Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चै.वं. भाष्यं
॥ ३१ ॥
| भयेन उत्सर्गस्थोऽपि गच्छति ३ । सर्पे संमुखमागच्छति एकतो भवति ४ ॥ ५५ ॥ 'घोडंग' अश्ववद्विषमपादः १ । वाताहतलतावत्कम्पमानः २ । स्तम्भादाववष्टभ्य ३ । माले उत्तमाङ्गं निधाय ४ । शकटोद्धिवदङ्गुष्ठौ पाष्ण वा मीलयित्वा ५ । शबरीव गुह्याग्रे करौ कृत्वा ६ । चरणौ विस्तायं मीलयित्वा वा ७ । कविकवद्रजोहरणमग्रतः कृत्वा ८ । वधूवदवनतोत्तमाङ्गः ९ । 'लंबुत्तर' नाभेरुपरि जानुनोरधश्च प्रलम्बमाननिवसनः १० | 'ण' दंशादिभयेन अज्ञानाद्वा हृदयं प्रच्छाद्य ११ । संयतीव प्रावृत्त्य १२ । आलापकगणनार्थमङ्गुली भ्रुवौ वा चालयन् १३ । वायसवच्चक्षुर्गोलको भ्रमयन् १४ । कपित्थवत्परिधानं पिण्डयित्वा १५ ॥ ५६ ॥ यक्षाधिष्ठित इव शिरः कम्पयन् १६ । मूकवद् है हू कुर्वन् १७ । सुरावत् बुडबुडयन १८ । अनुप्रेक्ष्यमाणो वानरवदोष्ठौ चालयनं ॥ ॥ १९ ॥ ५७ ॥
*
इरिउस्सग्गपमाणं, पणवीसुस्सास अट्ठ सेसेसु । गंभीरमडुरस, महत्थजुत्तं हवइ थुत्तं ॥ ५८ ॥ ''चंदेसु निम्मलयरा' इत्यन्तं यावत् 'पायसमा ऊसासा' इति वचनात् अष्टोच्छ्वासाः । शेषेषु चैत्यवन्दनाकायोत्सर्गेषु * बोहिअस्वोभाई डक्को अ” १ ॥ सर्वे १६ ॥ ५५ ॥ इत्येवंरूपेणास्ति ॥ क-घ - पुस्तकयोः १६-५७ तमगाथयोः पुनर्यद्विशेषस्तदृश्यते ॥ 1 ‘घोडग' इति नास्ति । 2 ' स्तम्भकुड्यादा - 1 3 इतः प्राक् 'निगडितवत्' इत्यधिकम् । 4 'अग्रतः' इति न । 5 'लंबुत्तर' इति न । 6 'दंशादिरक्षार्थम्' । 7 इतः प्राक् 'दुभय स्कन्धोपरि' इत्यधिकम् । 8 'यक्षाविष्टवत्' । 9 'वन्दनका दौ' इत्यधिकम् । 10 'ब्रुडनु डयन्' । 11 'इवोष्ठपुटौ चालयंश्व' । 12 इतः परम् 'श्राविकाणां वधूवदवनतोत्तमाङ्गेत्यादि चत्वारो दोषा न स्युः' इत्यधिकम् । 18 ५८ तमगाथाया अवचूरिः क-ध-पुस्तकयोरेव विद्यते । अ-ख-ग-च-पुस्तकेषु तु सर्वथा न विद्यते । परं सोपयोगित्वान्मूले आहता ॥
सावचूरि०
॥ ३१ ॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72