Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
नवमो भवो।
॥९४२॥
॥९४२
SARASHRESTHA
मत्तगया य भिङ्गा तुडियङ्गा दीवजोइचित्तङ्गा । चित्तरसा मणियङ्गा गेहागारा अणियणा य । मत्तङ्गएम मज्जं मुहपेज्जं भायणाणि भिङ्गम् । तुडियङ्गेमु य संगयतुडियाणि बहुप्पगाराणि || दीवसिहा जोइसनामया य 'निच्चं करेन्ति उज्जोयं । चित्तङ्गेसु य मल्लं चित्तरसा भोयणटाए ॥ मणियम य भूमणवराणि भवणाणि भवणरुक्खेमु । आइण्णेसु य पत्थिव वत्थाणि बहप्पगाराणि ॥
एएमु य अन्नेसु य नरनारिगणाण ताणमुवभोगो । भविया पुणब्भवरहिया इय सबन्नू जिणा बेन्ति ।। न खलु एयाण विसिट्ठा धमाधम्मसना । खीयमाणाणि य आउयपमाणाणि हवन्ति जीव सुसमारम्भकालो। मुसमारम्भकाले उण दपलिओवमाउया. पमाणेण दोन्नि गाउयाणि । उपभोगपरिभोगा वि जणा(काला)णुहावेण ऊणाणुहावा । न खलु एयाण वि विसिट्ठा
मत्तङ्गकाश्च भृङ्गाः तूर्याङ्गा दीपज्योतिश्चित्राङ्गाः । चित्ररसा भणिताङ्गा गेहाकारा 'अनग्नाश्च ।। मत्तङ्गकेषु मद्यं सुखपेयं भाजनानि भृङ्गेषु । तूर्याङ्गेषु च संगततूर्याणि बहुप्रकाराणि ।। दीपशिखा ज्योतिर्नामकाश्च नित्यं कुर्वन्ति उद्योतम् । चित्राङ्गेषु च माल्यं चित्ररसा भोजनार्थम् ॥ भणिताङ्गेषु च भूषणबराणि भवनानि झवनवृशेषु । आकीर्णेषु च पार्थिव ! वस्त्राणि बहुप्रकाराणि ॥
एतेषु चान्येषु च नरनारीगणानां तेषामुपभोगः । भविकाः ! पुनर्भवरहिता इति सर्वज्ञा जिना वन्ति ॥ न खल्वेतेषां विशिष्टा धर्माधर्मसंज्ञा । क्षीयमाणानि चायुःप्रमाणानि भवन्ति यावत् सुषमारम्भकालः । सुषमारम्भकाले पुनर्द्विपल्यो१य आइपणा पा.मा.। २ दिवं पा.शा.। ३ तह अणियगेम धणिय (प्रवचन०प०३१४-२) ४ भविष पुण-डे. शा.। ५ खीणमाणाणि पा.हा.। ६ जाव | सुसमारम्भकाले उण डे.शा.। ७ तिमु चेव तरुमु किंतु जणाणुभावेण पा. ज्ञा.1८ अणियणा अणिगणा अनग्ना:-अविद्यमाना नग्ना येभ्यस्ते. विविधवनदायित्वात् ।
Jain Education
Conal
For Private & Personal Use Only
W
elibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370