Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सावचूरि०
पै.वं.भाष्य दापत्वाद्धर्मस्य ॥४३॥४४॥ ४५ ॥ येऽधिकारा यत्प्रमाणेन भण्यन्ते तदाह
नव अहिगाराइह ललियवित्थरावित्तिमाइअणुसारा।तिनि सुअपरंपरया, बीओ दसमोइगारसमो॥४६॥ ॥२७॥
नवाधिकाराः प्रथमतृतीयचतुर्थपञ्चमषष्ठसप्तमाष्टमनवमद्वादशस्वरूपा ललितविस्तरावृत्त्याद्यनुसारेण भण्यन्ते । त्रयः पुनः 'सुअ' इति बहुश्रुतपारम्पर्येण गीतार्थपूर्वाचार्यसंप्रदानेन भण्यन्ते । अथवा 'सुयपरंपरया' इति यथा श्रुतस्य व्याख्यान | नियुक्तिस्ततोऽपि भाष्यचूादयः, एवं श्रुतपारम्पर्येण यथा सूत्रे चैत्यवन्दनातपःश्रुतस्तवं यावदुक्तम् । निर्युक्तौ तु 'सिद्धाण थुई अकिइकम' इति श्रुतस्तवस्योपरि सिद्धस्तुतिभणिता । चूर्णौ तु सिद्धस्तुतेरप्युपरि वीरस्तुतिद्वयं व्याख्याय भणितम् , "जहा एए तिन्नि सिलोगा भण्णंति । सेसा जहिच्छाए" इति । 'सेसा' इति अनेनोजयन्तादिगाथास्तित्वम् , 'जहिच्छाए' इति अनेन वन्दनकरणेच्छावतामुजिन्तादिगाथाभणने स्वाभिमतत्वं च दर्शयति ॥४६॥ अमुमेवार्थ स्पष्टयति|आवस्सयचुन्नीए, जं भणियं सेसया जहिच्छाए। तेणं उर्जिताइवि, अहिगारा सुअमया चेव ॥४७॥ __ आवश्यकचूर्णी प्रतिक्रमणाध्ययने ॥४७॥ ननु 'उजिंताइवि' इत्यत्रादिशब्देनैकादश एवाधिकारोऽनुमीयते क्रमानुविद्धत्वात् , न द्वितीयः, तस्यान्यत्र पाठात् । अतः स कथं भण्यते ! इत्याशङ्कयाहबीओ सुअत्थयाई, इअत्थओ वनिओ तहिं चेव। सक्कथयंते पढिओ, दवारिहवसरि पयडत्थो ॥४८॥ द्वितीयोऽपि श्रुतस्तवस्यादौ 'पुक्खरवरदी' इति गाथायामर्थतो वर्णितः तत्रैवावश्यकचूर्णावेव । तथा हि-"उक्को1 अ-क-ख-'इ' नास्ति । 2 क-'उकोसपएणं' । घ-'उकोसेणं' ॥
RASACRORESARKAR
॥२७॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72