SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ A पै.वं.भाष्य ॥२५॥ सावचूरि० 54-%ERS55 A उक्तं 'वण्णासोलसयसीयालागसीइसयं तु पया रसगनई संपयाओ' इति अष्टमनवमदशमेति द्वारत्रयं सप्रपञ्चम् ॥४०॥ पण दंडा सक्कत्ययचेयनामसुअॅसिद्धथय इत्यादी इन दो दो पंचें य, अहिगारा पारस कमेण ॥४१॥ | 'इत्थ' इति एषु दण्डकेष्वधिकाराः स्तोतव्यविशेषविषयाः। तत्र प्रणिपातदण्डके २ चैत्यस्तवे १ नामस्तवे २ श्रुतस्तवे २ सिद्धस्तवे ५ अधिकाराः॥४१॥ एतानेव आद्यपदोल्लिङ्गनयाहनमुजे ये अअरिहंलोर्गे सर्व पुक्ख तम सिद्ध जो देवो। उजिं चत्तौ वेयावेञ्चग अहिगारपढमपया ॥४२॥ 'नमुत्थुणं' इति भावार्हद्वन्दनाख्यस्य प्रथमाधिकारस्याचं पदम् । एवमन्यत्रापि ॥४२॥ यत्राधिकारे यत्स्तूयते तदाहपढमहिगारे वंदे,भावजिणे बीअयंमि दवजिणे।इगचेइयठवणजिणे, तइयचउत्थंमि नामजिणे ॥४३॥ तिहुअणठवणजिणे पुण, पंचमए विहरमाणजिण छठे। सत्तमए सुअनाणं, अट्टमए सबसिद्धथुई ॥४४॥ तित्थाहिववीरथुई,नवमे दसमे य उजयंतथई । अट्ठावयाइ इगदिसि, सुदिद्विसुरसमरणाचरिमे॥१५॥ | प्रथमे शक्रस्तवरूपेऽधिकारे वन्दे सद्भूतगुणोत्कीर्तनेन स्तवीमि,भावजिनान् चतुर्विंशदतिशयादिमत्त्वमहदावं प्राप्तान् । द्वितीये 'जे य अईया' इति गाथालक्षणे द्रव्यजिनान् येऽहल्लक्ष्मी प्राप्य सिद्धाः, ये च तस्मिन्नन्यस्मिन् वा भवे तां प्राप्स्यन्ति, न च तदानीं प्राप्तवन्तस्तान् । तथाहि-ये चानन्ता अपिजिना अतीताः सिद्धाः,ये चानन्ता जिना भविष्यन्ति | 1 ख-ग-'एतान्येव' । 2 क-'बीअए उ' । घ-वीयए अ॥ -% 5 ॥२५॥ %लक वि०३
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy