________________
चे.वं.भाष्य
IFSIRAM
॥ अहम् ॥ ॥ श्रीमद्विजयकमलसूरिपादपझेभ्यो नमः॥ श्रीमद्देवेन्द्रसूरीन्द्रसंदृब्धं चैत्यवन्दनभाष्यम् ।
(श्रीसोमसुन्दरसूरिविरचितावचूरिभूषितम् ) | वंदितु वंदणिज्जे, सबै चिइवंदणाइसुवियारं । बहुवित्तिभासचुन्नीसुआणुसारेण वुच्छामि ॥१॥
वन्दनीयान् सार्वान् सर्वज्ञान सर्वान्वा ॥१॥ दहतिग अहिगमपणगं, दैदिसि तिहुग्गैह तिहा उ वंदणेया। पणिर्वाय नमुक्कारा, वन्ना सोलर्सयसीयाला + दश त्रिकाणि नैषेधिकीत्रयादिरूपाणि यत्र द्वारे तद्दशत्रिकम् । अभिगमानां चैत्यादिप्रवेशे विधिविशेषाणां पञ्चकमभिगमपञ्चकम् । द्वे मूलबिम्बाद्वामदक्षिणलक्षणे दिशौ क्रमतः स्त्रीपुंसयोर्योग्यतया वन्दनामधिकृत्य वयेते यत्र तद्
1 इतः परम् क--'आदिशब्दाद् गुरुवन्दनापत्याख्यानादिपरिग्रहः' इत्वधिकम् ।।