Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 33
________________ वै.वं. भाष्यं ॥ ३३ ॥ स्वापावबोधयोः, तिस्रश्च प्रतिसन्ध्यामिति ५ ॥ ६० ॥ तंबोल पाण भोयणुवाणह मेहुन्न सुअण निट्ठवणं । मुत्तुच्चारं जूअं, वज्जे जिणनाहजगईए ॥ ६१ ॥ ऐता आशातना जघन्यंत उत्कर्षतश्चतुरशीतिः । उक्तं च – “खेलं १ केलि २ कलं ३ कला ४ कललयं ५ तंबोल ६ मुग्गोलयं ७” इत्यादि ८४ आशातनाकाव्यानि ज्ञातव्यानि । तान्यन्यत्र लिखितानि सन्तीति न लिखितानि ॥ ६१ ॥ प्रतिज्ञातमुक्त्वा चैत्यवन्दनाकरणविधिमाह— इरि-नमुकार -नमुत्थुरिहंत- थुइ - लोग - सब - थुइ - पुक्ख । थुइ - सिद्धा - वेया- थुइ-नमुत्थु - जावंति -थय- जयवी ॥ ६२ ॥ सोवाहिविसुद्धं, एवं जो वंदए सया देवे । देविंदबिंदमहिअं, परमपयं पावइ लहुं सो ॥ ६३ ॥ ॥ इति समाप्तमिदं प्रथमं चैत्यवन्दनभाष्यम् ॥ चैत्यैवन्दनाविधिगाथा सुगमा ॥ ६२ ॥ सर्वे साधुश्राद्धादिविषया द्रव्यस्तवभावस्तवरूपा वन्दनीयस्तर्वनीयादिरूपा उपा1 अ -ख-घ - 'भोयणवाहण' । इयं ६१ तमगाथाया अवचूरिः क-घ - पुस्तकयोरेवास्ति । अ-ख-ग-च- पुस्तकेषु सर्वथैव नास्ति परं सोपयोगत्वान्मूले आदृता । 3-घ - इयमवतरणिका नास्ति । 4 इयं ६२-६३ - तमगाथयोरवचूरिः क - घ - पुस्तकयोरेवास्ति । अ-ख-ग-च-पुस्तकेषु नास्ति । 5 इतः परम्-घ - 'गाथा' इति नास्ति । 6 घ- ' स्तवनीय' इति न ॥ सावचूरि० ॥ ३३ ॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72