Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 332
________________ समराइच्चे कहा । ॥ ९४३ ॥ Jain Educatio धमाधम्मसन्ना । खीयमाणाणि य आउयपमाणाणि हवन्ति जाव सुसमदुस्समारम्भकालो । सुसमदुस्समारम्भकाले उण एगपलिओ - माया, पमाणेण एगं गव्यं हवइ । उवभोगपरिभोगा वि जंणा (काल) णुभावेण ऊणाणुभावा । न खलु एयाण वि विसिट्ठा धम्माधम्मसाहव । खीणपाया य इमीए ओयरइ एत्थ भयवं पढमपुहड्वई सयलकलासिप्पदेसओ वन्द णिज्जो सुरासुराण × जयगुरू तेलोकबन्धू अन्नाण तिमिरनासनो भवियकुमुयायरससी X पढमधम्मच कवट्टी आदितित्थगरो त्ति । तओ पवत्तए वारेज्जाइकिरिया दानसी तवभावणामओ य विसिद्वधम्मो । खीयमाणाणि य आउयपमाणाणि हवन्ति जाय दुस्समसुसमारम्भकालो । दुस्समसुसमारम्भकाले उण चउरासीपुच्वलक्खाउ, पमाणेण पञ्चधणुसयाणि । उपभोगपरिभोगा उण जैणा (काला) णुहावेण ऊँणाणुहावा । अइक्कमड़ पमायुष्काः, प्रमाणेन द्वे गव्यूते । उपभोगपरिभोगा अपि जना (काला) नुभावेन ऊनानुभावाः । न खल्वेतेषामपि विशिष्टा धर्माधर्मसंज्ञा । श्रीयमाणानि चायुः प्रमाणानि भवन्ति यावद् सुषमदुःपमारम्भकालः । सुषमदुःषमारम्भकाले पुनरेकपल्योपमायुष्काः प्रमाणेन एक गव्यूनं भवति । उपभोगपरिभोगा अपि जना (काला) नुभावेन ऊनानुभावाः । न खल्वेतेषामपि विशिष्टा धर्माधर्मसंज्ञा भवति । क्षीणप्रायायां चास्यामवतरत्यत्र भगवान् प्रथमपृथिवीपतिः सकलकलाशिल्पदेशको वन्दनीयः सुरासुराणां जगद्गुरुत्रैलोक्यबन्धुरज्ञानतिमिरनाशनो भविक कुमुदाकरशशी प्रथमधर्मचक्रवर्ती आदितीर्थकर इति । ततः प्रवर्तते विवाहादिक्रिया दानशीलतपोभावनामयश्च विशिष्टधर्मः । क्षीयमाणानि चायुः प्रमाणानि भवन्ति यावद् दुःषमसुषमारम्भकालः । दुःषमसुषमारम्भकाले पुनश्चतुरशीतिपूर्वलक्षायुष्काः प्रमाणेन पश्च धनुःशानि । उपभोगपरिभोगाः पुनर्जना (काला) नुभावेन ऊनानुभावाः । अतिक्रामति कल्पतरुकल्पः अपि च प्रवरौषध्यादिकेभ्यो भवन्ति १ आउपमाणाणि डे. ज्ञा. । २ एवं उव-डे. ज्ञा. । X एतच्चिह्नान्तर्गतः पाठो नास्ति डे. शा. । ३ आउमाणाणि डे. ज्ञा. । इश्यधिकः पा. शा. । ५ नास्ति डे, डा. । ६ जणाणुहावा य डे. ज्ञा. । ४ 'हवति' tional For Private & Personal Use Only नवमो भवो । ॥९४३ elibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370