SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सावचूरि० गु.वं.भाष्यंत तत्र पूर्व वन्दनस्य पर्यायशब्दानभिधत्ते-वन्दनम् १ । कुशलकर्मणश्चयनं चितिः, कारणे कार्योपचाराद्रजोहरणायु पधिसंहतिः २। कृतिरवनामादिकरणम् ३ । वन्दनचितिकृतय एव कर्म क्रिया । कर्मशब्दः प्रत्येकं योज्यः । पूजा प्रशस्तमनोवाक्कायचेष्टा, तस्याः कर्म ४ । तथा विनयकर्म ५चेति तद्वन्दनं कर्त्तव्यम् । कस्य वा ११।केन वाऽपि २? कदा वा ३१। कतिकृत्वो वा ४१॥५॥कत्यवनतं तद्वन्दनं कर्त्तव्यम् ५ ? । कतिशिरः ६१ । कतिभिर्वावश्यकैः परिशुद्धम् ७१ कतिदोषविप्रमुक्तं कृतिकर्म ८१ 'कीस' इति किमिति वा ? क्रियते ९॥६॥ अर्थतेषामेव द्वाराणां सविशेषस्वरूपप्रतिपादकं द्वारगाथात्रयं ग्रन्थकृदाहपणनोम पणाहरणा, अजुग्गेपण जुग्गैपण चउ अदाया। चउदाय पणनिसेहा, चउ अणिसेहँटकारणंया ७ आवस्सय मुहैणंतय, तणुपेहपेणीसदोसबैतीसा। छगुण गुरुठेवण दुग्गह दुछवीसखैर गुरुपणीसा ॥८॥ |पय अवन्न छठौणा, छग्गुरुवयेणा असायणतितीसंदुविही दुवीस दारेहिँ चउसया बाणउइ ठाणा ॥९॥ वन्दनस्य पञ्च नामानि वाच्यानीति प्रथमं द्वारम् १। वन्दननाम्नां पञ्चानामपि द्रव्यभावविशेषितानि पञ्चोदाहरणानि वाच्यानीति द्वितीयम् २ । पञ्चाऽयोग्या वन्दनस्य वाच्याः ३ । पञ्च योग्याः ४ । चत्वारोऽदातारो वन्दनस्य वन्दनदापनानहाँ वाच्याः ५। चतुःसंख्या दातारः ६ । पञ्च निषेधा वन्दनस्य वाच्याः, पश्चस्थानेष्वेषु वन्दनं न दातव्यमित्यर्थः। ७। चत्वारोऽनिषेधास्तेष्ववसरेषु वन्दनं दातव्यमित्यर्थः ८ । अष्ट वन्दनककारणानि वाच्यानि ९॥७॥ पञ्चविंशत्याव-12 1घ-च-'ऽपि' इति नास्ति । ख-'दारा वंदणि चउबाणउ अ ठाणा' इति । अ-क-'बाणउई। 4 क-घ-'एषु' इति नास्ति ॥ SINESSPARISM
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy