Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 220
________________ - समराइच्चकहा। अहमो भवो। - - ॥८३१॥ RABHAIBASASHASAGA PI विसुद्धचिन्तणेण खविओ कम्मसंघाओ आसगलियं बोधिवीयं । एत्थन्तरंमि धम्मलाहिया साहहिं सुहयरपरिणामा य पडिया तेसिं चलणेसुं । एत्थन्तरंमि अप्पारम्भपरिग्गहत्तणेण सहावमद्दवज्जवयाए साहुसन्निहिसामत्थओ सुद्धभावयाए य बद्धं सुमाणुसाउयं । गया भयवन्तो साहुणो । गएम वि य न तुट्टो ते तयणुसरणसंगओ सुहभावाणुबन्धो । अहाउयपरिक्खएणं च मया समाणी तकम्मदोससेससंगया चेव समुप्पन्ना सेयवियाहिवस्स धृय त्ति । पत्तवया य परिणीया कोसलाहिवेणा तक्कम्मसेसयाए य जक्खिणीरूवधिप्पलद्धण कयत्थाविया णेणं । ता एवं वच्छे दुट्ठपरिव्वाइयाहवणकम्मविवागसेसमेयं ति ॥ एयमायणिऊण अवगयं चिय मे मोहतिमिरं, जाओ भवविराओ, उत्पन्नं जाइसरणं, बडिओ संवेगो। वन्दिऊण भणिो भयवं गुरू । भयवं, एवमेयः, अह कया उण तकम्मविवाओ नीसेसीभविस्सइ । भयवया भणियं । वच्छे, इमिणा अहोरत्तेण । मए भणियं । धन्यानामेवंविधैः सह संगमो भवति । एवं विशुद्धचिन्तनेन क्षपितः कर्मसंघातः, "प्रादुर्भूतं बोधिबीजम् । अत्रान्तरे धर्मल.मिता साधुभिः शुभतरपरिणामा च पतिना तेषां चरणेषु । अत्रान्तरे अल्पारम्भपरिग्रहत्वेन स्वभावमादेवाजवतया साधुसन्निधिसामर्थ्यत. शुद्ध| भावतया च बद्धं सुमानुषायुष्कम् । गता भगवन्तः साधवः । गतेष्वपि च न त्रुटितस्तव तदनुस्मरणसंगतः शुभभावानुबन्धः। यथाऽऽयुःपरिक्षयेण च मृता सती तत्कर्मदोषशेषसंगतैव समुत्पन्ना श्वेतविकाधिपस्य दुहितेति । प्राप्तवयाश्च परिणीता कोशलाधिपेन । तत्कर्मशेषतया च यक्षिणीरूपविप्रलब्धेन कदर्थितास्तेन । तत एवं वत्स ! दुष्टपरिवाजिकाहनकर्मविपाकशेषमेतदिति । एतदाकर्ण्य अपगतमिव मे मोहितिमिरम् , जातो भवविरागः, उत्पन्नं जातिस्मरणम् , वर्द्धितः संवेगः । बन्दित्वा भणितो भगवान् गुरुः । भगवन् । एवमेतद् । अथ कदा पुनः तत्कर्मविपाको निःशेषीभविष्यति । भगवता-भणितम्-वत्से ! अनेनाहोरात्रण । मया भणितम् १ विसुद्धचित्तत्तणेण पा. ज्ञाः । २ आसंगलियं (दे) प्रादुर्भूतम् । OE ॥८३१॥ Jain Educatio n al For Private & Personal Use Only Linelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370