Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
A
पै.वं.भाष्य ॥२५॥
सावचूरि०
54-%ERS55
A
उक्तं 'वण्णासोलसयसीयालागसीइसयं तु पया रसगनई संपयाओ' इति अष्टमनवमदशमेति द्वारत्रयं सप्रपञ्चम् ॥४०॥ पण दंडा सक्कत्ययचेयनामसुअॅसिद्धथय इत्यादी इन दो दो पंचें य, अहिगारा पारस कमेण ॥४१॥ | 'इत्थ' इति एषु दण्डकेष्वधिकाराः स्तोतव्यविशेषविषयाः। तत्र प्रणिपातदण्डके २ चैत्यस्तवे १ नामस्तवे २ श्रुतस्तवे २ सिद्धस्तवे ५ अधिकाराः॥४१॥ एतानेव आद्यपदोल्लिङ्गनयाहनमुजे ये अअरिहंलोर्गे सर्व पुक्ख तम सिद्ध जो देवो। उजिं चत्तौ वेयावेञ्चग अहिगारपढमपया ॥४२॥
'नमुत्थुणं' इति भावार्हद्वन्दनाख्यस्य प्रथमाधिकारस्याचं पदम् । एवमन्यत्रापि ॥४२॥ यत्राधिकारे यत्स्तूयते तदाहपढमहिगारे वंदे,भावजिणे बीअयंमि दवजिणे।इगचेइयठवणजिणे, तइयचउत्थंमि नामजिणे ॥४३॥ तिहुअणठवणजिणे पुण, पंचमए विहरमाणजिण छठे। सत्तमए सुअनाणं, अट्टमए सबसिद्धथुई ॥४४॥ तित्थाहिववीरथुई,नवमे दसमे य उजयंतथई । अट्ठावयाइ इगदिसि, सुदिद्विसुरसमरणाचरिमे॥१५॥ | प्रथमे शक्रस्तवरूपेऽधिकारे वन्दे सद्भूतगुणोत्कीर्तनेन स्तवीमि,भावजिनान् चतुर्विंशदतिशयादिमत्त्वमहदावं प्राप्तान् । द्वितीये 'जे य अईया' इति गाथालक्षणे द्रव्यजिनान् येऽहल्लक्ष्मी प्राप्य सिद्धाः, ये च तस्मिन्नन्यस्मिन् वा भवे तां प्राप्स्यन्ति, न च तदानीं प्राप्तवन्तस्तान् । तथाहि-ये चानन्ता अपिजिना अतीताः सिद्धाः,ये चानन्ता जिना भविष्यन्ति | 1 ख-ग-'एतान्येव' । 2 क-'बीअए उ' । घ-वीयए अ॥
-%
5
॥२५॥
%लक
वि०३

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72