________________
सावचूरि०
Cॐॐॐ
चै.वं.भाष्य द कालमानमिति । स्तोत्रं सुगमम् ॥ ५८॥
पडिकमणे चेइय जिमण चरम पडिकमण सुअण पडिबोहे। चिइवंदण इयजइणो, सत्तउ वेला अहोरते॥ ॥३२॥
| यतेः सप्तवेला जघन्यतोऽपि चैत्यवन्दना कर्त्तव्यैव । तत्र प्राभातिकप्रतिक्रमणे १, चैत्यगृहे २, एषा च त्रिकालचैत्यवन्दनामध्ये प्रातःसन्ध्याकालवन्दने नोच्यते, यतीनामपि दिवामध्ये त्रिसन्ध्यं चैत्यवन्दनाया उक्तत्वात् । 'जिमण' इति
चैत्यवन्दनां कृत्वा भोक्तव्यम् ३, एषा मध्याहचैत्यवन्दना गण्यते । 'चरिम' इति संवरणप्रत्याख्यानानन्तरं देवान् वन्दते | 8 ४, एषा सायंसन्ध्याचैत्यवन्दना । शेषं स्पष्टम् ॥ ५९॥ पडिकमओ गहिणोविहु, सगवेला पंचवेल इयरस्सा पूआसु तिसंजासु य, होइ तिवेला जहन्नेणं ॥६॥
गृहिणो द्वे द्वयोरावश्यकयोः, द्वे च स्वापावबोधयोः, त्रिकालपूजानन्तरं तिस्रश्चेति सप्त । इतरस्याप्रतिक्रामकस्य द्वे __ I इयं मूलाहताऽवचूरिः अ-ख-ग-च-पुस्तकसंबन्धिनी ज्ञेया । क-घ-पुस्तकयोस्तु 'यतेः अहोरात्रमध्ये सप्त चैत्यवन्दना जघन्य|तोऽपि कार्या एव, अन्यथाऽतिचारः । आधिक्ये मैव दोषः, पर्वादिषु विशेषतो वन्दनाभणनात् । यथा-"अट्ठम्मिचाउद्दसीसुं सव्वाइं चेहयाई सब्बे साहुणो वंदेयव्वा" इति ॥ ५९ ॥ इत्येवंरूपा ॥ 2 इयं ६० तमगाथाया अवचूरिः अ-ख-ग-च-पुस्तकसंबन्धिनी ज्ञेया । क-घ
पुस्तकयोस्तु द्वे प्रतिक्रमणयोः, द्वे खापावबोधयोः, त्रिकालपूजानन्तरं तिस्रः।अपि संभावनेन संभाव्यते ह्येतदन्यथा एकावश्यककरणे षट् । खापादौ द्र अवन्दने पञ्चापि।बहुदेवगृहादौ वाऽधिकापि। इतरस्याप्रतिकामुकस्य द्वे खापावबोधयोः, तिनश्व प्रतिसन्ध्यामिति पञ्च। जघन्येन पूजानन्तरम्
३। चशब्दाथदा पूजा न स्यात्तदापि देवात्रिकालं वन्दनीयाः ॥ १० ॥ इत्थरूपा ॥
SUSALESECONUAESALA