SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्र. भाष्य सावचूरि० ॥ ५५॥ प्रन्थि न च्छोटयामि, यावद्हं न प्रविशामि, यावत्स्वेदो न शुष्यति, यावद्वा एतावन्त उच्छासाः, पानीयमञ्चिकायां वा यावदेतावन्तः स्तिबुका बिन्दवः, यावदेष दीपो ज्वलति, तावदहं न भोक्ष्य इत्यर्थः । एवं त्रयोदश प्रकारा भवन्ति । द्वितीये स्थाने निविगइयं १ विगईओ २ आयंबिलं ३ पञ्चक्खामि' इति प्रकारत्रयम् । तृतीय स्थाने व्याशनं १ एकाशनं २ एकस्थानादि ३ च प्रत्याख्यामीति त्रयःप्रकाराः।चतुर्थे पञ्चमे चप्रागुक्त एकैक एव प्रकारः॥७॥उपवासविषयं विधिमाह६ पढमंमि चउत्थाई, तेरस बीयंमि तईय पाणस्स । देसवगासं तुरिए, चरिमे जह संभवं नेयं ॥ ८॥ प्रथमस्थाने 'चउत्थभत्तं छहभत्तं अभत्तहुँ पञ्चक्खामि' इत्यादि यावत् 'चउत्तीसमभत्तं अभत्तट्ठ पञ्चक्खामि' इत्यादि। द्वितीयस्थाने 'पाणहार नमुकारसहियं' इत्यादिप्रागुक्ता एव १३ प्रकाराः। तृतीये 'पाणस्स' इति । चतुर्थे 'देसावगासियं' इत्यादि । चरिमे तु 'दिवसचरिमं पञ्चक्खामि दुविहं १ तिविहं २ चउधिहपि ३ आहार' इति प्रकारत्रयं ज्ञेयं यथासंभवमिति । कृतद्विविधाहारप्रत्याख्यानस्य 'दुविहं' इति । त्रिविधाहारप्रत्याख्यानिनः 'तिविहं'। चतुर्विधाहारप्रत्याख्यानिनः 'चउबिह' इति ॥८॥ तह मज्झपञ्चखाणेसुन पिहु सूरुग्गयाइ वोसिरइ। करणविही उन भन्नइ, जहावसीआइ बियछंदे ॥९॥ तथेति विधिविशेषोपदर्शने । मध्यप्रत्याख्यानेषु 'विगईओ एगासणं' इत्यादिषु न पृथक् पृथक् 'सूरे उग्गए' इत्यादि 1 ख-ा-यावद्वा गृ-12 अ-क-'तईय'। ख-'यावत्' इत्यत आरभ्य 'इत्यादि' इत्यन्तं नास्ति । 4 च-'त्रिविधाहारकर्तुः। 5च-'चतुर्विघाहारकर्तुः' इति । 6 अ-घ-'सूरुगयाइ' । ॥५५॥
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy