Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चै.वं.भाष्यं सिद्धस्तवदण्डके १९८ 'सम्मद्दिहिसमाहिगराणं' इति यावत् । दण्डकवर्णसंख्यायाः परिज्ञानात् 'सक्कत्थयाइदंडेसु' इति ।
वचनात् 'वोसिरामि' इत्यन्तस्य दण्डकतया रूढत्वात् । इतोऽधिकाक्षराणामपरिगणनं तु 'अदुरुत्त' इति वचनेन पुनर्भ॥१४॥
ण्यमानानामग्रहणात् । प्रणिधानेषु 'जावंति चेइयाई १' इत्यादि 'जावंत केइ साहू २' इत्यादि 'जय वीयराय' इत्यादि|
यावत् 'आभवमखंडा ३' इति चतुर्थगाथासूत्रेषु १५२। अदुरुत्त' इति ये द्वित्र्यादिवेलंन भण्यन्ते ते सर्व संख्ययैकत्रीकृताः 18/१६४७ अत्र स्युः । 'अन्नत्थ ऊससिएण' इत्यादिभिः पुनः पुनः प्रोच्यमानवणैस्तु सह २३८४ स्युः। 'उडुइएणं' इति
पाठापेक्षया त्वेकाननवत्यधिकानि त्रयोविंशतिशतानि २३८९ । र्यापथिकीचैत्यस्तवादिदण्डकचतुष्टयकायोत्सर्गेषु पञ्चसु प्रत्येकमेकैकाधिकाक्षरसद्भावेन वर्णपञ्चकवृद्धेर्द्वितीयवेल भण्यमानशक्रस्तवदण्डकवणैस्तु सह २६८१, प्राग्वदिकारपञ्चकेन सह २६८६ । एवं चैत्यस्तवादिवर्णसंख्यानं सर्ववन्दनाकर्तृभणनीयादित्वेन नियतत्वात् , शेषस्तुतिस्तोत्रादिवर्णानां तु अनियतत्वान्न परिसंख्यानम् ॥ २६ ॥२७॥ नेवबत्तीसतितीसी, तिचत्तैअवीससोलवीसँपया। मंगलइरियासक्तत्थयाइसुं एगसीइसयं ॥२८॥
९ पदानि पञ्चमङ्गलमहाश्रुतस्कन्धे । ३२ ईर्यापथिक्यां 'ठामि काउस्सगं' इति यावत् । परतः कायोत्सर्गदण्डक-18 तत्वात् । कायोत्सर्गपदानां च तदक्षरवञ्चैत्यवन्दनादण्डके मणि (णयि) ष्यमाणत्वात् 'अदुरुत्त' इत्यत्राप्यनुवर्तमानाच्च । (३३ शक्रस्तवे 'नमो जिणाणं जियभयाणं' इति पदान्तानि । 'जेय अईया' इति गाथापदानि तु किंचित्संपत्स्वननुप्रवेशा
1 ख-'भाण्यानाम्' । अ-ग-च-'भण्यानाम्'। 2 क-घ-यत् । क-ख-ग-च-च-ईर्यापथिकायाम्' इत्थमेधोपलभ्यते ॥
ॐॐॐॐॐॐ
॥१४॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72