Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
पै.व.भाष्य
॥२९॥
SALAAAAAAAA
दूणानुचिन्तनेनोपबृहणीयाः स्तवनीया इत्यर्थः । सारणीया वा यदाऽमुक सङ्के प्रभावनादि करिष्यथ, तदाहं कायोत्स
सावचूरि० गोदिकं पारयिष्यामीति प्रवर्तयितव्याः॥५०॥५१॥ चैत्यदण्डकादिकायोत्सर्गानन्तरं चतस्रश्चूलिकास्तुतयःस्युः॥५२॥ पावखवणस्थ इरियाइ वंदणबत्तियाइ छ निमित्ता। पवयणसुरसरणत्थं, उस्सग्गोइय निमित्तह॥५३॥
पापानां गमनागमनादिसमुत्थानां क्षपणार्थमीर्यापथिक्याः कायोत्सर्ग इति योगः। वन्दनप्रत्यादीनि षट् निमित्तानि फलानि येभ्यस्ते तथा त्रय उत्सर्गा इति शेषः । प्रवचनसुराः सम्यग्दृष्टयो देवास्तेषां स्मरणार्थमुत्सर्गश्वरम इति शेषः। एतानि निमित्तान्यष्टौ चैत्यवन्दनायां स्युः । इह च यद्यपि वैयावृत्त्यकरादयः स्वस्मरणाद्यर्थ क्रियमाणं कायोत्सर्ग न जानते, तथापि तत्कर्तुर्विघ्नोपशमादिसिद्धिः स्यादेव मन्त्रज्ञातेन ॥५३॥ चउ तस्स उत्तरीकरणपमुह सद्धाइया य पण हेऊोवेयावच्चगरत्ताइ तिन्नि इअ हेउ बारसगं ॥५४॥
1घ-'करिष्यामीति' । घ-पुस्तके तु 'इह प्रणिपातदण्डकपूर्व चतुर्मिरुत्सर्गरुत्कृष्टा चैत्यवन्दना प्रतिकायोत्सर्ग 'उस्सग्मे वा (पा) रयमि द्र थुई' इत्यावश्यकनियुक्त्यादिभणितेनावश्यमेकैका स्तुतिया । अतश्चतस्रश्चलिकास्तुतयः स्युः' इत्येवंरूपेणास्ति । 3 इतोऽर्वाक्-घ-पुस्तके |
'पापक्षयफलमीर्यापथिकी कायोत्सर्गाद्भवतीत्यर्थः । इह सकत्थयाइअंचेइअवंदणं----गोअमा? अप्पडिक्कत्ताए इरियावहियाए न कप्पइ चेव किंचि काउं चिइवंदणसज्झायज्झाणाइअं फलासयममिकंखुणंति वचनात् पूर्वमीर्यापथिक्यवश्यं भणनीयेति' एतन्मात्रमेवाधिकम् । क-पुस्तकावचूरिस्तु पञ्चपुस्तकतः सर्वर्था विभिन्नतया प्रक्षिप्तैव प्रतीयते; अतष्टिप्पण्यामपि नादृता । 4 ख-ग-'ज्ञानेन' ॥ .

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72