Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
पै.वं.भाष्य
सावचूरिः
॥१७॥
"नवक्खरदृमि दुपय छट्ठी" इत्यन्ये ॥ वर्णाः ६८ नमस्कारे । उक्तं च नवकारपञ्जिकासिद्धचक्रादौ-"पंच पयाणं पणतीसवन्न चूलाइवन्न तित्तीसं । एवं इमो से समप्पइ, फुडमक्खरअठ्ठसठ्ठीए" ॥ १॥ तथा-"सत्त १ पण २ सत्त ३ सत्तय ४ नव ५ अठ्ठय ६ अठ्ठ ७ अहम
नव ९ हुँति । इय पय अक्खरसंखा, असहू पूरेइ अडसही" ॥२॥न चैवं चूलायां श्लोकच्छन्दोभङ्ग गाथानामच्छन्दोऽन्तररूपत्वात् अस्याः। तथाष्टौ संपद उपधानविध्यादौ अष्टाध्ययनाद्यात्मकतया प्रत्यध्ययनमेकैकाचाम्लकरणादष्टानामेवाचाम्लानां भणनात्। अथ कथं नवसु पदेष्वष्टौ संपदः? इत्याह-'तत्थ' इति तास्वष्टासु संपत्सु मध्ये क्रमेण सप्त संपदः पदैस्तुल्याः, अष्टमी पुनः संपत्सप्तदशाक्षरप्रमाणा पर्यन्तवर्तिपदद्वयात्मिका च । एवं वा चतुर्थपादस्य पाठः-'नवक्खरदृमि दुपय छट्ठी' अष्टमी संपत् 'पढमं हवइ मंगलं' इति नवाक्षरप्रमाणा । षष्ठी तु 'एसो पंच नमुक्कारो, सबपावप्पणासणो' इति द्विपदमाना षोडशाक्षरेत्यर्थः । उक्तं च-"अंतिमचूलाइ तियं, सोल १४२ नवक्खरा जुरं चेव । जो पढइ भत्तिजुत्तो, सो पावइ सासयं ठाणं" ॥१॥ महानिशीथे तु स्फुटाक्षरं 'हवइ मंगलं' इति भणितं श्रीवज्रस्वामिपादैः। तथा च तत्रैव-"एयं तुजं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स य पिहुभूयाहिं निजुत्तिभासचुन्नीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिजंतं आसि अह अन्नया कालपरिहाणिदोसेणं ताओ निजुत्तिभासचुन्नीओ वुच्छिन्नाओ । इओ य वच्चंतेणं कालसमएणं महिड्डिपत्ते
1घ-च-'पूरेय' । 2 ग-'गाथादारच्छन्दो-13 अ-'जहन्नया' । ख-ग-अहन्नया' । 4 क-च-महड्विपत्ते ॥
॥१७॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72