________________
प्र. भाष्य
सावचूरि०
॥६४॥
पयःशाटीत्युच्यते १। बहुतण्डुलसहिते क्षैरेयी २। अल्पतण्डुलसहिते पेया ३ । तण्डुलचूर्णसहिते दुग्धे राधेऽवलेहिका
का ४। अम्बिलेन सहितेन दुग्धाटी ५। अन्ये एतस्याः स्थाने बलहिकामाहुः । एतानि दुग्धविकृतिगतानि विकृतिर्गता 5 एष्विति विकृतिगतानि निर्विकृतिकानीत्यर्थः॥ ३२॥ घृतनिर्विकृतिकानि दधिनिर्विकृतिकानि च पञ्च पश्चाहनिभंजण-वीसंदण-पक्कोसहितरिय-किट्टि-पक्कघयं । दहिए करंब-सिहरिणि-सलवणदहि-घोल-घोलवडा | निर्भञ्जनं पक्वान्नोत्तीर्ण दग्धघृतमित्यर्थः १ । विस्पन्दनं दधितरिकाकणिक्वानिष्पन्नद्रव्यविशेषः सपादलक्षप्रसिद्धम् २। घृतपक्वौषधौपरि तरिकारूपं यत्सर्पिः३। किट्टिका घृतमलः ४। औषधैः पक्कं घृतं सिद्धार्थकामलकादि ५ । दनि करम्भो दधियुक्तकरनिष्पन्नः १ शिखरिणी करमथितखण्डयुक्तदधिनिष्पन्ना २ । लवणकणयुक्तं दधि च मथितं राजिकाखाटकमित्यर्थः ३ । घोलो वस्त्रगलितं दधि ४ । घोलवटकानि घोलयुक्तवटकानि ५॥३३॥ तैलगुडगतानि निर्विकृतिकान्याहतिलकुट्टी निभंजण, पतिल पक्कसहितरियतिलमली।सकर गुलवाणयपाय खंडे अद्धकढिइक्खरसो३४
तिलकुट्टिः। तथा निर्भञ्जनं दग्धं तैलम् २। लाक्षादिद्रव्यपक्वं च तैलम् ३ । तथा तैलपक्वौषधोपरितरिका ४ । तथा तैलमलिका ५ । गुडे शर्करा १। गुलपानीयम् २ । पाकगुडो येन खज्जकादि लिप्यते ३।खण्डा४।अर्धक्कथितेक्षुरसः५॥३४॥
. पक्वान्ननिर्विकृतिकान्याहपूरियतवपूआ बीअ अ तन्नेह तुरियाणाई । गुलहाणी जैललप्पसि, अ पंचमो पुत्तिकयपुओ॥३५॥ | 1 घ-च-बलिहिका' । 2 ख-ग-सिद्धार्थकामलादि' । 'अ-च-'च' नास्ति। 4 अ-क-घ-'पक्कतिल' 15 क-ग-ध-'गुडपानीयम्
॥६४ ॥