Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सावचूरि०
गु.वं.भाष्य माय पिय जिहभाया, ओमवि तहेव सवरायणिए। किइकम्म न कारिजा, चउ समणाई कुणंति पुणो। ॥४२॥
दा माता १, तथा पिता २, उपलक्षणात्पितामहादिपरिग्रहः । ज्येष्ठभ्राता । अवमा वयःप्रभृतिभिर्लघवोऽपि ये सर्वे
पर्यायज्येष्ठा रक्षाधिकाः ४ । एतान् चतुरोऽपि कृतिकर्म न कारयेत् । आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत् । सागारिकेषु पश्यत्सु यतनया कारयेत् । एष प्रबजितानां विधिः। गृहस्थानां तु कारयेत् । तुर्यगाथापादेन चतुर्वन्दनकदायकरूपं पष्ठं द्वारमाह-'च' चत्वारः श्रमणादयः साधुसाध्वीश्रावकश्राविकारूपा यथार्ह कृतिकर्म कुर्वन्ति ॥ १४ ॥
पश्चस्थानबन्दनदाननिषेधरूपं सप्तमं द्वारमाहविक्खित्त पेराहते, पैमते मा कयाइ बंदिजा। आहारं नीहार, कुणमाणे काउकामे य॥१५॥
व्याक्षिप्तं धर्मकथादिना १। पराङ्मुखम् २ । प्रमत्तं क्रोधादिप्रमादेन ३ । तथा आहारं कुर्वाणं कर्तुकामं वा ४ । नीहारं कुर्वाणं कर्तुकाम वा ५। गुरुं मा कदापि वन्त । एतेषु पञ्चस्ववसरेषु गुरोर्वन्दनं न दातव्यमित्यर्थः ॥ १५ ॥
चतुरमिषेधरूपमष्टमद्वारमाहपसंते आसणस्थे अ, उसंते उवहिए। अणुनवित्तु मेहावी, किइकम्मं पउंजई ॥ १६ ॥ प्रशान्त व्याक्षेपरहितम् १। आसनस्थं निषद्यागतम् २ उपशान्तं क्रोधादिरहितम् ३ । उपस्थितं छन्देनेत्याधभिधानेन प्रत्युद्यतम् ४ । एवंभूतं सन्तं गुरुमनुज्ञाप्य शिष्यो मेधावी बुद्धिमान् कृतिकर्म प्रेयुनक्ति कुरुते ॥१६॥
1घ-च-'ये पर्यायज्येष्ठास्ते सर्वेऽपि र-12 ख-गृहस्थास्तु' इति । क-घ-'क्रोधादिना प्र-14'प्रयुङ्के' इति भवेत् ॥
SORGULAYICISI
॥४२॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72