Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
गु.वं.भाष्यं यस्मिंस्तत्तथा । प्रथमप्रविष्टस्य षट्, पुनःप्रविष्टस्यापि षट् १५ । चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशि- है सावचूरि०
रोद्वयम् । निष्क्रम्य प्रविष्टस्य तथैव द्वयम् १९ । त्रिभिर्मनोवचःकायैर्गुप्तम् २२ । द्विप्रवेशम् २४ । एकनिष्क्रमणं द्वितीय-12 ॥४४॥
| वन्दनेऽवग्रहाद्वहिनिर्गमाभावात् २५ । कृतिकर्मणि वन्दने एतानि पञ्चविंशत्यावश्यकानि ज्ञातव्यानि ॥ १८॥
किइकम्मपि कुणंतो, न होइ किइकम्म निजराभागी। पणवीसामन्नयरं, साहू ठाणं विराहतो ॥१९॥ __ कृतिकर्म वन्दनं कुर्वाणोऽपि साधुः उपलक्षणात् श्राद्धादिरपि गृह्यते । एतेषामवश्यकर्त्तव्यपञ्चविंशत्यावश्यकस्थानानामन्यतरदेकमपि स्थानं विराधयन संपूर्णकृतिकर्म प्राप्य निर्जराभागी न भवति ॥ १९॥
मुखवस्त्रिका २५ प्रतिलेखनारूपमेकादशं द्वारमाहदिट्टिपडिलेह एगा, छ उड्डपंक्खोड तिगतिगंतरिया।अक्खोडपमजणया,नवनवमुहपत्ति पणवीसा॥२०॥
प्रथमं दृष्टिप्रतिलेखनैव मुखवस्त्रिकायाः कार्या १ ततो मुखवस्त्रिकायाः पार्श्वद्वयेऽपि त्रयस्त्रय ऊर्ध्वप्रस्फोटाः कार्याः. एवं षट् ७ । ततो हस्ततले मुखवत्रिकामलगद्भिः अक्षोटालगद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नर्व है * काय' उच्चारणे आवद्वयम् । तथा 'ज' इत्यनुदात्तखरेणोचारयन् गुरुपादौ कराभ्यां स्पृष्ट्वा गुरुचरणखललाटपट्टयोरन्तराले 'त्ता' इति खरितखरेण च उदात्तस्वरेण 'मे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिः खललाटं स्पृशतीति एक आवत्तः । एवं 'जवणी' इत्यस्य 'जं च
॥४४॥. मे' इत्यस्योचारणे आवद्वयमिति षडावर्ताः । द्वितीयेऽपि मीलने १२ । इत्थंरूपावचूरिः ॥
1 ख-क्षमणा' । 2 क-घ-'एक'। ख-'पप्फोड' । 4 ख-च-'अक्षोटालगद्भिः' इति नास्ति ।।
SMSAROGRAMSAMSKOMALS

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72