Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 21
________________ चै.वं.भाष्य ॥२१॥ एताश्चैवमेतानाधिकारानाश्रित्य विभक्ताः सावचरि० थोअवसंपैया ओहे इयैरहेऊओग त ऊ । सविसेसुवओग सरुवहेउ नियसर्मफलय मुखे ॥ ३५॥ दोसगनउया वन्ना, नवसंपय पय तितीस सक्कथए। चेइयथयट्ट संपय, तिचत्तपयवन्नदुसयगुणतीसा॥३६॥ चैत्यस्तवस्य संपद्गतपदसंख्याद्यपदपरिज्ञानार्थमाहदु छ सग नव तिय छ चउ छप्पय चिइसंपया पया पढमा। अरिहं वंदेण सद्धा, अन्न सुहेम एवं जो ताँव ॥ ३७॥ | 'अरिहंतचेइयाणं १ करेमि काउस्सग्गं २' इति द्विपदाभ्युपगमसंपत् १ । किमर्थं कायोत्सर्गः क्रियते इति 'वंदणवत्ति-15 याए' इत्यादिपदषदमाना निमित्तसंपत् २ । कायोत्सर्गः श्रद्धादिभिर्विना क्रियमाणोऽपि नेष्टार्थसाधक इति 'सद्धाए' इत्यादिसप्तपदमाना हेतुसंपत् ३ । कृतोऽप्युत्सर्गो नाकारैविना निरतिचारः शक्यः कर्तुमित्यत आकारसंपत्रयम् । तत्र सहजा १ऽल्प २ बहुहेत्वागन्तुक ३ द्वि १त्रि २ चतुरा ३ कारा एकवचनान्तनवालापका संपत् ४ । तत्र 'अन्नत्थ ऊस६ सिएणं नीससिएणं' सहजाकारद्वयम् । 'खासिएणं छीएणं जंभाइएणं' एते त्रय आगन्तुकाल्पवातादिहेतूद्भवाः । 'उडूंएणं है वायनिसग्गेणं भमलीए पित्तमुच्छाए' एते चत्वारो बहागन्तुकवाताजीर्णादिहेतुकाः । नियोगजाकारत्रिका बहुवचनान्ताः । ___ 1 क-घ-'कर्तुं शक्यः '। 2 क-च-'उड्डएणं' । ग-'उड्डएणं' । 1ॐॐRECCESS ॥२१॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72