादि कर्म, चित्रकर्म वा गुरुमूर्त्यादि-15 रूपम् । एवं सद्भावेऽसद्भावे च गुरुस्थापना भवति । इत्वरा (री) कियत्काला । यावत्कथिता च ॥ २९॥ गुरुविरहमी ठवणा, गुरूवएसोवदंसणथं च । जिणविरहमी जिणबिंबसेवणामंतणं सहलं ॥३०॥ गुरुविरहे साक्षाद्र्वभावे गुरोः स्थापना भवति । गुरूपदेशोपदर्शनार्थ गुरुर्ममादेशं ददानोऽस्ति इत्यादिगुरुबुद्धयुत्पादनार्थम् । चशब्दः स्थापनाभावे धर्मानुष्ठानं न कार्य शून्यभावापत्तेरिति विशेषणार्थः । दृष्टान्तमाह-यथा संप्रति जिन-1G विरहे जिनबिम्बसेवनं तदामन्त्रं च सफलं भवति, तथा गुरुस्थापनमपि ॥ ३०॥ अथ षोडशमवग्रहद्वारमाह- । चउदिसि गुरुग्गहोइह, अहह तेरसकरे सपरपक्खे। अणणुन्नायस्स सया, न कप्पए तत्थ पविसेउं ॥३१॥ गुरोः परितश्चतुर्पु दिक्षु अवग्रहः स्वपक्षं साधुं श्राद्धं चाश्रित्याध्युष्टकरा ज्ञेयः । परपक्षं साध्वी श्राविकांचाश्रित्य त्रयो- ॥४८॥ दशहस्ताश्च विज्ञेयः । गुर्वनुज्ञां विना तत्रावग्रहे सदा प्रवेष्टुं न कल्पते ॥ ३१॥ 1 ख-'वा'। 2 यावद्रव्यभाविनीत्यर्थः । ३ ख-'तत्रा' । 4 अ-क-घ-'करो'। 5 क-घ-'हस्तश्च ॥ RREGGE *IRLS SHIRIKISHA Page #49 -------------------------------------------------------------------------- ________________ गु.वं. भाष्यं ॥ ४९ ॥ वि० ५ सप्तदशं द्वारं सुगगम् । नवरं गुर्वक्षराणि १ प्रथमपदे-च्छा, ४ प० जा, ८ प० ग्ग, १३ ५० जो, १६ ५० प्प, २० प० के २१५० त्ता, २३ प० जं, २९-३१ ५० क, ३५ प० त्ती-न्न, ३६ प० च्छा, ३७-३८-३९ ५० क्क, ४४ ५० व ४५ ५० ब-च्छो, ४६ प० - म्मा- क, ५२ ५० स्स, ५३ ५० क्क, ५४ प०प्पा, रूपाणि पञ्चविंशतिर्ज्ञेयानि ॥३१॥ अष्टादशं तदाहपण तिग बारस दुग तिग, चउरो छ ट्ठाण पय इगुणतीसं । गुणतीस सेस आवस्सयाइ सवपय अडवन्ना॥३२॥ वन्दन षट्स्थानसत्पदानि २९ । तत्र प्रथमे स्थाने ५, द्वितीये ३, तृतीये १२, चतुर्थे २, पञ्चमे ३, षष्ठे ४, पदानि एवं २९ । शेषाणि 'आवसियाए' इत्यादीन्यपि पदानि २९ । सर्वपदानि वन्दनेऽष्टपञ्चाशद्भवन्ति । पदं च विभक्तयन्तमत्र ग्राह्यम् ॥ ३२ ॥ एकोनविंशे द्वारे षट् स्थानान्येवाह इच्छोय अणुन्नवैणा, अव्वाबहं च जैत्त जवणी य । अवराहखामणावि अ, वंदणदायस्स छ ट्ठाणा ॥३३॥ 'इच्छामि' इत्यादि 'निसीहियाए' पर्यन्तं प्रथमं स्थानम् १ | 'अणुजाणह' इत्यादि द्वितीयम् २ | 'निसीहि' इत्यादि 'वइकंतो' इति पर्यन्तम् ३ । जत्ता भे ४ । जवणिज्जं च भे ५ । खामेमि खमासमणो देवसिअं वइक्कमं इति ६ । एतानि षटू स्थानानि वन्दनदातुर्भवन्ति ॥ ३३ ॥ एषु षट्स्थानपर्यन्तेषु उत्तररूपाणि षट् गुरुवचनानि भवन्तीति विंशं द्वारम् - छंदेणणुजाणोमी, तर्हेत्ति तुब्भंपि वए ऐवं । अहमवि खामेमि तुमं, वयणाई बंदणरिहस्त ॥ ३४ ॥ छन्देनेत्यादीनि वन्दनार्हस्य गुरोः षड् वचनानि भवन्ति ॥ ३४ ॥ अथ ३३ आशातनास्वरूपमेकविंशं द्वारम् - 1 घ - च- पुस्तकयोरेव 'नवर' इत्यत आरभ्य 'ज्ञेयानि ' इत्यन्तमधिकमुपलभ्यते परं सोपयोगित्वान्मूल आदृतः ॥ सावचूरि ॥ ४९ ॥ Page #50 -------------------------------------------------------------------------- ________________ __गु-वंभाष्यं । पुरओ पैक्खासैन्ने, गंता चिट्टण निसीअणायमणे। आलोअण पंडिसुणणे, पुवालवणे प औलोए॥३५॥ सावचूरि० तह उँवदंस निमंतण, खद्धार्ययणे तहापडिसुणणे।खद्धत्तिों तत्थगैए, कि तुम तोय नो सुमणे ३६॥ || ॥५०॥ 15नो सैरसि कहं छित्ता, परिसंभित्ता अणुट्टियाइ केहे । संथारपायर्घटण, चिच्छे समासणे आवि॥ ३७॥ पुरतोऽग्रतो गन्ताशातनावानेव १। पक्षाभ्यामप्यासन्ने गन्ता २ । पृष्ठतोऽप्यासन्ने गन्ता ३ । एवं स्थाने, कायोसगांदिकरणे ३, निषीदनेऽपि ३; एवम् ९ । बहिभूगमने प्रथममाचमनं करोति १० । गमनागमनयोः प्रथममालोचयति ११ । रात्रौ विकाले वा कः सुप्तः ? को वा जागर्ति? इत्यादि गुरौ वदति जाग्रदपि वचोऽप्रतिश्रोता स्यात् १२ । कश्चिदालाप्यं पूर्वमालापयति १३ । अशनादि पूर्व शैक्षस्यालोच्य पश्चाद्रनाधिकस्यालोचयति १४ ॥३५॥ एवमुपदर्शयति १॥ निमन्त्रयति १६ । 'खद्ध' इति रत्नाधिकमनापृच्छय स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते १७ । 'आदियणे' इति रत्नाधिकेन सार्धं भुञ्जानः स्निग्धादि खादति १८ । रत्नाधिकस्य व्याहरतो न प्रतिशृणोति १९ । 'खद्धत्ति य' इति रत्नाधिक प्रति खरकर्कशनिष्ठुरं वक्ति २० । वादितस्तत्र गत एवोल्लापं दत्ते २१ । किमिति वक्ति २२ । त्वमिति वक्ति २३ । वजातेन वचनेन गुरुं प्रतिहन्ता स्यात् २४ । रत्नाधिकस्य कथां कथयतो नो सुमनाः स्यात् २५ ॥ ३६ ॥ नो स्मरसीति वक्ति २६ । कथामाच्छेत्ता स्यात् २७ । परिषदं भेत्ता २८ । अनुत्थितायां पर्षदि तामेव कथां सविशेष कथयिता २९ । शय्यासंस्तारकादिपादाभ्यां संघट्टयति ३० । तत्र स्थाता ३१ । उच्चासने स्थानादि करोति १२। एवं समासनेऽपि ३३ ॥३७॥ 1 क-घ-च-'किञ्चि-12 अ-'आययणे' । 3 क-कथयते' घ-च-'कथयति' । 4 क-च-'घट्टयति' ।। AAAAAESRESEARCASCAN Page #51 -------------------------------------------------------------------------- ________________ गु.वं.भाष्य ॥५१॥ SACROSASSASSUOLISUUSASHARA .. अथ प्रतिक्रमणकरणादिपर्याप्त्यभावे प्रातः सायं च वन्दनं दातव्यं, इति द्वाविंशे द्वारे द्विधा तद्विधिरुच्यते- सावरि० इरिया कुसुमिणुसग्गो, चिइवंदण पुत्ति वंदणालोयं। वंदण खामण वंदण,संवर चउ छोभ दुसज्झाओ३८|| इरिया चिइवंदण पुत्ति वंदण चरिमवंदणालोयं।वंदण खामण चउ छोभ दिवसुस्सग्गो दुसज्झाओ॥३९॥ - ईर्यापथिकी प्रथम प्रतिक्रम्यते । तदनु 'कुसुमिण' इत्यादिकायोत्सर्गः। ततश्चैत्यवन्दना। ततः पुत्ति' इति मुखवस्त्रिका प्रतिलेख्या।ततो वन्दनम्।आलोचनम्। पुनर्वन्दनम्।क्षामणम् ।पुनर्वन्दनम्। संवर' इति प्रत्याख्यानम्। चउछोभ' इति 'भगवनु'४इत्यादीनि ४ क्षमाश्रमणानि। ततः 'सज्झाय संदिसावउं सज्झाय कर' इति क्षमाश्रमणद्वयम् । इति प्रातस्त्यवन्दनविधिः ॥३८॥ प्रथममीयोपथिकीप्रतिक्रमणम् । ततश्चैत्यवन्दना । क्षमाश्रमणपूर्व मुखवस्त्रिकाप्रतिलेखनम् । वन्दनम् । दिवसचरिममिति प्रत्याख्यानम्। ततो वन्दनम्। आलोचनम्। वन्दनम् । क्षामणं च। भगवनु' इत्यादि ४ छोभवन्दनानि । ततो 'देवसिअपायच्छित्त' इति कायोत्सर्गः। ततः 'सज्झाय संदिसावर्ड सज्झाय कर' इति २क्षमाश्रमणे । अयं सान्ध्यवन्दनकविधिः॥ ३९॥ | एयं किइकम्मविहि, जुजंता चरणकरणमाउत्ता। साहू खवंति कम्म, अणेगभवसंचिअमणंतं ॥ ४०॥ ॥५१॥ अप्पमइभवबोहत्य भासियं विवरियं च जमिह मए। सोहंतु गियत्था, अणभिनिवेसी अमच्छरिणो ४१॥ ॥ इति समाप्तमिदं द्वितीयं गुरुवन्दनकभाष्यम् ॥ 'एयं' इति । 'अप्पमई' इति । सुगमे ॥४०॥४१॥ इति वन्दनकभाष्यावचूर्णिः श्रीआवश्यकवृत्तितः कृता संक्षिप्ता ॥ COM Page #52 -------------------------------------------------------------------------- ________________ प्र. भाष्य सावचूरि० ॥५२॥ SACROSAGAR ॥ श्रीमद्देवेन्द्रसूरीन्द्रसंहब्धं प्रत्याख्यानभाष्यम् ॥ (श्रीसोमसुन्दरसूरिविरचितावचूरिभूषितम् ) अथ प्रत्याख्यानभाष्ये प्रथमं द्वारगाथामाहदस पञ्चखाण चढविहि आहौर दुवीसँगार अदुरुत्ता। दस विगइ तीस विगईगय दुह भंगा छ सुद्धि फेलं॥15 दश प्रत्याख्यानानि प्रथमद्वारे वाच्यानि १ । ततः प्रत्याख्यानकरणे चत्वारो विधयो वाच्याः २ । आहारस्वरूपं वाच्यम् ३ । द्वाविंशत्याकारा अद्विरुक्ता अपुनरुक्ताः कथनीयाः ४ । दश विकृतयः ५ । त्रिंशद्विकृतिगतानि निर्विकृतिकानि वाच्यानि ६ । द्विधा प्रकारद्वयेन प्रत्याख्यानभङ्गा वाच्याः ७ षटू प्रत्याख्यानशुद्धयो वाच्याः ८। द्विधा इहपरलोकाश्रितं प्रत्याख्यानफलं च वाच्यम् ९। एवं नव द्वाराणि ॥१॥ तत्राद्यद्वारमाह अांगयमईकंतं, कोडीसहियं नियंटि अणेगारं। सागार निरवसेसं, परिर्माणकडं सके अंद्धा ॥२॥ PI अनागतकरणादनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणम् १ । एवमतिका न्तकरणादतिक्रान्तम् ।कोटीभ्यां सहितं कोटीसहितं, मिलितोभयप्रत्याख्यानकोटिचतुर्थादेश्चतुथोदिकरणम् ३ । नियन्त्रित प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायसद्भावेऽपि नियमतः कर्तव्यम् । इदं चतुर्दशपूर्वधरजिनकल्पिककाले प्रथमसंहनने स्थविरा 1 अ-क-घ-कोटीसहितं' इति नास्ति । 2 'इदं' इत्यत आरभ्य 'व्यवच्छिन्नम्' इत्यन्तवर्तिपाठः ख-ग-पुस्तकयोस्तु 'अनाकारम् ६ इत्यस्यानन्तरं लिखितोऽस्ति, घ-सर्वथा नास्ति । 3 अ-क-प्रथमसंहनने' इति नास्ति । ACCIRCCCCCARE ॥५२॥ Page #53 -------------------------------------------------------------------------- ________________ प्र.भाष्य सावचूरि० ॥ ५३॥ अपि कृतवन्तः, संप्रति तु व्यवच्छिन्नम् । सहाकारैरनाभोगादिभिः साकारम् ५। अविद्यमानाकारमनाकारम् ६ । परिमाणकृतं, दत्त्यादिकृतपरिमाणम् । निरवशेष समग्राशनादिविषयम् ८ । केतं चिहं अङ्गुष्ठादि, सह केतेन सकेतम् ९ । अद्धा कालस्तद्विषयं प्रत्याख्यानं पौरुष्यादि १०॥२॥प्रकारान्तरेण दश प्रत्याख्यानान्याहनवकारसहिअ पोरिसि, पुरिमडेगासणेगठाणे या आयंबिल अभतडे, चरिमे अभिग्गहे विगैई ॥३॥ नमस्कारसहितम् १। पौरुषी २॥ पुरिमार्द्धः ३ । एकाशनम् ४ । एकस्थानं च शरीराकुश्चनप्रसारणरहितम् ५। आचाम्लम् ६ । अभक्तार्थ उपवासः ७ । चरिमप्रत्याख्यानं दिवसचतुर्थप्रहरान्ते चतुर्विधाहारं क्रियते ८ । अभिग्रहप्रत्याख्यानं दत्त्यष्टकवलादिप्रमाणरूपम् । विकृतिप्रत्याख्यानं निर्विकृतिकमित्यर्थः१०। एवमपि दश प्रत्याख्यानानि भवन्ति, सांप्रतका-15 | लेऽपि कर्त्तव्यानि ॥ ३ ॥ द्वितीय विधिद्वारमाहउग्गए सूरे अनमो, पोरिसि पञ्चक्ख उग्गए सूरे। सूरे उग्गए पुरिमं, अभतडं पच्चखाइत्ति ॥ ४ ॥ भणइ गुरू सीसो पुण, पञ्चक्खामित्ति एव वोसिरइ। उवओगित्थपमाणं, न पमाणं वंजणच्छलणा॥५॥ 'उग्गए सूरे नमुक्कारसहि पच्चक्खामि' इति नमस्कारसहितप्रत्याख्याने उच्चारविधिः १ । पौरुषीसार्द्धपौरुष्योस्तु 1 अ-क-पुस्तकयोः पूर्व अनाकारावचूरि निर्दिश्य पश्चात् साकारावचूरिनिर्दिष्टा दृश्यते । परं बहुपुस्तकपाठो मूल आदृत इति । गाथायां तु क्रमोऽनन्तरोक्त एव । 2 अस्मदासन्नवर्तिषु षट्सु पुस्तकेषु पूर्व परिमाणकृतं निर्दिश्य पश्चाद् निरवशेष निर्दिष्टमस्ति, परं गाथायां तु व्यत्ययेन दृश्यते । 3 ख-'उगए' 14 ख-'उगए'। 5 क-च-'नमस्कारसहिते' । ॥५३॥ Page #54 -------------------------------------------------------------------------- ________________ प्र. भाष्यं ॥ ५४ ॥ 