Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 60
________________ प्र. भाष्यं| काशनकविकृतिप्रत्याख्यानवज्ज्ञेयानि । अङ्गुष्ठमुष्टिग्रन्थिसहितादि सचित्तद्रव्यरसनियमादिप्रत्याख्यानं चाभिग्रहिकप्रत्या-सावचूरि० ४ख्यानमुच्यते ॥ २३ ॥ अथ पूर्वोक्तानामाकाराणामर्थमाह॥ ६०॥ विस्सरणमणीभोगो सहसौगारो सयं मुहपवेसोपच्छन्नकाल मेहाइ दिसिविवजासु दिसिमोहो ॥२४॥ साहुयण उग्घाडापोरिसि तणुसुत्थया साहित्ति । संघाइकज महतर, गिहत्थबंदाइ सागारी ॥२५॥ आउंटणमंगाणं गुरुपाहुणसाहु गुरुअंभुटाणं । परिठावण विहिगहिए, जईण पावरणि कडिपैट्टो ॥२६॥ खरडियलूहियडोवाइ लेवे संसैंड डुच्चमंडाई । उक्खित्तै पिंडविगईण मैक्खियं अंगुलीहिँ मणा ॥२७॥|| लेवाडं आयामाइ इयर सोवीरमच्छेमुसिणजलं। धोयण बहुँल सैसित्थं, उस्सेमइ इयर सिस्थविणा ॥२८॥18 - 'अन्नत्थणाभोगेणं' इत्यादि । अन्यत्रानाभोगादनाभोगं वर्जयित्वेत्यर्थः । अन्यत्रेति पदं सर्वाकारेषु लगनीयम् । अत्रा नाभोगो विस्मरणमुच्यते, विस्मृत्या किमपि मुखे प्रक्षिप्तं प्रत्याख्यानस्मरणे शीघ्रं मुखात्तत्त्यज्यते, एतावता न प्रत्याख्या|नभनः इत्यर्थः १। सहसाकारोऽतिप्रवृत्तयोगानिवतनं, यथा दध्यादि मनतां उत्रेटकः स्वयं मुखे प्रविशतीत्यादिरूपः २। 'पच्छन्नता च' कालस्य यदा मेघेन आदिशब्दाद्रजसा गिरिणा वान्तरितत्वात्सूरो न दृश्यते, तत्र पौरुष्यादि पूर्ण ज्ञात्वा' |॥६०॥ तस्मिन्नपूर्णेऽपि भुञ्जानस्य न भङ्गः । ज्ञाते त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत्प्रत्याख्यानं पौरुष्यादि न पूर्यते, पूणे तु 1 अ-घ-पावरण ॥ ASHAKARE

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72