SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सावचूरि० चै.वं.भाष्य एताश्च एवमर्थाधिकाराभिधायिन्या अस्या गाथातो व्याख्याता:| अब्भुवेगमो निमित्तं, ओहेयरहेउ संगैहे पंच । जीवविराहणपडिकर्मणभेयओ तिन्नि चूलाए ॥३३॥ ॥२०॥ शक्रस्तवसंपदां पदसंख्यामाद्यपदानि चाहदु-ति-चउ-पण-पण-पण-दु-चउ-ति-पय सक्कथयसंपयाइपया। नर्मु आइंग पुरिसो लोएँ अभय धम्म पGिण सेवं ॥ ३४ ॥ ___ 'नमु' इति सूचिताद्यपदा 'नमुत्थुणं अरिहंताणं १ भगवंताणं २' इति पदद्वयमाना, एवंविधा एव भगवन्तो विवेकिनां स्तोतव्या इति स्तोतव्यसंपत् १ । अस्या एव 'आइगराणं' इत्यादिपदत्रयमाना हेतुसंपत् २ । आद्याय एव 'पुरि सुत्तमाणं' इत्यादिपदचतुष्कमाना हेतुविशेषसंपत् ३ । आद्याया एव 'लोगुत्तमाणं' इत्यादिपञ्चपदमाना सामान्येनोपयोग18 संपत् ४ । उपयोगसंपद एव 'अभयदयाणं' इत्यादिपदपश्चकमानाऽभयदानादिभ्यो यथोक्कोपयोगसिद्धेहे तुसंपत् ५। आद्याया एव 'धम्मदयाणं' इत्यादिपदपञ्चकमाना विशेषोपयोगसंपत् ६ । आद्याया एव 'अप्पडिहय' इत्यादिपदद्वयमाना सकारणा स्वरूपसंपत् ७ । 'जिणाणं जावयाणं' इत्यादिपदचतुष्कमाना स्वतुल्यपरफलकर्तृत्वसंपत् ८ । 'सबन्नूर्ण' इत्यादिपदत्रिकमिता 'जियभयाणं' इतिपर्यन्ता सिद्धावस्थामाश्रित्य संपत् ९ । यद्भाष्ये-"सबन्नुयाइ पढमो, बीओ सिवमयलमाइ आलावो । तइओ नमो जिणाणं, जियब्भयाणंति निदिहो"॥१॥ एवं च-३३ आलापकप्रमाणोऽयम् ॥३४॥ - 1 क-प्र-'त्रयस्त्रिंशदालापकप्रमाणोऽयम्' ॥ SMSSASSOSALAMA
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy