Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 43
________________ गु-वं भाष्य अष्टकारणरूपं नवमद्वारमाह सावचूरि० पेडिकमणे सेन्झाए, काउस्तग्गावराहपाहुणए। आलोअणसंवरणे, उत्तमअहे य वंदणयं ॥ १७ ॥ ॥४३॥ प्रतिक्रमणे सामान्यतो वन्दनं स्यात् । तथा स्वाध्याये वाचनादिक्षणे २। कायोत्सर्गे यो विकृतिपरिभोगायाचाम्लविसर्जनार्थ क्रियते ३ । अपराधे गुरुविनयलहनरूपे यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४। प्राघू. के ज्येष्ठे समागते ५ तथा आलोचनायो विहारापराधभेदमिनायाम् ६ । संवरण भुक्ते प्रत्याख्यान तत्र, अथवा अभ-द दकार्थ गृहृतः संवरणं तस्मिन् । उत्तमार्थे चानशनसंलेखनायाम् ८॥ वन्दनं कर्तव्यं भवति ॥ १७n अथ पञ्चविंशत्यावश्यकरूपं दशम द्वारमाहदोवणयमहाजायं,आवत्ता पार चउसिर तिगुत्तं दुपवेसिगनिक्खमणं, पणवीसावसय किडकम्मे ॥१८॥ ता द्वे अवनते यस्मिन् तत् व्यवनतम् , यदी प्रथममेव 'इच्छामि खमासमणो वैदिउ जावणिजाए निसीहियाए' इति उक्त्वा | छन्दोऽनुज्ञापनायावनतम् १। द्वितीयमपि तथैव २। यथाजातं रजोहरणचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एष बन्दते, तदव्यतिरेकाच्च यथाजातम् ३ । द्वादशावर्ताः सूत्राभिधानगर्भाः कायव्यापारविशेषाद 1क-ध-वाचनादिलक्षणे' | 2 ग-घ-'यद्वा' । ३ इत आरभ्य 'चतुः' इति यावत् क-च-पुस्तकयोमध्ये तु 'यतो जन्म द्विधा प्रसवो ॥४३॥ अतग्रहणं च । व्रतग्रहणे चोलपट्टरजोहरणमुखवत्रिकापरिकरः स्यात् ।। द्वादशावर्ता हस्तन्यासरूपाः । यथाविधि उपविष्टः साध्वादिरनुदात्तखरेणाकारोचारणसमकालं कराभ्यां गुरुपादान् संस्पृश्योदावखरेण होकारोच्चारणसमकालं खमालं स्पृशतीत्येको ह्यावरः । एवं कार्य

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72