'पोरिसिअं साढपोरिसिअं पञ्चवखामि उग्गए सूरे चउबिहंपि आहारं ' इति २ । पुरिमार्जे 'सूरे उग्गए पुरिमनुं पञ्चक्खामिइति ३ । उपवासे तु 'सूरे उग्गए अभत्तङ्कं पञ्चक्खामि इत्यादि ४ ॥ ४ ॥ अत्र च प्रत्याख्यानस्य कारयिता गुरुः 'पच्च' क्खाइ' इति भणति । कर्त्ता पुनः शिष्यः 'पञ्चक्खामि' इति भणति । एवं गुरुशिष्यावाश्रित्य 'वोसिरइ वोसिरामि' इत्यपि ज्ञेयम् । अत्र प्रत्याख्यानकरणे उपयोगो मानसगतप्रत्याख्यानरूपो भाव एव प्रमाणं, व्यञ्जनच्छलनाक्षरस्खलना विस्मृत्याsन्यथोच्चाररूपा न प्रमाणम् ॥ ५ ॥ अथ प्रत्याख्यानस्यैवोच्चारविषयं विशेषविधिमाह पढमे ठाणे तेरस, बीए तिन्नि उ तिगाइ तइयंमि । पाणस्स चउत्थंमी, देसवगासाइ पंचमए ॥ ६ ॥ एकाशनादिप्रत्याख्यानेषु प्रथमे स्थाने 'नमुक्कारसहियं पोरिसिअं' इत्यादि त्रयोदश प्रकारा भवन्ति । द्वितीये स्थाने त्रयः । तृतीये त्रिकादयः । चतुर्थे 'पाणस्स' इत्येकः । पञ्चमेऽपि 'देसावगास' इत्याद्येकः ॥ ६ ॥ तानेव त्रयोदशादीन् प्रकारान् व्यक्त्याह नमु पोरिसि सड्डा पुरिमवड अंगुट्ट माइ अड तेर । निवि विगईबिल तिय तिय, दु इगा सण एगठाणाई ॥७॥ प्रथमस्थाने नमस्कारसहितम् । तथा पौरुषी सार्धपौरुषी पुरिमार्धोऽपार्थोऽङ्गुष्ठसहिताद्यष्टकं च कर्त्तव्यं भवति । आदिशब्दान्मुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्ति बुकज्योतिः सहितादि ज्ञेयम् । एतेषामर्थश्चायम् - पूर्णेऽपि पौरुष्यादिप्रत्याख्याने साधुः श्रावको वा यावन्न भुङ्क्ते तावत्किञ्चिच्चिह्नमभिगृह्णाति, न युज्यतेऽप्रत्याख्यानिनः स्थातुमिति । ततोऽङ्गुष्ठं यावन्न मुञ्चामि, यांद्वा 1 क-च- 'इति' । 2 क - ख - 'यावइन्थि मुष्टिं वा ॥ साव वूरि० ॥ ५४ ॥ Page #55 -------------------------------------------------------------------------- ________________ प्र. भाष्य सावचूरि० ॥ ५५॥ प्रन्थि न च्छोटयामि, यावद्हं न प्रविशामि, यावत्स्वेदो न शुष्यति, यावद्वा एतावन्त उच्छासाः, पानीयमञ्चिकायां वा यावदेतावन्तः स्तिबुका बिन्दवः, यावदेष दीपो ज्वलति, तावदहं न भोक्ष्य इत्यर्थः । एवं त्रयोदश प्रकारा भवन्ति । द्वितीये स्थाने निविगइयं १ विगईओ २ आयंबिलं ३ पञ्चक्खामि' इति प्रकारत्रयम् । तृतीय स्थाने व्याशनं १ एकाशनं २ एकस्थानादि ३ च प्रत्याख्यामीति त्रयःप्रकाराः।चतुर्थे पञ्चमे चप्रागुक्त एकैक एव प्रकारः॥७॥उपवासविषयं विधिमाह६ पढमंमि चउत्थाई, तेरस बीयंमि तईय पाणस्स । देसवगासं तुरिए, चरिमे जह संभवं नेयं ॥ ८॥ प्रथमस्थाने 'चउत्थभत्तं छहभत्तं अभत्तहुँ पञ्चक्खामि' इत्यादि यावत् 'चउत्तीसमभत्तं अभत्तट्ठ पञ्चक्खामि' इत्यादि। द्वितीयस्थाने 'पाणहार नमुकारसहियं' इत्यादिप्रागुक्ता एव १३ प्रकाराः। तृतीये 'पाणस्स' इति । चतुर्थे 'देसावगासियं' इत्यादि । चरिमे तु 'दिवसचरिमं पञ्चक्खामि दुविहं १ तिविहं २ चउधिहपि ३ आहार' इति प्रकारत्रयं ज्ञेयं यथासंभवमिति । कृतद्विविधाहारप्रत्याख्यानस्य 'दुविहं' इति । त्रिविधाहारप्रत्याख्यानिनः 'तिविहं'। चतुर्विधाहारप्रत्याख्यानिनः 'चउबिह' इति ॥८॥ तह मज्झपञ्चखाणेसुन पिहु सूरुग्गयाइ वोसिरइ। करणविही उन भन्नइ, जहावसीआइ बियछंदे ॥९॥ तथेति विधिविशेषोपदर्शने । मध्यप्रत्याख्यानेषु 'विगईओ एगासणं' इत्यादिषु न पृथक् पृथक् 'सूरे उग्गए' इत्यादि 1 ख-ा-यावद्वा गृ-12 अ-क-'तईय'। ख-'यावत्' इत्यत आरभ्य 'इत्यादि' इत्यन्तं नास्ति । 4 च-'त्रिविधाहारकर्तुः। 5च-'चतुर्विघाहारकर्तुः' इति । 6 अ-घ-'सूरुगयाइ' । ॥५५॥ Page #56 -------------------------------------------------------------------------- ________________ प्र.भाष्यं सावचूरि० वोसिरई' इति च भएयते । तथैव पूर्वाचार्यपरम्परायातस्य करणविधेः सद्भावात् । यथा द्वितीयवन्दने 'आवसिआए' इति पदं करणविधिरेव न भण्यते तथेदमपीति ज्ञेयम् ॥९॥ तह तिविहपञ्चखाणे,भन्नंति य पाणगस्स आगारा। दुविहाहारे अञ्चित्तभोइणो तह य फासुजले॥१०॥ तथा त्रिविधाहारप्रत्याख्यानेऽचित्तभोजिनो द्विविधाहारप्रत्याख्यानेऽपि । तथा चैकाशनादिविशेषप्रत्याख्यानाभावेऽपि प्रासुकजलपाननिश्चये सति पानकस्य 'पाणस्स लेवेण वा' इत्यादिषडाकारा भण्यन्ते, उच्चार्यन्ते इत्यर्थः ॥१०॥ इत्तु च्चिय खवणंबिलनिविआइसुफासियं चिय जलं तु। सड्ढावि पियंति तहा पच्चक्खंति य तिहाहारं॥११॥ इत एवाचित्तभोजित्वात्प्रासुकजलपाननिश्चयवत्त्वादेव च श्राद्धा अपि उपवासाचाम्लनिर्विकृत्यादिषु आदिशब्दादेकाशनादिष्वप्यचित्तभोजिनःप्रासुकमेव जलं पिबन्ति । चः प्रायोऽर्थे । प्रायस्त्रिधाहारमेव च प्रत्याख्यान्ति ॥११॥ चउहाहारंतु नमो, रतिपि मुणीण सेस तिह चउहा। निसि पोरिसिपुरिमेगासणाइ सड्ढाणदुतिचउहा१२ नमस्कारसहितं सर्वेषां मुनीनां रात्रिप्रत्याख्यानमपि दिवसचरिममित्यादि चतुर्विधाहारमेव भवति । शेषाणि पौरुष्यादिप्रत्याख्यानानि चतुर्विधाहाराणि त्रिविधाहाराणि च भवन्ति। श्राद्धानां तु रात्रिप्रत्याख्यानं दिवसचरिममिति।पौरुषीपुरिमाधैंकाशनादि च यथाभिप्राय द्वित्रिचतुर्विधाहारमपि भवति॥१२॥अथ प्रसङ्गागतमुक्त्वा तृतीयमाहारस्वरूपरूपं द्वारमाहखुहपसमखमेगागी, आहारिव एइ देह वा सायं । खुहिओ व खिवइ कुठे, जं पंकुवमं तमाहारो ॥