SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ गु-वं भाष्य श्यकानि क्न्दने कर्तव्यानि १० । पञ्चविंशतिमुखानन्तकप्रेक्षा वाच्या, मुखानन्तकशब्देन मुखवस्त्रिकोच्यते ११ । तनु- सावचूरि० प्रेक्षाः शरीरप्रतिलेखनाः २५ वाच्याः १२। द्वात्रिंशद्वन्दनकदोपः कथनीयाः १३ । वन्दनकदाने षड् गुणा भवन्तीति ॥ ३८ ॥ वाच्यम् १४ । गुर्वभावे गुरुस्खापनास्वरूपं वाच्यम् १५ । गुरोविविधोऽवग्रहो वायः १६ । वन्दनसूत्रे २२६ अक्षराणि, तत्र २५ गुरुणीति द्वारम् १७ ॥८॥पदानि ५८ वन्दनकसूत्रे भवन्ति १८ । षट् स्थानानि अधिकारा क्न्दनके भवन्ति ४१९ । षड् गुरुवचनानि शिष्यप्रश्नोत्तररूपाणि वाच्यानि २०॥ त्रयस्त्रिंशद्गुर्वाशातना वाच्याः २१ । रात्रिकदैवसिकविषयो लाद्विधा वन्दनकदानविधिर्वाच्यः २२ । इति २२ मुख्यद्वारैः कृत्वाऽवान्तरद्वाराणि ४९२ भवन्ति । तानि च प्रथमे द्वारे द्वितीये ५, तृतीये ५, तुर्ये ५, पञ्चमे चत्वारि, षष्ठेऽपि चत्वारि इत्यादिगणनया मीलनीयानि ॥९॥ तत्र प्रथमं वन्दननामरूपं द्वारमाहवंदणेयं चिइकैम्मं, किइकैम्मं पूअर्केम्म विणयकम्म। गुरुवंदण पणनामा, दवे भावे दुहोहेण ॥१०॥ । वन्दनकं १, चितिकर्म २, कृतिकर्म ३, पूजाकर्म ४, विनयकर्म ५'चेत्येवंरूपाणि गुरुवन्दनस्य पञ्च नामानि भवन्तीति | योज्यते । तानि च द्रव्यभावावधिकृत्य 'ओपेन' सामान्येन द्विधा भवन्ति । द्रव्यतो वन्दनं भावतो वन्दनम्, द्रव्यतश्चितिकर्म भावतश्चितिकर्मेत्यादि ॥ १०॥ अथद्वितीयमुदाहरणद्वारमाह G ॥३८॥ सीयलय खुड्डेए वीरकन्ह सेवगैदु पालऐं संबे । पंचेए दिहता, किहकम्मे दबभावेहिं ॥ ११॥ 1 क-घ-'द्वाविंशतिमुख्यद्वारैः । 2 ख-विणयकम'। 3-घ-'चेति ॥ ***GUARANASIASHAUX
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy