Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
__गु-वंभाष्यं । पुरओ पैक्खासैन्ने, गंता चिट्टण निसीअणायमणे। आलोअण पंडिसुणणे, पुवालवणे प औलोए॥३५॥ सावचूरि०
तह उँवदंस निमंतण, खद्धार्ययणे तहापडिसुणणे।खद्धत्तिों तत्थगैए, कि तुम तोय नो सुमणे ३६॥ || ॥५०॥ 15नो सैरसि कहं छित्ता, परिसंभित्ता अणुट्टियाइ केहे । संथारपायर्घटण, चिच्छे समासणे आवि॥ ३७॥
पुरतोऽग्रतो गन्ताशातनावानेव १। पक्षाभ्यामप्यासन्ने गन्ता २ । पृष्ठतोऽप्यासन्ने गन्ता ३ । एवं स्थाने, कायोसगांदिकरणे ३, निषीदनेऽपि ३; एवम् ९ । बहिभूगमने प्रथममाचमनं करोति १० । गमनागमनयोः प्रथममालोचयति ११ । रात्रौ विकाले वा कः सुप्तः ? को वा जागर्ति? इत्यादि गुरौ वदति जाग्रदपि वचोऽप्रतिश्रोता स्यात् १२ । कश्चिदालाप्यं पूर्वमालापयति १३ । अशनादि पूर्व शैक्षस्यालोच्य पश्चाद्रनाधिकस्यालोचयति १४ ॥३५॥ एवमुपदर्शयति १॥ निमन्त्रयति १६ । 'खद्ध' इति रत्नाधिकमनापृच्छय स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते १७ । 'आदियणे' इति रत्नाधिकेन सार्धं भुञ्जानः स्निग्धादि खादति १८ । रत्नाधिकस्य व्याहरतो न प्रतिशृणोति १९ । 'खद्धत्ति य' इति रत्नाधिक प्रति खरकर्कशनिष्ठुरं वक्ति २० । वादितस्तत्र गत एवोल्लापं दत्ते २१ । किमिति वक्ति २२ । त्वमिति वक्ति २३ । वजातेन वचनेन गुरुं प्रतिहन्ता स्यात् २४ । रत्नाधिकस्य कथां कथयतो नो सुमनाः स्यात् २५ ॥ ३६ ॥ नो स्मरसीति वक्ति २६ । कथामाच्छेत्ता स्यात् २७ । परिषदं भेत्ता २८ । अनुत्थितायां पर्षदि तामेव कथां सविशेष कथयिता २९ । शय्यासंस्तारकादिपादाभ्यां संघट्टयति ३० । तत्र स्थाता ३१ । उच्चासने स्थानादि करोति १२। एवं समासनेऽपि ३३ ॥३७॥ 1 क-घ-च-'किञ्चि-12 अ-'आययणे' । 3 क-कथयते' घ-च-'कथयति' । 4 क-च-'घट्टयति' ।।
AAAAAESRESEARCASCAN

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72