१३॥ 1 अ-क-'पाणग च्छ' । 2 क-च-'त्रिविधा- ख-ग-प्रत्याख्यानम् ॥ 4564 Page #57 -------------------------------------------------------------------------- ________________ प्र. भाष्यं ॥ ५७ ॥ यदेकाङ्गिकं क्षुधाप्रशमक्षमं भवति । 'वा' चार्थे । यच्च लवणादिकमाहारे एति प्रविशति, स्वादं वा यद्ददाति, क्षुधितो सावचूरि• वा यत्पङ्कोपममपि कोष्ठे उदरे क्षिपति, तत्सर्वं सामान्यत आहार उच्यते ॥ १३ ॥ अथाशनादिविशेषमाहअसणे मुग्गोअणसत्तमंडपयखज्जरबकंदाई | पाणे कंजियजवकयरकक्कडोदग सुराइजलं ॥ १४ ॥ खाइमि भत्तोसफलाइ साइमे सुंठिजीरअजमाई । महुगुलतंबोलाई, अणहारे मोअनिंबाई ॥ १५ ॥ मुद्र इति उपलक्षणात्सर्वं द्विदलं, तथौदनानि सक्तुमण्डक दुग्धखाद्यरचाकन्दादि च सर्वमशनेऽन्तर्भवति । खाद्यशब्देनेह पक्वान्नादि गृह्यते । पानके तु कालिकयवकरीर कर्कव्यादिधावनोदकं सुरादिजलं चान्तर्भवति । आदिशब्दाद्राक्षापानादि च । तत्र सुराजलमभक्ष्यत्वादपेयमिति स्वयं ज्ञेयम् ॥ १४ ॥ खादिमे 'भत्तोस' इति सुखादिका सर्वफलादि च गृह्यते । स्वादिमै तु शुण्ठीजीरकाजमादि मधुगुडताम्बूलादि चान्तर्भवति । अत्रापि मध्वाद्यभक्ष्यत्वान्न ग्राह्यमिति स्वयं ज्ञेयम् । अत्र च द्राक्षापानादि पानके, गुडादि स्वादिमे चोक्तमप्याचरणातोऽधुना न गृह्यते । मोकं मूत्रं निम्बशलिकापत्रादि; आदिशब्दात्रिफलापञ्चमूलादि चानाहारेऽन्तर्भवति ॥ १५ ॥ अथ चतुर्थमाकार द्वारमाह दो नवकारि छ पोरिसि, सग पुरिमड्ढे इगासणे अट्ठ । सत्तेगठाणि अंबिलि, अट्ठ पण चउत्थि छ प्पाणे ॥ १६ ॥ द्वावाकारौ नमस्कारसहिते 'अन्नत्थणा भोगेणं १ सहसागारेणं २' इति । अत्र मुहूर्तप्रमाणत्वमल्पाकारत्वादेव लभ्यते, 1 अ - क - 'खाइ मे' । घ - 'खाइम' । 2 अ - 'सुरादि । आदिशब्दाद्राक्षापानादि जलं चान्तर्भवति । 3 च- 'आदिशब्दाद्राक्षादिजलम्' । घ - सर्वथा नास्ति ॥ ॥ ५७ ॥ Page #58 -------------------------------------------------------------------------- ________________ प्र.भाष्यं सावरि० मुहूर्तानन्तरमपि नमस्कारपाठं विनाऽस्य भङ्ग एव । षट् पौरुष्यां सार्धपौरुष्या च 'अन्नत्थ १ सहसा २ पच्छन्न ३ दिसा ॥४ साहु ५ सब ६'। सप्त पुरिमार्थे, षट्र त एव महत्तराकारः सप्तमः । एकाशने व्याशनेऽपि चाष्टौ, 'अन्न १ सह२ सागा ३ आउं ४ गुरु ५ पारि ६ मह ७ सच । सप्कस्थाने मुखस्य पाणेश्चाशक्यपरिहारत्वाच्चलनं न प्रतिषिद्धं,शेषाङ्गानामाकुश्चनप्रसारणा नास्ति, शेषा यथैकाशनके। आचाम्लेऽष्टौ 'अन्न १ सह २ लेवा ३ गिह ४ उक्खि ५ पारि ६ मह ७ सब चतुर्थे समयपरिभाषया सामान्यत उपवासे पश्चाकाराः 'अन्न १ सह २ पारि ३ मह ४ सब ५। यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा पारिष्ठापनिक भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो न कल्पते । यदि तु पानकमप्यधिकं ततः कल्पते । पानके षडाकाराः 'लेवेण वा १ अलेवेण वा २ अच्छेण वा ३ बहुलेण | वा ४ ससित्थेण वा ५ असित्येण वा ६ ॥१६॥ चउ चरिमे चउभिग्गहि, पण पावरणे नव निबीए।आगारुक्खित्तविवेगमुत्तु दवविगइनियंमिट्ट॥१७॥ चरिमे दिवसचरिमे भवचरिमे च चत्वार आकाराः 'अन्न १ सह २ मह ३ सब ४' । अभिग्रहे ग्रन्थिसहितादिप्रत्याख्याने चत्वारः 'अन्न १ सह २ मह ३ सब ४' । प्रावरणाभिग्रहे 'पांगुरणसहि पच्चक्खामि' इति प्रत्याख्यानरूपे पञ्च 'अन्न १ सह २ चोलपट्टागारेणं ३ मह ४ सब ५' । निर्विकृतौ नवाष्टौ । नवाकाराः पिण्डद्रवरूपोभयविकृतिनियमे विकृतिप्रत्याख्याने च नव । द्रवरूपमात्रविकृतिनियमेऽष्टौ 'उक्खित्तविवेगेणं' इति मुक्त्वा, द्रवविकृतेरुक्षिप्तविवेकासंभवात्१७॥ 1क-च-'ऽपि' नास्ति । 2 च-'तदा' । घ-'नियम' । 4 अ-क-'मात्र' इति नास्ति ॥ CRORECARECRACK Page #59 -------------------------------------------------------------------------- ________________ प्र.भाये ॥ ५९॥ SEARCHASEASESSIS अथ ग्रन्थकृदेवाकारानामत एवाह सावचूरि० अन्न सह दुनमुकारे, अन्न सह प्पच्छ दिस यसाहुसवापोरिसि छ सडपोरिसि,पुरिमढे सत्त समहतरा१८81 अन्न सहस्सागारि अ, आउंटण गुरु अपारि मह सवाएगबियासणिअहउ,सगइगठाणे अउंट विणा१९॥ अन्नस्संह लेवा गिह,उक्खित्त पडुच्च पारिमह सब। विगई निविगए नव, पडुच्च विणुअंबिले अट्ठ ॥२०॥ अन्न सह पारि मह सव्व पंच खमणे छ पाणिलेवाई। चउ चरिमंगुहाईभिग्गहि अन्न सह मह सब ॥२१॥ | एताश्चतस्रोऽपि गाथाः प्रायो व्याख्यातार्थाः॥१८॥१९॥२०॥२१॥ द्रवाद्रवविकृतिस्वरूपमाहदुद्ध-मई-मजे-तिल्लं,चउरो दवविगइ चउर पिंडदवा। घय-गुल-देहियं पिसिय,मक्खण-पक्कैन्न दो पिंडा२२ । | दुग्धमधुमद्यतैलानि चतस्रो द्रवविकृतयः । घृतगुडदधिपिशितानि चतन्नः पिण्डद्रवोभयरूपा अपि भवन्ति । बक्षणप-* क्वान्नरूपे द्वे विकृती पिण्डरूपे एव भवतः ॥ २२ ॥ पोरिसि-सङ्क-अवर्ल्ड,दुभत्त-निविगइपोरिसाइसमा। अंगुठ-मुष्टि-गंठी, सचित्तदवाइभिग्गहियं ॥ २३ ॥ ' सार्द्धपौरुष्यपरार्धव्याशनकादीनि आकारसंख्यया सूत्रेऽनुक्तान्यपि संप्रदायागतत्वात् युक्तियुक्तत्वाच्च पौरुषीपूर्वाधै____ 1 अ-क-घ-'नमुक्कारे'। क-ख-'सव्वा' । क-ख-घ-'ओ'। 4 अ-क-ख-घ-'आउट' एव । परं प्रत्यन्तरे 'अउंट लभ्यते । 