Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सावचूरि०
पै.वं.भाष्य |सएणं सत्तरं तित्थयरसवं जहन्नपएणं वीसं तित्थयरा एए ताव एगकालेणं भवंति । अईया अणागयाणंता ते तित्थयरे
नमसामि" इति । नन्वेवं तत्रैव भण्यता, किमन्यत्र पाठेन । इत्याह-शक्रस्तवान्ते पठितः पूर्वाचार्यैस्तत्रास्य स्थानात् । ॥२८॥ भावाईद्वन्दनानन्तरं द्रव्याईद्वन्दनायाः क्रमप्राप्तत्वात् । आद्याधिकारेऽपि नवमसंपदि किश्चित्तणनात्, अस्य तु तद्विस्तरार्थत्वात् । तथा प्रकटार्थः कृतो बालादीनामप्येवं शुभभाववृद्धेः। चूर्युक्तमर्थ हि केचिदेव जानते ॥४८॥
एवं द्वादशाधिकारे तात्पर्यार्थमाह- - असढाइन्नणवजं, गीअत्थ अवारयति मज्झत्था । आयरणाविहुआणत्ति वयणओ सुबहु मन्नंति ॥४९॥
चउ वंदणिज जिणे,णिसुअसिद्धा इह सुरा य सरणिज्जा । चउह जिणा नोमठे(४)वणदेव वजिणभेएणं ॥ ५० ॥ नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ।
दवजिणा जिणजीवा, भावजिणा समवसरणत्था ॥ ५१ ॥ अहिगयजिणपढमथुई, बीया सव्वाण तैइय नाणस्स । वेयावञ्चगराणं, उवओगत्थं चउत्यथुई ॥५२॥ है. गीतार्थाचरितमपि आजैव सूत्रोपदेश एव॥४९॥ मुनय आचार्याद्या इह चैत्यवन्दनादौ सुराः सम्यग्दृष्टयः स्मरणीयास्त
1 ख-ग-'प्यस्थानात्' । घ-'स्थानाभावात् 12इत आरभ्य स्युरित्यन्ताऽवचूरिःक-घ-पुस्तकयोरेव न शेषेषु परं सोपयोगित्वान्मूले आहता। ४ाक-'अपि' इति नास्ति । 4 घ-सद्गुणोत्कीर्चनादिनोपवृहणीयाः' इति ॥
॥२८॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72