Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 22
________________ चै.वं. भाष्यं ॥ २२ ॥ 'सु.हुमेहिं अंगसंचालेहिं' इत्यादिपदत्रया संपत् ५ । अध्यादिस्पर्शन १ पञ्चेन्द्रियच्छिन्द (च्छेद ) न २ चौरादिसंभ्रम ३ सर्पदशनादि ४ बाह्यागन्तुकाकारचतुष्का । 'एवमाइपहिं १ आगारेहिं २ अभग्गो र अविराहिओ ४ हुन मे ५ काउस्सगो ६' इत्याद्यालापकषङ्कान्विता संपत् ६ । कायोत्सर्गकालावधारणाद्यर्थे 'जाव अरिहंताणं १' इत्यादिचतुष्पदा संपत् ७ । उत्सर्गस्वरूपनिरूपणाय 'तावकार्य' इत्यादिषट्पदा संपत् ८ ॥ ३७ ॥ आह च अब्र्भुवगमो निमित्तं, हेऊं इर्गे बहुषयंत आगारा । आगंतुंग आगरा, उस्सग्गावहि सरु ॥ ३८ ॥ नामथाइसु संचय, पयसम अडवींस सोल वीस कमा । अदुरुत्त वन्न दोसह दुसय सोर्लट्ठ नउर्यं सयं ॥ ३९ ॥ भावना प्राग्वत् ॥ ३८ ॥ ३९ ॥ पणिहाणि दुवन्नसयं, कमेसुं सगतिचवीसतित्तीसा । तीस अडवीसा, चंउतीसिंगतीस बार गुरुवन्ना ॥ ४० ॥ 'पणिहाणि' इति जातावेकत्वम् । ततश्च त्रिषु प्रणिधानेषु वर्णाः १५२ । तत्राद्ये ३५, द्वितीये ३८, तृतीये ७९ । एषा च चैत्यवन्दना गुरुलघुवर्णपरिज्ञानमन्तरेण क्रियमाणा न विशुद्धा स्यात्, एकस्य च परिज्ञाने द्वितीयं सुखेन परिज्ञायते । तत्र चाल्पत्वाद्गुरुवर्णसंख्यामाह - ' क्रमेषु' इत्यादि क्रमादेषु नमस्कार १ क्षमाश्रमण २ ईर्यापथिकी ३ शक्रस्तव ४ चैत्यस्तव५ नामस्तत्र ६ श्रुतस्तव ७ सिद्धस्तव ८ प्रणिधानेषु ९ गुरुवर्णा ज्ञातव्याः । सप्त १ त्रयः २ चतुर्विंशतिः ३ त्रयस्त्रिंशत् 1 क-घ -च- 'एव माईएहिं' । 2 इलः प्राग्-घ - 'आदिशब्दात् श्रुतस्तवसिद्धस्तवग्रहणं शेषा' इत्यधिकम् । 3 ख - 'बावन -'14 घ - ' कमेण ' ॥ सावचूरि० ॥ २२ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72