5 घ-'सह' । क-'सव्वे' । ख-सव्वं' 17 अ-क-सव्वे' । क-पोरसीइ समा' ।ख-पोरसाइसम'।घ-'पोरिसाइसमं ॥ जतिल्लं,चउरो दवावगाथा ॥ १८ ॥ १९ ॥ २०॥ महाभिग्गहि अन्न सह मह रूपे एव भवतः ॥ धृतगुडदधिपिशिताल देहियं पिसियमस्वरूपमाह Page #60 -------------------------------------------------------------------------- ________________ प्र. भाष्यं| काशनकविकृतिप्रत्याख्यानवज्ज्ञेयानि । अङ्गुष्ठमुष्टिग्रन्थिसहितादि सचित्तद्रव्यरसनियमादिप्रत्याख्यानं चाभिग्रहिकप्रत्या-सावचूरि० ४ख्यानमुच्यते ॥ २३ ॥ अथ पूर्वोक्तानामाकाराणामर्थमाह॥ ६०॥ विस्सरणमणीभोगो सहसौगारो सयं मुहपवेसोपच्छन्नकाल मेहाइ दिसिविवजासु दिसिमोहो ॥२४॥ साहुयण उग्घाडापोरिसि तणुसुत्थया साहित्ति । संघाइकज महतर, गिहत्थबंदाइ सागारी ॥२५॥ आउंटणमंगाणं गुरुपाहुणसाहु गुरुअंभुटाणं । परिठावण विहिगहिए, जईण पावरणि कडिपैट्टो ॥२६॥ खरडियलूहियडोवाइ लेवे संसैंड डुच्चमंडाई । उक्खित्तै पिंडविगईण मैक्खियं अंगुलीहिँ मणा ॥२७॥|| लेवाडं आयामाइ इयर सोवीरमच्छेमुसिणजलं। धोयण बहुँल सैसित्थं, उस्सेमइ इयर सिस्थविणा ॥२८॥18 - 'अन्नत्थणाभोगेणं' इत्यादि । अन्यत्रानाभोगादनाभोगं वर्जयित्वेत्यर्थः । अन्यत्रेति पदं सर्वाकारेषु लगनीयम् । अत्रा नाभोगो विस्मरणमुच्यते, विस्मृत्या किमपि मुखे प्रक्षिप्तं प्रत्याख्यानस्मरणे शीघ्रं मुखात्तत्त्यज्यते, एतावता न प्रत्याख्या|नभनः इत्यर्थः १। सहसाकारोऽतिप्रवृत्तयोगानिवतनं, यथा दध्यादि मनतां उत्रेटकः स्वयं मुखे प्रविशतीत्यादिरूपः २। 'पच्छन्नता च' कालस्य यदा मेघेन आदिशब्दाद्रजसा गिरिणा वान्तरितत्वात्सूरो न दृश्यते, तत्र पौरुष्यादि पूर्ण ज्ञात्वा' |॥६०॥ तस्मिन्नपूर्णेऽपि भुञ्जानस्य न भङ्गः । ज्ञाते त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत्प्रत्याख्यानं पौरुष्यादि न पूर्यते, पूणे तु 1 अ-घ-पावरण ॥ ASHAKARE Page #61 -------------------------------------------------------------------------- ________________ प्र.भाष्यं SAMAN55A ज्ञाते भोक्तव्यम् । अपूर्णे तु ज्ञाते भुञ्जानस्य भङ्ग एव ३ । दिग्मोहो दिग्विपर्यास उच्यते । यदा पूर्वामपि पश्चिमेति जानाति, तदाऽपूर्णेऽपि पौरुष्यादिप्रत्याख्याने पूर्णमिति ज्ञात्वा मोहाद्भुञ्जानस्य न भङ्गः। मोहविगमे तु पूर्ववदर्धभुक्तेनैव स्थातव्यं, यावत्तत्प्रत्याख्यानं पूर्यते इति ४ ॥२४॥ साधुवचनं उद्घाटा पौरुषीत्यादिकं विभ्रमकारणं तच्छ्रुत्वा विभ्रमात्पौरुष्यादिप्रत्याख्यानं मे पूर्णमिति ज्ञात्वा भुञ्जानस्य न भङ्गः । भुञ्जानेन तु ज्ञातेऽन्येन वा कथिते पूर्ववत्तथैव स्थात-18 व्यम् ५। कृतपौरुष्यादिप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखस्यातरौद्रसर्वथानिरासेन तनुसुस्थता सर्वसमाधिस्तस्य प्रत्ययः । कारणं स एवाकारः, सर्व० समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णेऽपि पौरुष्यादिप्रत्याख्याने न भङ्ग इत्यर्थः ६ । महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं सङ्घचैत्यग्लानादिप्रयोजनं तदेवाकारः महत्तराकारः ७ । सागारिको गृहस्थः स एवाकारः सागारिकाकारः, तस्मादन्यत्र गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातादिबहुदोषसंभवात् , ततो भुझानस्य यदा सागारिकः समेति, स चेच्चलस्तदा क्षणं प्रतीक्ष्यते, अथ स्थिरस्तदा स्वाध्यायादिभङ्गपातभयादन्यत्र गत्वा भुञ्जानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिको ग्राह्यः, उपलक्षणत्वाद्वन्दिसर्पप्रदीपनरेलिगृहपाताद्यप्यत्राकारे ज्ञेयम् ८ ॥ २५ ॥ हस्तपादाद्यङ्गानामाकुश्चनप्रसारणे|ऽसहिष्णुतया क्रियमाणे किश्चिदासनं चलति तेन न भङ्गः ९ । गुरोराचार्यस्य प्राघुर्णकसाधोर्वाभ्युत्थानं गुर्वभ्युत्थानं तेन | P विनयहेतोरवश्यकर्त्तव्येन कृतेन न भङ्गः १० । विधिना गृहीते विहृते विधिनैवान्यैः साधुभिर्युक्ते यत्किञ्चिदुद्धरितमधि* कमन्नं परिष्ठापनाह परिष्ठापनिकमुच्यते, तदेवाकारः। तत्र हि त्यज्यमाने बहुदोषसंभवाद्दुर्वनुज्ञया भुञ्जानस्य न भङ्गः। (अवि-ल ॥६१॥ MSTECE Page #62 -------------------------------------------------------------------------- ________________ प्र.भाष्यं ॥६२॥ RASAIRA%A9%AR |धिगृहीतादिभङ्गत्रये न कल्पते) यतीनामेवायं भवति ११ । तथा प्रावरणप्रत्याख्याने कटिपटश्चोलपट्टस्तदाकारोऽपि यती- सावचूरि० नामेव १२॥ २६ ॥ दींभाजनादेरकल्पनीयेन विकृतितेमनादिना खरण्टितत्वं लेपः, लूहितत्वं चालेपो लेपालेपः तस्मादन्यत्र भाजनादौ लूहितेऽपि किञ्चिद्विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः १३ । गृहस्थस्य भक्तदायकस्य संबन्धि कृतं विकृतमिश्र डुच्चकैरम्भादि गृहस्थसंसृष्टं तच्च निर्विकृतिप्रत्याख्याने कल्पते, किञ्चिन्मात्राज्यतैलस्निग्धहस्ततलकृतं मण्डकादि त्वाचाम्लप्रत्याख्यानेऽपि कल्पत इत्यर्थः, प्रायः साधूनामेवायम् १४ । पूर्वोक्तपिण्डविकृतीनां पूपिकाद्युपरिस्थानामुक्षिप्तानामुद्वत्तानां विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, तत्र यदुत्क्षेप्तुं न शक्यं तस्य भोजनेन भङ्गः॥ १५॥