Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 45
________________ गु.वं.भाष्याला कार्या एवं १८॥ इति मुखवस्त्रिकाप्रतिलेखनाः २५ भवन्ति ॥२०॥ अथ तनुप्रेक्षारूपं द्वादशं द्वारम् सावचूरि० पायाहिणेण तिय तिय, वामेयरबाइसीसमुहहियए।अंसुड्डाहोपिट्टे, चउ छप्पय देह पणवीसा ॥२१॥ ॥४५॥ ___ वामदक्षिणबाह्वोस्तथा शीर्षे मुखे हृदये च प्रदक्षिणया त्रिकं त्रिक प्रतिलेखनानां भवति । वामदक्षिणस्कन्धोर्ध्वाधःपृष्ठे चतस्रः । षट् च पदद्वये प्रदक्षिणया । एवं देहप्रेक्षा २५ भवन्ति ॥२१॥ आवस्सएसु जह जह, कुणइ पयत्तं अहीणमइरि।तिविहकरणोवउत्तो, तह तह से निजरा होड ॥२२॥ 8. आवश्यकेषु पूर्वोक्तेषु उपलक्षणात् मुखपोतदेहप्रतिलेखनादिषु च यथा यथा त्रिविधकरणमनोवचःकायैरुपयुक्तोऽहीना-15 तिरिक्तविषयं प्रयतं कुरुते, तथा तथा 'से' तस्य बहुबहुतरतमा निर्जरा भवति ॥२२॥अथ ३२ दोषरूपं त्रयोदशं द्वारम् - दोस अणाढिय थैड्डिय पविद्ध परिपिडियं च टोलेंगई। अंकुस कॅच्छभरिंगि यमच्छवत्तं मणपउढें ॥२३॥ वेईअबद्ध भयंत, भेय गौरव मित्त कोरणा तिनं। पंडणीय ट्टतजिय सैढ हीलिय विपलिंउंचिययं ॥२४॥ ६ दिट्टमदिट्ठ सिंमें कैर तम्मोअणे अलिद्धणालिद्धं। ॐणं उत्तरचूलिअ मुंअं ढढेर चुडैलियं च ॥२५॥ | 'अनादृतं' अनादरं संभ्रमरहितं वन्दते १ । 'स्तब्धं जात्यादिस्तब्धो वन्दते २। 'पविद्ध' वन्दनं दददेव नश्यति । 'परिपि-IM॥ ४५ ॥ ण्डितं' प्रभूतान एकवन्दनेन वन्दते। आवर्तान् व्यञ्जनाभिलापान्वा व्यवच्छिन्नान् अकुर्वन् । 'टोलगति' तिडवदुत्मृत्योत्नुत्य 1 क-घ-'बहुतमा' । च-'बहुतरतमा' इत्यपि । 2 क-घ-'विपलियंचिययं । 3 क-घ-पुस्तकयोस्तु 'प्रभूतवन्द्यानां युगपद्वन्दनं संपि[ण्डितकरचरणस्य वा अव्यक्तवर्णोच्चारतो वा ४' इत्थंरूपावचूरिः॥ KAASAHARISHISHARXHOSA*

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72