Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सावचूरि०
चै.वं.भाष्य
एताश्च एवमर्थाधिकाराभिधायिन्या अस्या गाथातो व्याख्याता:| अब्भुवेगमो निमित्तं, ओहेयरहेउ संगैहे पंच । जीवविराहणपडिकर्मणभेयओ तिन्नि चूलाए ॥३३॥ ॥२०॥
शक्रस्तवसंपदां पदसंख्यामाद्यपदानि चाहदु-ति-चउ-पण-पण-पण-दु-चउ-ति-पय सक्कथयसंपयाइपया।
नर्मु आइंग पुरिसो लोएँ अभय धम्म पGिण सेवं ॥ ३४ ॥ ___ 'नमु' इति सूचिताद्यपदा 'नमुत्थुणं अरिहंताणं १ भगवंताणं २' इति पदद्वयमाना, एवंविधा एव भगवन्तो विवेकिनां स्तोतव्या इति स्तोतव्यसंपत् १ । अस्या एव 'आइगराणं' इत्यादिपदत्रयमाना हेतुसंपत् २ । आद्याय एव 'पुरि
सुत्तमाणं' इत्यादिपदचतुष्कमाना हेतुविशेषसंपत् ३ । आद्याया एव 'लोगुत्तमाणं' इत्यादिपञ्चपदमाना सामान्येनोपयोग18 संपत् ४ । उपयोगसंपद एव 'अभयदयाणं' इत्यादिपदपश्चकमानाऽभयदानादिभ्यो यथोक्कोपयोगसिद्धेहे तुसंपत् ५।
आद्याया एव 'धम्मदयाणं' इत्यादिपदपञ्चकमाना विशेषोपयोगसंपत् ६ । आद्याया एव 'अप्पडिहय' इत्यादिपदद्वयमाना सकारणा स्वरूपसंपत् ७ । 'जिणाणं जावयाणं' इत्यादिपदचतुष्कमाना स्वतुल्यपरफलकर्तृत्वसंपत् ८ । 'सबन्नूर्ण' इत्यादिपदत्रिकमिता 'जियभयाणं' इतिपर्यन्ता सिद्धावस्थामाश्रित्य संपत् ९ । यद्भाष्ये-"सबन्नुयाइ पढमो, बीओ सिवमयलमाइ आलावो । तइओ नमो जिणाणं, जियब्भयाणंति निदिहो"॥१॥ एवं च-३३ आलापकप्रमाणोऽयम् ॥३४॥
- 1 क-प्र-'त्रयस्त्रिंशदालापकप्रमाणोऽयम्' ॥
SMSSASSOSALAMA

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72