________________
(5,१९२) वा हजाम को जौहरी मान लेंगे ? कदापि नहीं, तैसे ही ज्ञान वान् पूर्वाचार्यों के करे अर्थ असत्य ठहराक अक्षर ज्ञानसे भी भ्रष्ट जेठमल के करे अर्थ को सम्यक दृष्टि पुरुष सत्य नहीं मानेंगे * इसवास्ते भोले लोकोंको अपन फंदे में फंसानेके वास्ते जितना उद्यम करते हो उस से अन्य तो कुछ नहीं परंतु अनंत संसार रुलने का फल मिलेगा तथा ढूंढकों को हम पूछते हैं कि आनंद श्रावकने
*पूर्वाचार्गाने जैन सिद्धातोंमें चैत्य शब्दका अर्थ ऐसे प्रतिपादन किया है-तथाहिः
अरिहंतचेइयाणति अशोकाद्यष्टमहाप्रातिहार्यरूपां पूजा महन्तीत्यर्हन्तस्तीर्थकरास्तेषां चैत्यानि प्रतिमालक्षणानि अहंचैत्यानि इयमत्र भावना चित्तमन्तःकरणं तस्यभावे कर्मणि वा वर्णदृढादिलक्षणे घनि कृते चैत्यंभवति तत्रार्हता प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हच त्यानि भण्यंते इत्यवशकसूत्रपंचमकायोत्सर्गाध्ययने ॥ ... तथा अरिहंतचेझ्याणिं तेसिंचव पडिमाओ तथा चिति सज्ञाने संज्ञानमुत्पाद्यते काष्ठकर्मादिषु प्रतिकृति दृष्ट्वा जहा अरिहंत पडिमा एसा इत्यावश्यकसूत्रचूर्णौ ॥
चितेर्लेप्यादिचयनस्य भावः कर्मवाचैत्यंतच्चसंज्ञाशब्दत्वात् देवताप्रतिबिम्ब प्रासद्धं ततस्तदाश्रयभूतं यद्देवतायागृहं तदप्युपचाराचत्य मिति सूर्यप्रज्ञप्ति वृत्तौ द्वितीयदले॥ चित्तस्य भावाः कर्माणिवा वर्णदृढादिभ्यः ष्यण्वेति ष्यङि चैत्यानि जिनप्रतिमास्ता हि चन्द्रकान्त सूर्यकान्त मरकत मुक्ता शैलादि दलनिर्मिता अपि चित्तस्य भावेन कर्मणा वा साक्षात्तीर्थकरबुद्धि जनयन्तीति चैत्या न्यभिधीयन्ते इति प्रवचनसारोद्धारवृत्तौ ॥