Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
गु.वं.भाष्य ॥५१॥
SACROSASSASSUOLISUUSASHARA
.. अथ प्रतिक्रमणकरणादिपर्याप्त्यभावे प्रातः सायं च वन्दनं दातव्यं, इति द्वाविंशे द्वारे द्विधा तद्विधिरुच्यते- सावरि० इरिया कुसुमिणुसग्गो, चिइवंदण पुत्ति वंदणालोयं। वंदण खामण वंदण,संवर चउ छोभ दुसज्झाओ३८|| इरिया चिइवंदण पुत्ति वंदण चरिमवंदणालोयं।वंदण खामण चउ छोभ दिवसुस्सग्गो दुसज्झाओ॥३९॥ - ईर्यापथिकी प्रथम प्रतिक्रम्यते । तदनु 'कुसुमिण' इत्यादिकायोत्सर्गः। ततश्चैत्यवन्दना। ततः पुत्ति' इति मुखवस्त्रिका प्रतिलेख्या।ततो वन्दनम्।आलोचनम्। पुनर्वन्दनम्।क्षामणम् ।पुनर्वन्दनम्। संवर' इति प्रत्याख्यानम्। चउछोभ' इति 'भगवनु'४इत्यादीनि ४ क्षमाश्रमणानि। ततः 'सज्झाय संदिसावउं सज्झाय कर' इति क्षमाश्रमणद्वयम् । इति प्रातस्त्यवन्दनविधिः ॥३८॥ प्रथममीयोपथिकीप्रतिक्रमणम् । ततश्चैत्यवन्दना । क्षमाश्रमणपूर्व मुखवस्त्रिकाप्रतिलेखनम् । वन्दनम् । दिवसचरिममिति प्रत्याख्यानम्। ततो वन्दनम्। आलोचनम्। वन्दनम् । क्षामणं च। भगवनु' इत्यादि ४ छोभवन्दनानि । ततो 'देवसिअपायच्छित्त' इति कायोत्सर्गः। ततः 'सज्झाय संदिसावर्ड सज्झाय कर' इति २क्षमाश्रमणे । अयं सान्ध्यवन्दनकविधिः॥ ३९॥ | एयं किइकम्मविहि, जुजंता चरणकरणमाउत्ता। साहू खवंति कम्म, अणेगभवसंचिअमणंतं ॥ ४०॥
॥५१॥ अप्पमइभवबोहत्य भासियं विवरियं च जमिह मए। सोहंतु गियत्था, अणभिनिवेसी अमच्छरिणो ४१॥
॥ इति समाप्तमिदं द्वितीयं गुरुवन्दनकभाष्यम् ॥ 'एयं' इति । 'अप्पमई' इति । सुगमे ॥४०॥४१॥ इति वन्दनकभाष्यावचूर्णिः श्रीआवश्यकवृत्तितः कृता संक्षिप्ता ॥
COM

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72