Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्र.भाये
॥ ५९॥
SEARCHASEASESSIS
अथ ग्रन्थकृदेवाकारानामत एवाह
सावचूरि० अन्न सह दुनमुकारे, अन्न सह प्पच्छ दिस यसाहुसवापोरिसि छ सडपोरिसि,पुरिमढे सत्त समहतरा१८81 अन्न सहस्सागारि अ, आउंटण गुरु अपारि मह सवाएगबियासणिअहउ,सगइगठाणे अउंट विणा१९॥ अन्नस्संह लेवा गिह,उक्खित्त पडुच्च पारिमह सब। विगई निविगए नव, पडुच्च विणुअंबिले अट्ठ ॥२०॥ अन्न सह पारि मह सव्व पंच खमणे छ पाणिलेवाई। चउ चरिमंगुहाईभिग्गहि अन्न सह मह सब ॥२१॥ | एताश्चतस्रोऽपि गाथाः प्रायो व्याख्यातार्थाः॥१८॥१९॥२०॥२१॥ द्रवाद्रवविकृतिस्वरूपमाहदुद्ध-मई-मजे-तिल्लं,चउरो दवविगइ चउर पिंडदवा। घय-गुल-देहियं पिसिय,मक्खण-पक्कैन्न दो पिंडा२२ । | दुग्धमधुमद्यतैलानि चतस्रो द्रवविकृतयः । घृतगुडदधिपिशितानि चतन्नः पिण्डद्रवोभयरूपा अपि भवन्ति । बक्षणप-* क्वान्नरूपे द्वे विकृती पिण्डरूपे एव भवतः ॥ २२ ॥ पोरिसि-सङ्क-अवर्ल्ड,दुभत्त-निविगइपोरिसाइसमा। अंगुठ-मुष्टि-गंठी, सचित्तदवाइभिग्गहियं ॥ २३ ॥ ' सार्द्धपौरुष्यपरार्धव्याशनकादीनि आकारसंख्यया सूत्रेऽनुक्तान्यपि संप्रदायागतत्वात् युक्तियुक्तत्वाच्च पौरुषीपूर्वाधै____ 1 अ-क-घ-'नमुक्कारे'। क-ख-'सव्वा' । क-ख-घ-'ओ'। 4 अ-क-ख-घ-'आउट' एव । परं प्रत्यन्तरे 'अउंट लभ्यते । 5 घ-'सह' । क-'सव्वे' । ख-सव्वं' 17 अ-क-सव्वे' । क-पोरसीइ समा' ।ख-पोरसाइसम'।घ-'पोरिसाइसमं ॥
जतिल्लं,चउरो दवावगाथा ॥ १८ ॥ १९ ॥ २०॥ महाभिग्गहि अन्न सह मह
रूपे एव भवतः ॥ धृतगुडदधिपिशिताल देहियं पिसियमस्वरूपमाह

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72