प्रतीत्य सर्वथा रुक्ष मण्डकादिकमपेक्ष्य मनागङ्गलीभिर्मक्षितं स्नेहितमीपत्सौकुमार्योत्पादनान्म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावान्म्रक्षितमिव । अत्र धारया मेक्षितं न कल्पते, अङ्गल्या मनाग्म्रक्षितं तु कल्पते (लहुचुईप्रमुख) इत्यर्थः १६ ॥२७॥ लेपकृतं जलमायामादि, आदिशब्दाद्राक्षाचाम्लिकापानकादिग्रहः १७ । इतरदलेपकृतं सौवीरादि, आदिशब्दादपिच्छिलं जरत्पानीयादि गृह्यते १८ । अच्छमुष्णजलमुत्कालिकमन्यदपि निर्मलम् १९ । बहुलं तण्डुलधावनादि गडुलम् २० । ससि. क्थमुत्स्वेदिमादि, उत्स्वेदिमशब्देन पिष्टजलं पिष्टादिभृतहस्तादिक्षालनजलं चोच्यते २१ । इतरदसिक्थं तदेव वस्त्रादिना 8 गलितम् २२ । अत्र 'वा' शब्दो विशेषद्योतनार्थः । स चायमलेपकृतेनेव लेपकृतेनापि अच्छेनेव बहुलेनापि असिक्थेनेव ॥६२॥ ससिक्थेनापि उपवासादेर्न भङ्ग इति भावः । एवमपुनरुक्त २२ आकारव्याख्यानम् ॥२८॥ __1 घ-च-'करम्बादि' ॥ Page #63 -------------------------------------------------------------------------- ________________ प्र. भाष्यं ॥ ६३ ॥ अथ दशविकृतिस्वरूपरूपं पञ्चमं द्वारमाह पण १ च २ च ३ च ४ दु ५ दुविह ६, छ भक्ख दुद्धाइविगइ इगवीसं । ति १ दु २ त ३ चउहि ४ अभक्खा, चउ महुमाई विगड़ बार ॥ २९ ॥ दुग्धादिविकृतयो भक्ष्याः, ताश्च क्रमात् पञ्चचतुश्चतुश्चतुर्द्विद्विभेदा एवमेकविंशतिर्भक्ष्यविकृतिभेदा भवन्ति । मध्यादयस्तु चतस्रोऽभक्ष्यविकृतयः क्रमात्रिद्वित्रिचतुर्भेदाः । एवमभक्ष्यविकृतयो द्वादश ॥ २९ ॥ ता एव व्यक्तयाहस्वीर- घये- देहिय-तिलं, गुल- पर्कन्नं छ भक्खविगईओ । गोमेहिसि उहिॲय एलेगाण पण दुद्ध अह चउरो३० ॥ घयदहिया उट्टि विणा, तिले सरिसेव असि लैट्ट तिल्ल चऊादवगुड पिंडगुंडा दो, पक्कन्नं तिल्ल घयतेलियं॥३१॥ क्षीरं दुग्धं, दधि, घृतं तैलं, गुडः, पक्वान्नं, एताः षड् भक्ष्यविकृतयः । तत्र गोमहिषी उष्ट्रीअजा एडकानां दुग्धं स्यादिति पञ्चविधं तत् ॥ ३० ॥ अथ घृतदधिनी प्रत्येकं चतुर्भेदे उष्ट्रीं विना, उष्ट्रचा एते न स्यातामित्यर्थः । तिलसर्षपातसी लट्टासत्कं तैलचतुष्कम् । द्रवगुडः पिण्डगुडश्चेति द्वौ गुडभेदौ । तैलतलितं घृततलितं चेति पक्वानं द्विधा । उक्ता विकृतिभेदाः ३१ अथ ३० निर्विकृतिरूपं षष्ठं द्वारमाह पये साडिखीरे पेया वलेहिदुद्धेहि दुद्धविगइगया । दक्ख बैहु अप्पेतंदुल चुन्नबिल सहियदुद्धे ॥ ३२ ॥ पूर्वोक्तानां विकृतीनां प्रत्येकं पञ्च पञ्च निर्विकृतिकानि भवन्ति । तत्र दुग्धविषयाण्याचष्टे - द्राक्षासहिते दुग्धे राद्धे 1 अ - घ - 'प्रत्येकचतुर्भेदे ' ॥ सावचूरि० ॥ ६३ ॥ Page #64 -------------------------------------------------------------------------- ________________ प्र. भाष्य सावचूरि० ॥६४॥ पयःशाटीत्युच्यते १। बहुतण्डुलसहिते क्षैरेयी २। अल्पतण्डुलसहिते पेया ३ । तण्डुलचूर्णसहिते दुग्धे राधेऽवलेहिका का ४। अम्बिलेन सहितेन दुग्धाटी ५। अन्ये एतस्याः स्थाने बलहिकामाहुः । एतानि दुग्धविकृतिगतानि विकृतिर्गता 5 एष्विति विकृतिगतानि निर्विकृतिकानीत्यर्थः॥ ३२॥ घृतनिर्विकृतिकानि दधिनिर्विकृतिकानि च पञ्च पश्चाहनिभंजण-वीसंदण-पक्कोसहितरिय-किट्टि-पक्कघयं । दहिए करंब-सिहरिणि-सलवणदहि-घोल-घोलवडा | निर्भञ्जनं पक्वान्नोत्तीर्ण दग्धघृतमित्यर्थः १ । विस्पन्दनं दधितरिकाकणिक्वानिष्पन्नद्रव्यविशेषः सपादलक्षप्रसिद्धम् २। घृतपक्वौषधौपरि तरिकारूपं यत्सर्पिः३। किट्टिका घृतमलः ४। औषधैः पक्कं घृतं सिद्धार्थकामलकादि ५ । दनि करम्भो दधियुक्तकरनिष्पन्नः १ शिखरिणी करमथितखण्डयुक्तदधिनिष्पन्ना २ । लवणकणयुक्तं दधि च मथितं राजिकाखाटकमित्यर्थः ३ । घोलो वस्त्रगलितं दधि ४ । घोलवटकानि घोलयुक्तवटकानि ५॥३३॥ तैलगुडगतानि निर्विकृतिकान्याहतिलकुट्टी निभंजण, पतिल पक्कसहितरियतिलमली।सकर गुलवाणयपाय खंडे अद्धकढिइक्खरसो३४ तिलकुट्टिः। तथा निर्भञ्जनं दग्धं तैलम् २। लाक्षादिद्रव्यपक्वं च तैलम् ३ । तथा तैलपक्वौषधोपरितरिका ४ । तथा तैलमलिका ५ । गुडे शर्करा १। गुलपानीयम् २ । पाकगुडो येन खज्जकादि लिप्यते ३।खण्डा४।अर्धक्कथितेक्षुरसः५॥३४॥ . पक्वान्ननिर्विकृतिकान्याहपूरियतवपूआ बीअ अ तन्नेह तुरियाणाई । गुलहाणी जैललप्पसि, अ पंचमो पुत्तिकयपुओ॥३५॥ | 1 घ-च-बलिहिका' । 2 ख-ग-सिद्धार्थकामलादि' । 'अ-च-'च' नास्ति। 4 अ-क-घ-'पक्कतिल' 15 क-ग-ध-'गुडपानीयम् ॥६४ ॥ Page #65 -------------------------------------------------------------------------- ________________ प्र.भाष्य सावचूरि० 964 RARA LOSS HASARAS प्रक्षिप्तघृतादिके तापके एकेनैव पूपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र प्रक्षिप्तो निर्विकृतिकमेव १। तथा त्रयाणां घाणानामुपरि अक्षिप्तापरघृतं यत्तेनैव घृतेन पक्कं तच्च २। तथा गुडधानिका ३ । तथा समुत्सारिते सुकुमारिकादौ पश्चादुद्धरितघृतादिखरण्टितायां तापिकायां जलेन सिद्धा लपनश्रीः 'लहिंगट' इत्यर्थः४। स्नेहदिग्धतापिकायां परिपक्वः पोतकृतः पूपः पञ्चमं विकृतिगतम् ५॥ ३५॥ अथ निर्विकृतिकान्याश्रित्य सांप्रतिकगच्छसामाचारीगतः प्रसङ्गागतो योगेषु कल्प्याकल्प्यविभागो लिख्यतेलहुचुई-पूपिका-पोतकृतपूपक-वेष्टिका-तदिनकृतकरम्भ-घोलादिफूलवघारित-पूरणवगारिका-पटीरडी-तक्रादि च कस्मिन्नपि योगे न कल्पन्ते । लहिंगटउं-प्रलेप ठुआरिआ-गुलवाणी-वारकवडी-घारडी-साज्यपक्कक्षारीसेवई-वघारितचणकादीनि श्रीउत्तराध्ययनयोगेषु, श्रीआचाराङ्गमध्यगतसप्तसप्तकाध्ययनेषु, चमरोद्देशकानुज्ञा यावत् श्रीभगवतीयोगेऽपिन कल्पन्ते। एतैःस्पृष्टमन्यदपि चायुक्तपानके पुढोगरी-फूकरडउ-ऊकलधां-वासिकरम्भ-तिलवट्टि-कुल्लरि-निर्विकृतिकमोदक-खण्डा-सितावरसोला-वासीगुडपाक-काकरियां-अनुत्कालितेक्षुरस-दिनत्रयावधिप्रसूतगोदुग्धादिबलही अङ्गारादुत्तार्याज्यादिना मिश्रिता पाश्चात्यदिनपक्का तिलवट्टिः गुडाद्यमिश्रिततदिनकृततिलपटलं चेत्यादीनि श्रीआवश्यकदशवैकालिकोत्तराध्ययनादिसर्वयोगेषु प्रायः कल्पन्ते । इति प्रसङ्गागतमुक्तम् ॥ 1क-ग-घ-च-'कल्पाकल्प'12 ग-'प्रलेब' ।घ-च-'पलेव' । क-च-'ठुआरिका' । घ-'ठुवीरिका'। 4 च-'बगारिकवडी' । 15 ग-पुढोकरी' । क-च-"पढोगरी' । 6 अ-'फूकरंडउं'। क-च-फूंकरडउं' 17 अ-च-'वासीगुलपाक' ॥ ॥६५॥ Page #66 -------------------------------------------------------------------------- ________________ S प्र. भाष्यं सावचूरि० . अथ 'गिहत्यसंसडेणं' इत्याकारानिर्विकृतिकप्रत्याख्यानेऽपि कल्पनीयानि संसृष्टान्याहदुद्धदही चउरंगुल, दवगुलघयतिल्ल एगभत्तुवरि । पिंडगुडमक्खणाणं, अद्दामलयं च संसह ॥ ३६॥ दुग्धेन मिश्रितः कूरो यदि लभ्यते तत्रौदनाच्चत्वारि अङ्गुलान्युपरि यदि दुग्धं चटितं तावत्तसंसृष्टमुच्यते, तच्च तन्निविकृतिकस्य कल्पते, पञ्चमाङ्गुलारम्भे तु न कल्पते । एवं दन्नोऽपि ज्ञेयम् । द्रवगुडघृततैलानां संसृष्टं भक्तोपरि चटितानामेकमङ्गलं यावज्ज्ञेयं, द्वितीयाङ्गलारम्भे तु विकृतिरेव । पिण्डगुडघक्षणयोरा मलकप्रमाणं खण्डं संसृष्टम् । आर्द्रामलकशब्देनेह शिणपीलुवृक्षसंबन्धी मुकुरो विवक्षितः। यदि बहून्यप्येतत्प्रमाणानि खण्डानि तदा कल्पन्ते । एकमपि वृद्धं न कल्पत इत्यर्थः॥ ३६॥ निर्विकृतिकप्रकारं सामान्यत आहदवहया विगई विगइगये पुणो तेण तं हयं दत्वं । उद्धरिए तत्तंमि य, उकिट्ठदवं इमं चन्ने ॥ ३७॥ द्रव्यैः कलमशालितण्डुलादिभिर्हता भिन्ना सती विकृतिः क्षीरादिका विकृतिगतमित्युच्यते, तेन पुनः कारणेन तण्डुलादिहतं तत् क्षीरादिकं द्रव्यमेव । तथा पाकभाजनात्सुकुमारिकादावुद्धृते सति पश्चादुद्धरितं यद्धतादि तस्मिन् चुल्लीत उत्तारिते शीते च जाते यदि कणिक्वादि प्रक्षिप्यते तदैव विकृतिगतमुत्कृष्टद्रव्यमिदं चाहुरन्ये । अत्र पाठान्तरम्-"दबहया विगइगयं विगई पुण तीइ तं हयं दवं । उद्ध०उक्कि०"-तत्रेयं व्याख्या-द्रव्यहता विकृतिर्विकृतिगतं स्यात्, क्षीरान्नवत्। विकृतिः पुनर्भवति तया विकृत्या तद्रव्यं हतं सन्मोदकवत्। उद्धृते घाणत्रिकोपरि तस्मिन् तप्ते घृते यत्पच्यते तत्पूपादिकं | 1 अ-क-घ-'य' । 2 अ-क-घ-'दव्व' । ३ ख-ग-'इदं नास्ति ॥ . GACAAAAAMAR + Page #67 -------------------------------------------------------------------------- ________________ म. भाष्य ॥६७॥ विकृतिगतम् । अन्ये तु नामान्तरमुत्कृष्टद्रव्यमित्याहुः॥ ३७॥ सावचूरि० तिलसकुलि वरसोलाइ रायणंबाइ दक्खवाणाई । डोली तिल्लाई इय, सरसुत्तमदव लेवकडा ॥३८॥ तिलनिष्पन्ना शष्कुली, तथा वरसोलादि आदिशब्दाच्छर्कराखटिकादिग्रहः, राजादनासादिफलान्यचित्तीकृतानि खण्डादिमि-| श्राणि,डोलादीनां मधूकादीनां आदिशब्दान्नालिकेरैरण्डशिंशपादीनां,तैलानि च क्रमात्सरसोत्तमद्रव्याण्युच्यन्ते लेपकृतानिचा विगइगया संसट्टा, उत्तमदवा य निविगइयंमि । कारणजायं मुत्तुं, कप्पंति न भुत्तुं जं वुत्तं ॥ ३९ ॥ । पूर्वोक्तानि विकृतिगतानि निर्विकृतिकानीत्यर्थः १, संसृष्टानि २, उत्तमद्रव्याणि च ३ । निर्विकृतिप्रत्याख्याने कारण-1 जातं विशेषवातादिपुष्टालम्बनं मुक्त्वा भोक्तुं न कल्पन्ते ॥ ३९॥ यदुक्तं निशीथभाष्ये, तद्गतामेव गाथामाह- 18 विगई विगईभीओ, विगइगयं जो उ भुंजए साह। विगई विगइसहावा, विगई विगई बलानेइ ॥४०॥ विकृता बीभत्सा विरुद्धा गतिर्विगतिः, सा च तिर्यग्नरककुमानुषत्वकुंदेवत्वरूपा । अथवा संयमो गतिः, असंयमो विगतिः, तस्याः भीतो यः साधुः, उपलक्षणात् श्रावकादिरपि । विकृति दुग्धादिकां विकृतिगतानि च विकृतिमिश्राणि च क्षरेय्यादीनि शर्करामिश्रपानकादीनि च भुते तस्य दोषमाह-इयं विकृतिर्विकृतिस्वभावाऽवश्यं विकारकारिणी, अतो विकृतिबलादपि नरकादिकां विगतिं नयत्येव प्रापयत्येव ॥४०॥ अथाभक्ष्यविकृतीराहकुत्तिय मैच्छिय भामर,महुं तिहा कह पि? मज्ज दुहा। जलथलेखंग मंस तिहा,घयत्व मक्खण चउ अभक्खा 1 अ-क-घ-शंशपादीनाम्' 1 2 ख-घ-'कु' नास्ति । च-'श्रावको वा' ॥ SACREASARAN Page #68 -------------------------------------------------------------------------- ________________ प्र.भाष्यं 8 कौतिकं माक्षिक भ्रामरं चेति मधु त्रिधा । काष्ठं ताडेक्षुद्राक्षामधूकादिनिष्पन्नं, पैष्टं च कुथितधान्यादिकृतमिति मद्यं सावरि० द्विधा । जलस्थलखचरसंबन्धिभेदान्मांसं त्रिधा । घृतवद्गोमहिष्यजैडकानां रक्षणं चतुर्धा । एता अभक्ष्यविकृतयः॥४१॥ ॥६८॥ ____ अथ सप्तमद्वारे द्विधा प्रत्याख्यानभङ्गानाहमण १ वयण २ काय ३ मणवय ४, मणतणु ५ वयतणु ६ तिजोगि ७ सग सत्त। करकारणुमइ ३ दु ६ ति ७ जुइ, तिकालि सीयालभंगसयं ॥ ४२ ॥ एअंच उत्तकाले, सयं च मणवयतणूहिँ पालणियं । जाणगजाणगपासत्ति भंगचउगे तिसुअणुन्ना ॥४३॥ | प्राणातिपातादि न करोति मनसा १, वाचा २, कायेन वा ३, मनसा वाचा ४, मनसा कायेन ५, वाचा कायेन वा ६, मनसा वाचा कायेन च ७ । एते सप्तापि भङ्गाः करणेन लब्धाः १, एवं कारणेन २, एवमनुमत्या ३, करणकारणाभ्यां |४, करणानुमतिभ्यां ५, कारणानुमतिभ्यां ६, करणकारणानुमतिभिरपि च ७ सप्त भङ्गा लभ्यन्ते । एवमेते सप्त सप्तका भङ्गानामेकोनपञ्चाशद्भवति । एषां त्रिकालविषयता चातीतस्य निन्दया, सांप्रतिकस्य संवरणेन, अनागतस्य प्रत्याख्यादानेन, एवमेकोनपञ्चाशत्कालत्रयगुणिताः सप्तचत्वारिंशदधिकं शतं भवति ॥ ४२ ॥ एतच्च पौरुष्यादिप्रत्याख्यानमुक्तकाले|3|| प्रहरादिरूपे मनोवचःकायैः पालनीयम् । अत्राह परः-यथा प्राणातिपाते प्रत्याख्याते सत्यसौ न कारयत्यन्यैर्जीवघातं प्रत्याख्यानभङ्गभयात्, तथात्रापि कृतप्रत्याख्यानस्यान्यस्मै अशनादि दातुं न युज्यते इति, उच्यते-नात्र करणकारणानुमतिभिर्मनोवाकाययोगत्रयेण प्रत्याख्यानकर्ताऽशनादि प्रत्याचष्टे, विरतिपालनाच्च वैयावृत्त्यं प्रधानतरमतः कृतप्रत्याख्या SAORADAMSAMRODAMAMA SAUSAASHISH Page #69 -------------------------------------------------------------------------- ________________ प्र.भाष्य ARAGUSA RARA नस्यापि गुर्वादीनामशनादिदानेऽपि न दोष इति । अथ प्रत्याख्यानकरणे चतुर्भङ्गीमाह-'जाणग' प्रत्याख्यानसंबन्ध्या- सावचूरि० कारादिसकलस्वरूपज्ञस्तत्स्वरूपज्ञपाचे प्रत्याख्यानं कुरुते १ । कश्चिच्छ्राद्धादिर्को गुरुभक्त्याऽज्ञक्षुल्लादिपाधैं कुरुते २॥ | अज्ञो ज्ञगुरुपाधैं कुरुते ३ । अज्ञोऽज्ञपार्श्वे कुरुते ४ । अत्र चतुर्भङ्गयां प्रथमभङ्गत्रयं शुद्धं, अन्तिमस्त्वशुद्धः॥४३॥ षट्शुद्धिद्वारमष्टममाहफासिय पालिय सोहिय,तीरिय किट्टिय अराहिय छ सुद्धीपञ्चक्खाणं,फासिय विहिणोचियकालिज पत्तं ४४ है। पोलिय पुणपुण सरियं,सोहिय गुरुदत्तसेसभोअणओ। तीरिये समहियकाला,किट्टिय भोयणसमयसरणा से इय पडियरियं आराहियं तु अहवाछ सुद्धि सबैहणा।जाणण विणयऽणुर्भासण,अणुपालण भावंसुद्धित्ति४६ | स्पष्टम् । प्रत्याख्यानग्रहणकाले ( उचिते दिनोदयात्पूर्वमित्यर्थः) विधिना प्राप्तम् ॥ ४४ ॥ पालितं पुनः पुनः उपयो-13 गप्रतिजागरणेन रक्षितम् २ । शोधितं गुर्वादिप्रदानशेषभोजनासेवनेन ३ । तीरितं पूर्णेऽपि कालावधौ किञ्चित्कालावस्था8 नेन ४ । कीर्तितं भोजनवेलायाममुकं मे प्रत्याख्यानं तत्पूर्णमधुना भोक्ष्ये इत्युच्चारणेन ५॥४५॥ आराधितमेभिरेव 2 है प्रकारैः संपूर्णैर्निष्ठां नीतम् ६ । एवं षट्शुद्धियुक्तं प्रत्याख्यानं कार्यम् । 'फासि' इत्यादि 'आराहियं तु' इत्यन्तं व्याख्या-3॥६९॥ तार्थम् । अथ प्रकारान्तरेण षट्शुद्धीराह–'अहवा' इति यत्साधुश्रावकविषयं मूलोत्तरगुणप्रत्याख्यानं यत्र जिनकल्पादौ यत्र सुभिक्षदुर्भिक्षादौ काले च यथा श्रीसर्वज्ञैरुक्तं तत्तत्र तथा श्रद्धत्ते इति श्रद्धानशुद्धिः १ । यन्मूलोत्तरगुणविषयं प्रत्या-1 1 अ-क-घ-'आराहिय' । 2 अ-ख-ग-शोभितम् । Page #70 -------------------------------------------------------------------------- ________________ प्र. भाष्य ॥ ७० ॥ ख्यानं यत्र जिनकल्पादौ कर्त्तव्यं भवति तत्सर्वं जानातीति ज्ञानशुद्धिः २ । गुरोः सम्यग् वन्दनदानपूर्वं यक्रियते, एषाविनयशुद्धिः ३ । प्रत्याख्यानं कुर्वन्नक्षरपदव्यञ्जनैः परिशुद्धं गुरुवचनमनुभाषते लघुतरेण शब्देन भणतीत्यर्थः, एषाऽनुभाषणाशुद्धिः ४ । यद्विषमे संकटेऽप्यापतिते न भग्नं सम्यक् पालितं एषाऽनुपालनाशुद्धिः ५ । इहपरलोकाद्याशंसादिलक्षणेन कलुषपरिणामेन न दूषितं भवत्येषा भावशुद्धिः ६ ॥ ४६ ॥ अथ नवमं फलद्वारमाह पच्चक्खाणस्स फलं, इहपरलोए य होइ दुविहं तु । इहलोइ धम्मिलाई दामन्नगमाइ परलोए ॥ ४७ ॥ प्रत्याख्यानस्य फलमिहलोकपरलोकसंबन्धित्वेन द्विधा भवति । तत्रेहलोकफले धम्मिलादय उदाहरणम् । परलोकफले तु दामन्नकादयः । तत्कथा वसुदेवहिण्डिश्री आवश्यकप्रत्याख्यान निर्युक्तिवृत्त्यादिभ्योऽवसेया ॥ ४७ ॥ प्रधानफलमाह - पञ्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिद्वं । पत्ता अनंतजीवा, सासयसुक्खं अणाबाहं ॥ ४८ ॥ ॥ समाप्तमिदं तृतीयं प्रत्याख्यानभाष्यम् ॥ सुगम ॥ ४८ ॥ इति प्रत्याख्यानभाष्यावचूर्णिः श्री आवश्यकवृत्तितः कृता संक्षिप्ता गच्छनायक श्री सोमसुन्दरसूरिभिः ॥ सावचूरि० ॥ ७० ॥ Page #71 -------------------------------------------------------------------------- ________________ Printed by R. Y. Shedge at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay, and Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jains Atmananda Sabha, Bhavanagar. Page #72 -------------------------------------------------------------------------- ________________ FFFFFFFFFFFFFFF 2000000000000 CATERPRETIFFER // समाप्तमिदं सावचूरिकं भाष्यत्रयम् // C-SE-52-5-E6HI-RESEASE-52- 5 el 26.000000000000 AAAAAAAAAAAAAAAAAAAAAAAAAdditter