Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 48
________________ गु.वं.भाष्य ॥४८॥ 8 गुरुगुणजुत्तं तु गुरुं, ठाविज्जा अहव तत्थ अक्खाई। अहवानाणाइतिअं.ठविज सक्खं गुरुअभावे ॥२८॥ सावचूरि० गुरुगुणाः षट्त्रिंशत्, तैयुक्तं गुरुं स्थापयेत् । अथवाऽक्षादीन् स्थापयेत्। अथवा ज्ञानादित्रयं तदुपकरणादि स्थापयेत् । साक्षाद्र्वभावे ॥२८॥ अथाक्षादीनेवाहअक्खे वराडए वा, कहे पुत्थे अ चित्तकम्मे अं। सब्भावमसब्भावं, गुरुठवणा इत्तरावकहा ॥ २९॥ _ 'अक्षा' प्रतीताः । 'वराटकाः' कपर्दाः । तथा 'काष्ठं' दण्डिकादि । 'पुस्तं' लेप्यादि कर्म, चित्रकर्म वा गुरुमूर्त्यादि-15 रूपम् । एवं सद्भावेऽसद्भावे च गुरुस्थापना भवति । इत्वरा (री) कियत्काला । यावत्कथिता च ॥ २९॥ गुरुविरहमी ठवणा, गुरूवएसोवदंसणथं च । जिणविरहमी जिणबिंबसेवणामंतणं सहलं ॥३०॥ गुरुविरहे साक्षाद्र्वभावे गुरोः स्थापना भवति । गुरूपदेशोपदर्शनार्थ गुरुर्ममादेशं ददानोऽस्ति इत्यादिगुरुबुद्धयुत्पादनार्थम् । चशब्दः स्थापनाभावे धर्मानुष्ठानं न कार्य शून्यभावापत्तेरिति विशेषणार्थः । दृष्टान्तमाह-यथा संप्रति जिन-1G विरहे जिनबिम्बसेवनं तदामन्त्रं च सफलं भवति, तथा गुरुस्थापनमपि ॥ ३०॥ अथ षोडशमवग्रहद्वारमाह- । चउदिसि गुरुग्गहोइह, अहह तेरसकरे सपरपक्खे। अणणुन्नायस्स सया, न कप्पए तत्थ पविसेउं ॥३१॥ गुरोः परितश्चतुर्पु दिक्षु अवग्रहः स्वपक्षं साधुं श्राद्धं चाश्रित्याध्युष्टकरा ज्ञेयः । परपक्षं साध्वी श्राविकांचाश्रित्य त्रयो- ॥४८॥ दशहस्ताश्च विज्ञेयः । गुर्वनुज्ञां विना तत्रावग्रहे सदा प्रवेष्टुं न कल्पते ॥ ३१॥ 1 ख-'वा'। 2 यावद्रव्यभाविनीत्यर्थः । ३ ख-'तत्रा' । 4 अ-क-घ-'करो'। 5 क-घ-'हस्तश्च ॥ RREGGE *IRLS SHIRIKISHA

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72