Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 18
________________ चै वं.भाष्य : पयाणुसारी वइरसामी नाम दुवालसंगसुअहरे समुप्पन्ने। तेणेसोपंचमंगलमहासुअक्खंधस्स उद्धारो मूलसुत्तस्स मझे लिहिओ। ॥१८॥ मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं, अत्थत्ताए अरिहंतेहिं भगवतेहिं धम्मतित्थकरेहिं तिलोयमहिएहिं वीरजिणिंदेहिं पण्णवियंति एस वुड्डसंपयाओ। इत्थ य जत्थ पयं पयेनाणुलग्गं सुत्तालावगं न संबज्झइ, तत्थ तत्थ सुबहरेहिं कुलिहियदोसोन दायबोति । किन्तु जो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुवक्खंधस्स पुवारिसो आसि । मथुरायां सुपार्श्वनाथस्तूपे । पञ्चदशोपवासैः कृतैः शासनदेव्या ममार्पित इति । तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्तगा परिसडिया, तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुअक्खंध कसिणपवयणस्स परमसारभूयं परं सत्तं महत्थंति कलिऊण परयणवच्छलत्तणेणं बहुभवसत्तोवयारं च काउं तहा आयहियट्टयाए आयरिवहरिभद्देणं जं तस्थायरिसे दितं सवं समईए सोहिऊण लिहिवंति । अन्नेहिपि सिद्धसेणदिवायरवुडवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिजाणदासगणिखमगसञ्चसिरिपमुहेहिं जुगपहाणसुअहरेहिं बहुमण्णियमिणंति” । नमस्कारनियुक्तावपि वर्षशतात्तद्याच पूर्व-18 ट्रपूर्वतरप्रतिषु 'हवाई' इति पाठो दृश्यते । श्रीमलयगिरिणाप्यावश्यकवृत्तिं कुर्वता वृत्तिमध्ये गाथा, 'हवाई' इति पाठत एव लिखिता॥३०॥ ईर्यापथिकी क्षमाश्रमणपूर्विका प्रतिक्रम्यत इति तदक्षरसंख्यामाहजापणिवाय अक्खराई, अट्ठावीसं तहा य इरियाए । मवनउयमक्खरसयं, दुतीसपयसंपया अह॥३१॥ | 1 च-'वयर- । क-घ-'मूलसुत्तमज्झे । अ-क-घ-समर्पितः । 4 ख-1-'उद्देहि आएहि । 5 इतः परम् च-'सच्चसिरिपमुहेहिं' इत्यन्तं नास्ति । 6 ख-'तहेव' । RRCRACARSHA ॥१८॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72