________________
सावरि०
गु.वं.भाष्यं विसंस्थुलं वन्दते ५। 'अर्श' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते । अथवा कल्पचोलपट्टादावुपकरणे हस्ते वा ॥४६॥
18| गुरुं गृहीत्वोपवेश्य वन्दनकं ददाति ६ । 'कच्छभरिंगिय' कच्छपवत् रिङ्गन वन्दते ७। 'मत्स्योद्वत्त' एक वन्दित्वा
मत्स्यवत् दुतं द्वितीयं साधु द्वितीयपार्थेन एकावर्तेन वन्दते परावर्तमानः ८ 'मनसा प्रदुष्टं वन्धो होनः केनचिद्गुणेन तमेव चमनसि कृत्वा सासूयो वन्दते ९॥ २३ ॥ 'वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याऽधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुकरद्वयान्तः कृत्वा वन्दते १० । 'भयंत' इति भजमानं वन्दते भजत्ययं मम भजिष्यति वेति बुद्ध्या ११॥ भय' इति भयेन वन्दते मां गच्छादिभ्यो निर्धारयिष्यतीति १२ । 'गौरव' इति गौरवनिमित्तं विदन्तु मां यथा सामाचारीकुशलोऽयमिति १३ । 'मित्त' इति मैत्रीनिमित्तं वन्दते १४। 'कारणा' इति ज्ञानादिव्यतिरिक्त कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीत्यादि १५ । 'स्तैन्यं' परेभ्य आत्मानं गृहयन् स्तेन इव वन्दते, मा मे लाघवं भविष्यति १६ । 'प्रत्यनीक' आहारादिकाले वन्दते १७ । 'रुष्टं' क्रोधाध्मातो वन्दते क्रोधाध्मातं वा १८ । 'तर्जित' न कुप्यसि न प्रसीदसि काठशिव इवेत्यादि तर्जयन् अङ्गुल्यादिभिर्वा तर्जयन् वन्दते १९ । 'श' शाठ्येन विश्रम्भार्थ वन्दते ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दते २० । 'हीलितं' हे गणिवाचक ? किं भवता वन्दितेन ? इत्यादि हीलयित्वा वन्दते २१ । 'विप-| लिकुञ्चितं' अर्धवन्दित एव देशादिकथाः करोति २२ ॥ २४ ॥ 'दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते २३ । 'शृङ्ग ___ 1 अ-क-ख-पुस्तकेषु 'अथवा' इत्यत आरभ्य 'ददाति' इत्यन्तं नास्ति । 2 क-घ-रिबन्। 8 'बहुलमिटू' इति एकेषां मतेनात्र भजेरपीट् । 4 क-घ-'मां' 15 क-च-'दास्यतीति।
॥४६॥
का