SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चै.वं.भाष्य यो धर्मानुविद्धाश्चिन्ता "उपाधिर्धर्मचिन्तनम्" इति वचनात् । न पुनः सावधैहिकप्रयोजनादिविषयाः। तैर्विशुद्धमक-18 सावचूरि० ललितमिति । महितं पूजितं आकाशितं वा । अथवा देवेन्द्रसूरिनामान आचार्या विन्दा विचारका 'विंदिप विचारणे' इति वचनात् । विधिस्वरूपज्ञापका इत्यर्थः । यत्र तद्देवेन्द्रविन्दम् । मया तु भाष्यतया प्रदर्शितं न पुनर्नूतनं कृतमिति भावः । एतावता स्वनामापि ज्ञापितम् । कथं दर्शितम् । इत्याह-अधिकं कं ज्ञानं तेन अधिकं, यथा स्वबोधानुमानेना-18 |धिगतं तथोपनिबध्य दर्शितमित्यर्थः॥ ६३॥ ॥ इति चैत्यवन्दनकभाष्यावचूरिः समाप्ता॥१॥ . 1घ-कृतमित्यर्थः । 2 अ-क-'श्रीज्ञानसागरसूरिकृता' इत्यधिकमुपलभ्यते, परमन्यपुस्तकेष्वभावान्नादृतम् ॥ AARREARSA%ARAL Heasolvelsolvolcolbelsolvokoisolcololonisolvoisosolvoicolbolwelboisolvoicolvoanlobleelcolonleolothes op९:०० ॥३४॥ समाप्तमिदं सावचूरिकं प्रथमं चैत्यवन्दनभाष्यम् ॥ PROMOGYPHOSTESTOSDNESDMD505DRDOIERemogeyeyesengesoryesosesyeGyanD0GDYO
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy