SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पै.वं.भाष्य सावचूरिः ॥१७॥ "नवक्खरदृमि दुपय छट्ठी" इत्यन्ये ॥ वर्णाः ६८ नमस्कारे । उक्तं च नवकारपञ्जिकासिद्धचक्रादौ-"पंच पयाणं पणतीसवन्न चूलाइवन्न तित्तीसं । एवं इमो से समप्पइ, फुडमक्खरअठ्ठसठ्ठीए" ॥ १॥ तथा-"सत्त १ पण २ सत्त ३ सत्तय ४ नव ५ अठ्ठय ६ अठ्ठ ७ अहम नव ९ हुँति । इय पय अक्खरसंखा, असहू पूरेइ अडसही" ॥२॥न चैवं चूलायां श्लोकच्छन्दोभङ्ग गाथानामच्छन्दोऽन्तररूपत्वात् अस्याः। तथाष्टौ संपद उपधानविध्यादौ अष्टाध्ययनाद्यात्मकतया प्रत्यध्ययनमेकैकाचाम्लकरणादष्टानामेवाचाम्लानां भणनात्। अथ कथं नवसु पदेष्वष्टौ संपदः? इत्याह-'तत्थ' इति तास्वष्टासु संपत्सु मध्ये क्रमेण सप्त संपदः पदैस्तुल्याः, अष्टमी पुनः संपत्सप्तदशाक्षरप्रमाणा पर्यन्तवर्तिपदद्वयात्मिका च । एवं वा चतुर्थपादस्य पाठः-'नवक्खरदृमि दुपय छट्ठी' अष्टमी संपत् 'पढमं हवइ मंगलं' इति नवाक्षरप्रमाणा । षष्ठी तु 'एसो पंच नमुक्कारो, सबपावप्पणासणो' इति द्विपदमाना षोडशाक्षरेत्यर्थः । उक्तं च-"अंतिमचूलाइ तियं, सोल १४२ नवक्खरा जुरं चेव । जो पढइ भत्तिजुत्तो, सो पावइ सासयं ठाणं" ॥१॥ महानिशीथे तु स्फुटाक्षरं 'हवइ मंगलं' इति भणितं श्रीवज्रस्वामिपादैः। तथा च तत्रैव-"एयं तुजं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स य पिहुभूयाहिं निजुत्तिभासचुन्नीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिजंतं आसि अह अन्नया कालपरिहाणिदोसेणं ताओ निजुत्तिभासचुन्नीओ वुच्छिन्नाओ । इओ य वच्चंतेणं कालसमएणं महिड्डिपत्ते 1घ-च-'पूरेय' । 2 ग-'गाथादारच्छन्दो-13 अ-'जहन्नया' । ख-ग-अहन्नया' । 4 क-च-महड्विपत्ते ॥ ॥१७॥
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy