Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 52
________________ प्र. भाष्य सावचूरि० ॥५२॥ SACROSAGAR ॥ श्रीमद्देवेन्द्रसूरीन्द्रसंहब्धं प्रत्याख्यानभाष्यम् ॥ (श्रीसोमसुन्दरसूरिविरचितावचूरिभूषितम् ) अथ प्रत्याख्यानभाष्ये प्रथमं द्वारगाथामाहदस पञ्चखाण चढविहि आहौर दुवीसँगार अदुरुत्ता। दस विगइ तीस विगईगय दुह भंगा छ सुद्धि फेलं॥15 दश प्रत्याख्यानानि प्रथमद्वारे वाच्यानि १ । ततः प्रत्याख्यानकरणे चत्वारो विधयो वाच्याः २ । आहारस्वरूपं वाच्यम् ३ । द्वाविंशत्याकारा अद्विरुक्ता अपुनरुक्ताः कथनीयाः ४ । दश विकृतयः ५ । त्रिंशद्विकृतिगतानि निर्विकृतिकानि वाच्यानि ६ । द्विधा प्रकारद्वयेन प्रत्याख्यानभङ्गा वाच्याः ७ षटू प्रत्याख्यानशुद्धयो वाच्याः ८। द्विधा इहपरलोकाश्रितं प्रत्याख्यानफलं च वाच्यम् ९। एवं नव द्वाराणि ॥१॥ तत्राद्यद्वारमाह अांगयमईकंतं, कोडीसहियं नियंटि अणेगारं। सागार निरवसेसं, परिर्माणकडं सके अंद्धा ॥२॥ PI अनागतकरणादनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणम् १ । एवमतिका न्तकरणादतिक्रान्तम् ।कोटीभ्यां सहितं कोटीसहितं, मिलितोभयप्रत्याख्यानकोटिचतुर्थादेश्चतुथोदिकरणम् ३ । नियन्त्रित प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायसद्भावेऽपि नियमतः कर्तव्यम् । इदं चतुर्दशपूर्वधरजिनकल्पिककाले प्रथमसंहनने स्थविरा 1 अ-क-घ-कोटीसहितं' इति नास्ति । 2 'इदं' इत्यत आरभ्य 'व्यवच्छिन्नम्' इत्यन्तवर्तिपाठः ख-ग-पुस्तकयोस्तु 'अनाकारम् ६ इत्यस्यानन्तरं लिखितोऽस्ति, घ-सर्वथा नास्ति । 3 अ-क-प्रथमसंहनने' इति नास्ति । ACCIRCCCCCARE ॥५२॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72