________________
चै.वं.भाष्य
यो धर्मानुविद्धाश्चिन्ता "उपाधिर्धर्मचिन्तनम्" इति वचनात् । न पुनः सावधैहिकप्रयोजनादिविषयाः। तैर्विशुद्धमक-18
सावचूरि० ललितमिति । महितं पूजितं आकाशितं वा । अथवा देवेन्द्रसूरिनामान आचार्या विन्दा विचारका 'विंदिप विचारणे' इति वचनात् । विधिस्वरूपज्ञापका इत्यर्थः । यत्र तद्देवेन्द्रविन्दम् । मया तु भाष्यतया प्रदर्शितं न पुनर्नूतनं कृतमिति भावः । एतावता स्वनामापि ज्ञापितम् । कथं दर्शितम् । इत्याह-अधिकं कं ज्ञानं तेन अधिकं, यथा स्वबोधानुमानेना-18 |धिगतं तथोपनिबध्य दर्शितमित्यर्थः॥ ६३॥ ॥ इति चैत्यवन्दनकभाष्यावचूरिः समाप्ता॥१॥ . 1घ-कृतमित्यर्थः । 2 अ-क-'श्रीज्ञानसागरसूरिकृता' इत्यधिकमुपलभ्यते, परमन्यपुस्तकेष्वभावान्नादृतम् ॥
AARREARSA%ARAL
Heasolvelsolvolcolbelsolvokoisolcololonisolvoisosolvoicolbolwelboisolvoicolvoanlobleelcolonleolothes
op९:००
॥३४॥
समाप्तमिदं सावचूरिकं प्रथमं चैत्यवन्दनभाष्यम् ॥
PROMOGYPHOSTESTOSDNESDMD505DRDOIERemogeyeyesengesoryesosesyeGyanD0GDYO